समाचारं

रेडमी टर्बो ४ इत्येतत् IMEI-दत्तांशकोशे दृश्यते, यस्य प्रकाशनं २०२५ तमस्य वर्षस्य द्वितीयत्रिमासे भविष्यति इति अपेक्षा अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे एप्रिलमासे रेडमी इत्यनेन आधिकारिकतया परिचयः कृतः यत् नूतनस्य दशवर्षीययोजनायाः आधारेण रेडमी इत्यनेन नूतनं उत्पादमात्रिकं निर्मितम्: के श्रृङ्खला: प्रौद्योगिकीप्रदर्शनस्य प्रमुखानां स्थितिनिर्धारणं, पूर्णतया उच्चस्तरीयप्रमुखानाम् विकासः: नूतनपीढीयाः प्रदर्शनप्रमुखानाम् स्थाननिर्धारणम् , मध्य-परिधि-प्रदर्शन-प्रतिमानं पुनः आकारयति: मध्य-परिधि-अनुभव-मापदण्डरूपेण स्थितिः, प्रमुख-अनुभवस्य द्रुत-लोकप्रियीकरणं प्रवर्धयन्: उच्च-गुणवत्तायुक्त-प्रवेश-स्तरीय-फोन-रूपेण स्थितिः, उद्योग-अनुभव-आधार-रेखां धक्कायति;


तस्मिन् एव काले रेडमी इत्यस्य नूतनस्य टर्बो-श्रृङ्खलायाः प्रथमं मॉडल् टर्बो ३ अपि एप्रिल-मासे आधिकारिकतया प्रक्षेपितम् ।


अधुना यथा यथा समयः गच्छति तथा तथा Redmi Turbo 4 इत्यस्य विषये वार्ताः उद्भवितुं आरब्धाः सन्ति ।

समाचारानुसारं Redmi Turbo 4 इत्येतत् IMEI-दत्तांशकोशे "2412DRT0AC" इति मॉडलसङ्ख्यायाः सह प्रकटितम् अस्ति, तस्य विमोचनं २०२५ तमस्य वर्षस्य द्वितीयत्रिमासे भविष्यति इति अपेक्षा अस्ति


तस्मिन् एव काले Redmi Turbo 4 इत्यस्य अन्तर्राष्ट्रीयसंस्करणस्य नाम POCO F7 इति भविष्यति, यस्य मॉडलसङ्ख्या क्रमशः "2412DPC0AG" तथा "2412DPC0AI" इति भविष्यति ।

समाचारानुसारं रेडमी टर्बो ४ चतुर्थपीढीयाः स्नैपड्रैगन ८एस प्रोसेसर इत्यनेन सुसज्जितं भविष्यति इति अपेक्षा अस्ति ।

Redmi Turbo 4 इत्यस्य विषये अद्यापि कोऽपि वार्ता न प्रादुर्भूतः, परन्तु पूर्वपीढीयाः उत्पादानाम् मोटेन सन्दर्भं कर्तुं शक्नुवन्ति ।


सन्दर्भार्थं, Redmi Turbo 3 2400nit इत्यस्य शिखरप्रकाशयुक्तेन 6.67-इञ्च् 1.5K स्क्रीन इत्यनेन सुसज्जितम् अस्ति तथा च "Xiaomi Qingshan Eye Protection" समाधानं स्वीकरोति, एतत् तृतीय-पीढीयाः Snapdragon 8s मोबाइल-मञ्चेन सह सुसज्जितम् अस्ति, यत् LPDDR5X स्मृत्या सह संयुक्तम् अस्ति + UFS 4.0 flash memory, and is equipped with an ice cooling system , अग्रे 20-मेगापिक्सेल-लेन्सेन, पृष्ठभागे 8-मेगापिक्सेल-अति-विस्तृत-कोण-लेन्सेन समर्थितम्-; 5000mAh बैटरी इत्यस्मिन्, 90W द्रुतचार्जिंग् समर्थयति;शरीरस्य मोटाई 7.8mm अस्ति तथा च वजनं 179g अस्ति, यत् X-अक्ष रेखीयमोटर, स्टीरियो द्वयस्पीकर, बहु-कार्य NFC, तथा च इन्फ्रारेड रिमोट् इत्यनेन सुसज्जितम् अस्ति; नियन्त्रणं, मूल्यं १,९९९ युआन् ।


