समाचारं

अन्तः गत्वा अहं आविष्कृतवान् यत् एतानि ५ अलङ्कारस्य डिजाइनं कर्तुं आवश्यकता नास्ति ते सर्वे अनावश्यकनिर्णयाः आसन्।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलङ्कारस्य नवीनाः वयं प्रायः अलङ्कारकाले नासिकाद्वारा नेतृत्वं कुर्मः। वयं यत् अलङ्कारकम्पनी अनुशंसति तत् कुर्मः, अथवा वयं स्वकीयं गृहकार्यं कुर्मः तथा च अन्येषां अलङ्कारविधिभ्यः अन्तर्जालद्वारा शिक्षेम। परन्तु सत्यं वक्तुं शक्यते यत् यदि वयं एवं अलङ्कारं कुर्मः तर्हि बहुवारं गृहं गमनानन्तरं वयं पश्यामः यत् केचन अलङ्कारस्य डिजाइनाः सर्वथा आवश्यकाः न सन्ति, व्यावहारिकाः न सन्ति, धनं अपव्यययन्ति, अस्माकं उपरि कोऽपि प्रभावः नास्ति

यथा अधः सूचीबद्धाः ५ प्रकाराः अलङ्कारस्य डिजाइनाः, तथैव अहं व्यक्तिगतरूपेण मन्ये यत् एतत् सर्वथा अनावश्यकं, पूर्णतया धनस्य अपव्ययः च अस्ति । अहं संक्षेपेण भवद्भिः सह मम विचारान् साझां करिष्यामि-

खिडकी आच्छादयति



केचन अलङ्कारकर्मचारिणः सूचयिष्यन्ति यत् स्वामिनः खिडकीषु खिडकी आवरणं वेष्टयन्तु, येन तापनिरोधने भूमिकां कर्तुं शक्यते, उल्टाः निवारयितुं शक्यन्ते, अलङ्कारस्य भूमिका अपि निश्चिता भवति परन्तु सत्यं वक्तुं शक्यते यत् अद्यत्वे अलङ्कारशैल्याः सामान्यतया सरलाः सरलाः च भवन्ति ।



द्वितीयं, अद्यत्वे प्रायः सर्वाणि खिडकयः तापनिरोधकयुक्तैः भग्नसेतु-एल्युमिनियम-जालकैः स्थापिताः भवन्ति, अतः तेषु खिडकी-आच्छादनं भवति वा न वा इति अल्पः उपयोगः भवति तदतिरिक्तं गुल्मानां निवारणम् अपि अधिकं अनावश्यकं भवति यदि तेषां किमपि कार्यं नास्ति चेत् तत् ठोकितुं कः गमिष्यति स्म । यदि भवान् वास्तवमेव चिन्तितः अस्ति तर्हि केवलं खिडक्याः उभयतः कोणरक्षकाः स्थापयन्तु येन उपयोगकाले भित्तिना सह टकरावः भित्तिक्षतिः च न भवति । सारांशतः अलङ्कारव्ययस्य वर्धनं विहाय खिडकीकवरस्य निर्माणं सर्वथा अनावश्यकम् ।

तरङ्गमार्गरेखाः निर्मातुं गृहे इष्टकाः स्थापयित्वा



सिरेमिक टाइल्स् स्थापयितुं चयनं कुर्वन् अलङ्कारकारः वासगृहे तरङ्गमार्गदर्शकतारानाम् एकं वृत्तं चालयितुं सूचयितुं शक्नोति, यत् इदं अधिकं सुन्दरं, स्टाइलिशं च भविष्यति, अपि च एतत् स्थानं विभजितुं शक्नोति इति सत्यं वक्तुं शक्यते यत् यदि भवतः गृहं पर्याप्तं विशालं भवति तर्हि तस्य क्षतिः न भविष्यति । परन्तु अस्माकं अधिकांशं गृहं केवलं प्रायः १०० वर्गमीटर् अस्ति, केचन १०० वर्गमीटर् इत्यस्मात् अपि न्यूनाः सन्ति, अतः तरङ्गमार्गतारस्य निर्माणस्य आवश्यकता नास्ति ।



यतः सर्वाणि फर्निचराणि क्रीत्वा स्थापयित्वा भूमौ तरङ्गमार्गरेखाः सर्वथा न द्रष्टुं शक्नुथ, यतः ते सर्वे फर्निचरेन अवरुद्धाः सन्ति पूर्णतया अवरुद्धा अपि भूमौ अव्यवस्थिता भवति, कक्षं च अधिकं जनसङ्ख्यायुक्तं करिष्यति । अपि च, तरङ्गमार्गदर्शकतारः एकः विशेषः प्रक्रिया अस्ति, तस्य पक्के कृते श्रमव्ययः यथा यथा जटिलः भवति तथा तथा उत्पादस्य महत्त्वं नास्ति यदि भवान् सावधानः न भवति सहजतया भवतः गृहे मलं प्राप्नुवन्तु।

