2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनप्रतिवेदनानि सूचयन्ति यत् एप्पल् नूतनानां उत्पादानाम् एकां श्रृङ्खलां आनेतुं १० सितम्बर् दिनाङ्के शरदऋतुसम्मेलनं करिष्यति।
अन्येषु शब्देषु, नूतनस्य iPhone 16 श्रृङ्खलायाः आधिकारिकरूपेण अनावरणं भवितुं एकमासात् न्यूनं भवितुं शक्नोति।
अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् फॉक्सकॉन् इत्यनेन आईफोन् १६ श्रृङ्खलायाः पूर्णं सामूहिकं उत्पादनं आरब्धम् अस्ति । तस्मिन् एव काले ५०,००० अतिरिक्ताः श्रमिकाः नियुक्ताः, वेतनं बोनस् च महत्त्वपूर्णतया वर्धितम्, अश्वशक्तिः वर्धिता, कम्पनी उत्पादनस्य स्प्रिन्ट्-पदे प्रविष्टवती
पूर्वप्रकाशनानाम् उल्लेखं कृत्वा iPhone 16 श्रृङ्खलायाः चतुर्णां नूतनानां मॉडलानां स्वरूपं iPhone 15 श्रृङ्खलायाः अपेक्षया बहु भिन्नं नास्ति । धडस्य पार्श्वे नूतनं स्वतन्त्रं कॅमेरा-बटनं योजितम् अस्ति, यत् दबाव-संवेदनशील-स्पर्श-सञ्चालनस्य उपयोगं करोति, उपयोक्तारः वाम-दक्षिणयोः स्लाइड् कृत्वा जूम् कर्तुं शक्नुवन्ति ।
स्क्रीन आकारस्य दृष्ट्या iPhone 16 इत्यस्य 6.1 इञ्च्, iPhone 16 Plus इत्यस्य 6.7 इञ्च्, iPhone 16 Pro इत्यस्य 6.1 इञ्च् तः 6.3 इञ्च् यावत् उन्नयनं भविष्यति, iPhone 16 Pro Max इत्यस्य उन्नयनं च भविष्यति इति सूचना अस्ति ६.७ इञ्च् तः ६.९ इञ्च् पर्यन्तं ।
विनिर्देशानां दृष्ट्या एप्पल् आईफोन् १६ श्रृङ्खलायां नूतनपीढीयाः ए१८ बायोनिक चिप्, ८जीबी मेमोरी, दक्षिणपार्श्वे कैमरा बटनं, ऑपरेशन बटनं च सज्जं भविष्यति इति अपेक्षा अस्ति
तेषु iPhone 16 मानकसंस्करणं Plus संस्करणं च लम्बवत् व्यवस्थितं पृष्ठीयं द्वय-कैमरा-संयोजनं उपयुज्यते, यत्र फ्लैशः गोली-आकारस्य DECO इत्यस्य बहिः स्थापितः अस्ति
एतेषां डिजाइनपरिवर्तनानां विषये अनुमानं भवति यत् एतेन Vision Pro हेडसेट् इत्यनेन सह स्थानिकं विडियो रिकार्डिङ्ग् इत्यस्य उपयोगः सम्भवः भविष्यति ।
किञ्चित् उच्चस्थाने स्थितौ प्रो श्रृङ्खला-यन्त्रद्वयं विद्यमानं डिजाइनं निरन्तरं करिष्यति तथापि त्रिकोणीयसमरूपतायां व्यवस्थापितं आयताकारं पृष्ठीयकॅमेरा-मॉड्यूल् उपयुज्यते
सम्प्रति अधिकांशः उपयोक्तारः प्रतीक्षन्ते यत् iPhone 16 श्रृङ्खला कदा Apple Intelligence इति कार्यं प्राप्स्यति इति।
नवीनतमवार्ता दर्शयति यत् एप्पल् एप्पल् इन्टेलिजेन्स इत्यस्य परिनियोजनेन अधिकव्यक्तिगतं विचारणीयं च टिप्पणीकरणस्य अनुभवं कार्यान्वितुं योजनां करोति।
पेटन्टसूचौ विद्यमानसूचनायाः आधारेण उपयोक्ता दैनिकव्यायामं सम्पन्नं कृत्वा अथवा एकस्मिन् स्थाने बहुविधं छायाचित्रं गृहीतवान् ततः परं प्रणाली स्वयमेव उपयोक्तारं प्रासंगिकानि अभिलेखानि कर्तुं प्रेरयिष्यति
तदतिरिक्तं एप्पल् इंटेलिजेन्स् सिरी-स्वर-सहायकं वर्धयिष्यति, स्वयमेव ईमेल-चित्रं च जनयितुं इत्यादीनां कार्याणां श्रृङ्खलां प्रारभते ।
परन्तु एप्पल् इत्यस्य कृत्रिमबुद्धिप्रणाली स्वतन्त्रा न भवेत् ।
एप्पल् वन इत्यस्य वर्तमानमासिकशुल्कं १९.९५ अमेरिकी-डॉलर् (वर्तमानं प्रायः १४३ युआन्) अस्ति, उपयोक्तारः एप्पल् म्यूजिक् सहितं विविधानि एप्पल्-सेवानि उपयोक्तुं शक्नुवन्ति ।
अनेकाः विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् एप्पल् स्वस्य आकर्षकसेवाव्यापारस्य विकासं अधिकं वर्धयितुं स्वस्य आगामि-एप्पल्-इंटेलिजेन्स्-इत्यस्य कृते २० डॉलरपर्यन्तं (सम्प्रति प्रायः १४३ युआन्) मासिकशुल्कं ग्रहीतुं शक्नोति
परन्तु पूर्ववार्तासु उक्तं यत् एप्पल् इन्टेलिजेन्स इत्येतत् तावत्पर्यन्तं बैंक् आफ् चाइना संस्करणे न प्रक्षेपितं भवेत्।
iOS 18.1 विकासकपूर्वावलोकनसंस्करणस्य पूर्वस्य बीटा-अद्यतनस्य वर्णनेन ज्ञातं यत् यद्यपि एतत् बीटा-संस्करणं Apple Intelligence-इत्येतत् आनयति तथापि केवलं iPhone 15 Pro तथा iPhone 15 Pro Max इत्येतयोः समर्थनं करोति अन्ये उत्पादाः M1 अपि च उपरि चिप्स् इत्यनेन सुसज्जिताः सन्ति pushed इति सम्प्रति केवलं अमेरिकन-आङ्ग्लभाषा समर्थिता अस्ति, यूरोपीय-विपण्यं चीनीय-संस्करणं च सम्प्रति अनुपलब्धम् अस्ति ।
ये उपयोक्तारः Apple Intelligence इति सुविधां प्रतीक्षन्ते तेषां कृते iPhone 16 क्रयणानन्तरं एतत् विशेषतां अनुभवितुं किञ्चित् समयः भवितुं शक्नोति।
अद्यापि अज्ञातं यत् अस्य विशेषतायाः अस्थायी अभावेन चीनीयविपण्ये नूतनस्य दूरभाषस्य विक्रयणं प्रभावितं भविष्यति वा, अतः सर्वे स्थातुं शक्नुवन्ति।