रेडमी टर्बो ४ इत्यस्य अतिरिक्तं नूतनानां रेडमी नोट् श्रृङ्खलानां यन्त्राणां विषये अपि एकस्य पश्चात् अन्यस्य वार्ताः उद्भूताः सन्ति ।


इदं ज्ञातं यत् नवीनतमेन Redmi Note 14 श्रृङ्खलायां संजालप्रवेशस्य अनुमतिः प्राप्ता अस्ति, तथा च श्रृङ्खलायां त्रीणि मॉडल् सन्ति : Note 14 Standard Edition, Note 14 Pro तथा Note 14 Pro+ इति

ब्लोगर @digitalchatstation इत्यस्य मते रेडमी नोट् १४ श्रृङ्खला पतलीतायां हल्के च तथा च प्रमुखस्तरस्य रूपस्य डिजाइनं प्रति केन्द्रितं भवति, मुख्यकॅमेरा, स्क्रीन च मध्य-परिधि-परिधिषु दुष्टा नास्ति


अस्य मॉडलस्य विपण्यनियोजनस्य विषये ब्लोगरः प्रकाशितवान् यत्, "टर्बो स्वतन्त्रतायाः अनन्तरं नोट् सामूहिक-अफलाइन-विपण्ययोः अधिकं केन्द्रितः भवति, तथा च प्रदर्शनं केन्द्रं न भवति

विशिष्टविन्यासस्य दृष्ट्या Redmi Note 14 श्रृङ्खलायां 1.5K रिजोल्यूशन हाइपरबोलोइड् स्क्रीन, पृष्ठीय 50-मेगापिक्सेल आउटसोल् लेन्स, अंडाकार-आकारस्य कैमरा-मॉड्यूल्, प्लास्टिक-मध्य-चतुष्कोणेन सह संयुक्तं, शॉर्ट-थ्रो ऑप्टिकल् फिंगरप्रिण्ट् अनलॉकिंग् च उपयुज्यते समाधानं।


कार्यक्षमतायाः दृष्ट्या Redmi Note 14 Pro+ यस्य स्थानं सर्वाधिकं भवति, तस्मिन् MediaTek Dimensity 7350 प्रोसेसर इत्यनेन सुसज्जितं भविष्यति इति अपेक्षा अस्ति ।


इदं ज्ञातं यत् Dimensity 7350 प्रोसेसरः TSMC इत्यस्य द्वितीयपीढीयाः 4nm प्रक्रियायाः उपयोगेन निर्मितः अस्ति तथा च द्वितीयपीढीयाः Arm v9 आर्किटेक्चरं स्वीकुर्वति CPU अष्ट-कोर-डिजाइनः अस्ति, यत्र 2×3.0GHz Cortex-A715 large core + 6×Cortex इति -A510 लघुकोरः GPU Mali-G610 MC4 अस्ति, यत् LPDDR4X/LPDDR5 मेमोरी तथा 6400Mbps UFS 3.1 फ्लैश मेमोरी समर्थयति ।

Redmi Note14 Pro इत्यस्मिन् तृतीयपीढीयाः Snapdragon 7s चिप् इत्यनेन सुसज्जितं भविष्यति, तथा च Redmi Note14 इत्यस्मिन् द्वितीयपीढीयाः Snapdragon 7s प्रोसेसर इत्यनेन सुसज्जितं भवितुम् अर्हति, यत् पूर्वपीढीयाः Note 13 Pro इत्यस्य प्रोसेसरः अपि अस्ति


विद्यमानवार्तायाः आधारेण, नूतना Redmi Note 14 श्रृङ्खला अद्यापि स्वस्य मूलविक्रयबिन्दुरूपेण व्यय-प्रभावशीलतायां केन्द्रीभूता भविष्यति, तथा च पूर्वपीढीयाः मॉडल्-प्रतिबिम्बनस्य, प्रदर्शनस्य, अन्यविन्यासस्य च आधारेण तदनुरूपं सुधारं करिष्यति .