सम्पूर्णे गृहे जलस्य विद्युतस्य च नवीनीकरणं तारप्रतिस्थापनं च



अलङ्कारे जलविद्युत्-नवीनीकरण-प्रकल्पे बहवः जालाः सन्ति । यथा, केचन अलङ्कारस्वामी भवन्तं वदन्ति एव यत् विकासकेन आरक्षिताः जलनलिकाः ताराः च दुर्गुणाः सन्ति, अतः भवन्तः सम्पूर्णे गृहे तारं प्रतिस्थापयितुं अर्हन्ति यदि भवान् विश्वासं करोति तथा च वास्तवतः करोति तर्हि भवान् पश्यति यत् मूलभूतपरिपथसंशोधनस्य तुलने एषः उपायः प्रत्यक्षतया अलङ्कारव्ययस्य बहु वृद्धिं करोति ।



किमर्थं समग्रगृहे तारपरिवर्तनस्य आवश्यकता नास्ति ? एवं वदामः, विकासकेन आरक्षिताः जलनलिकाः ताराः च सर्वेषां कल्पितवत् असह्याः न भविष्यन्ति । प्रत्युत यदि भवान् अलङ्कारकम्पनीतः वा स्वयमेव तारं क्रीणाति तर्हि अराष्ट्रीयमानकानि उत्पादनानि वा दुर्गुणवत्तायुक्तानि उत्पादनानि वा क्रीणन्ति । भवतः वास्तविक आवश्यकतानुसारं नूतनं गृहं आंशिकरूपेण नवीनीकरणं कर्तुं शक्यते एतादृशं अन्यायपूर्णं धनं व्ययितुं आवश्यकता नास्ति।

भित्ति कैबिनेट स्थापना उत्थान टोकरी



किं भवन्तः टोकरीयाः उन्नयनस्य परिचयात्मकं विडियो दृष्टवन्तः वा? केवलं हस्तेन मन्दं आकर्षयन्तु, भित्तिमन्त्रिमण्डले अन्नेन पूरितः उत्थापनटोपला शनैः शनैः अधः आगमिष्यति तस्य उपयोगानन्तरं मन्दं धक्कायन्तु, ततः टोकरी निरन्तरं पुनः उत्तिष्ठति



इदं प्रतीयते यत् एतत् खलु भित्तिमन्त्रिमण्डलस्य अति उच्चैः, अप्राप्येन च स्थापनस्य समस्यायाः समाधानं कर्तुं शक्नोति, परन्तु वस्तुतः एतत् अतीव व्यावहारिकं नास्ति यतोहि उत्थापनस्य टोकरी सस्तो नास्ति, तथा च वयं प्रायः भित्तिमन्त्रिमण्डले केचन असामान्यवस्तूनि स्थापयामः पुल-टोकरी-स्थापनार्थं सहस्राणि अधिकं व्ययस्य आवश्यकता नास्ति ।

रसोई स्थापना Liangba



यद्यपि लिआङ्गबा इति नाम प्रभावशाली ध्वन्यते तथापि यदा तत् वस्तुतः पाकशालायां स्थापितं भवति तदा प्रभावः अन्यः विषयः अस्ति । लिआङ्गबा पाकशालायाः वातानुकूलकस्य समानं नास्ति यदि भवतः गृहे उच्चतलं भवति तर्हि वायुः प्रायः नास्ति।



अपि च, ग्रीष्मकाले वायुः अतीव उष्णः भवति, पाकशालायां तापमानं च अधिकं भवति, यदा पाकं पाकं च क्रियते तदा तापः अधिकं वर्धते, येन लिआङ्गबा इत्यनेन प्रवहति वायुः उष्णवायुः भवति, अनुभवः च सर्वथा उत्तमः नास्ति केषुचित् गृहेषु स्थापनं गलत् स्थाने भवति यदा लिआङ्गबा प्रज्वलितः भवति तदा चूल्हस्य अग्निः प्रभावितः भवति यथा परिसञ्चारितव्यञ्जनं वहन् पाकशालायां फूत्कर्तुं शक्यते!



गृहस्य परिमाणं किमपि न भवतु, भवतः नवीनीकरणस्य बजटं किमपि न भवतु, अहं मन्ये यत् नवीनीकरणकाले सर्वे डिजाइनविचाराः व्यावहारिकतायाः आधारेण भवेयुः। यदि धनं व्यययति परन्तु व्यावहारिकता नास्ति तर्हि सर्वथा अभिनयं न कर्तुं श्रेयस्करम् । अतः उपर्युक्तपञ्च अलङ्कारविन्यासानां सम्यक् विचारः करणीयः, ततः स्वधनं बुद्धिपूर्वकं व्यययितुं श्रेयस्करम्!

(सामग्री अन्तर्जालतः आगच्छति, तथा च सच्चा स्रोतः सत्यापितुं न शक्यते। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं प्रत्यक्षतया Qijia सम्पादकेन सह सम्पर्कं कुर्वन्तु। धन्यवादः!)