2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः पार्श्वतः उतार-चढावम् अकुर्वन् ।
मध्याह्नसमाप्तिपर्यन्तं शङ्घाई समग्रसूचकाङ्कः २८६१.२९ बिन्दुषु आसीत्, शेन्झेन् घटकसूचकाङ्कः ८३८३.६३ बिन्दुषु आसीत्, ०.१२% न्यूनः आसीत्; शङ्घाई-शेन्झेन्-योः शेयर-बजारयोः अर्धदिवसीय-कारोबारः ३१९ अरब-युआन्-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् ४६.१ अरब-युआन्-रूप्यकाणां न्यूनता अभवत् ।
सप्ताहान्ते सम्बद्धाभिः वार्ताभिः प्रभाविताः सोमवासरे पर्यावरणसंरक्षणं, जैवप्रौद्योगिकी, औषधादिक्षेत्राणि च उन्नतिं कृतवन्तः, कृषिः, अङ्गारः, गृहोपकरणाः इत्यादयः क्षेत्राः अपि अस्य लाभस्य अग्रणीः सन्ति। शिक्षा, अचलसम्पत्, भोजनव्यवस्था, पर्यटनं, अवकाशस्य आपूर्तिः, खुदरा इत्यादीनि क्षेत्राणि सर्वोच्चक्षयेषु अन्यतमाः आसन् ।
जैवऔषधक्षेत्रं सक्रियम् अस्ति
नवीनकोरोनासंक्रमणसम्बद्धैः हाले एव समाचारैः प्रभावितः ए-शेयर बायोऔषधक्षेत्रः अगस्तमासस्य १२ दिनाङ्के सक्रियरूपेण प्रदर्शनं कृतवान्। कोविड्-१९ औषधानि, कोविड्-१९ परीक्षणम्, इन् विट्रो निदानम् इत्यादीनि अवधारणाक्षेत्राणि उच्छ्रितानि सन्ति।
गुआंगशेङ्गटाङ्ग, कैपु बायोटेक्, यिलिंग् फार्मास्युटिकल्, सिन्हुआ फार्मास्युटिकल्, बेरी जेनेटिक्स, सिहुआन बायोटेक्, केहुआ बायोटेक्, दाआन् जेनेटिक्स इत्यादयः अनेके स्टॉकाः स्वस्य दैनिकसीमा १०% यावत् प्राप्तवन्तः सन्ति
समाचारस्य दृष्ट्या अद्यत्वे बाह्यजगत् नूतनकोरोनासंक्रमणं प्रति अधिकं ध्यानं दत्तवान् सामाजिकमञ्चेषु बहवः नेटिजनाः पुनः "सकारात्मकाः" इति अवदन्।
१० अगस्त दिनाङ्के "हुआशन् संक्रमणम्" इत्यनेन एकः लेखः प्रकाशितः यत् प्रासंगिकनिरीक्षणदत्तांशस्य अनुसारं राष्ट्रव्यापिरूपेण ज्वरचिकित्सालयानां (चिकित्सालयानां) दैनिकनिदानस्य चिकित्सायाः च मात्रा १ जुलै दिनाङ्के १२५,००० तः ३१ जुलै दिनाङ्के ९२,००० यावत् किञ्चित् न्यूनीभूता, यत् अद्यापि न प्राप्तम् मम देशे शरदस्य शिशिरस्य च स्तरः ऋतुकाले (फरवरी-मार्च) कोविड-19-उपचार-भ्रमणानां शिखर-संख्या (प्रायः २१०,००० जनाः)।
जुलैमासे देशे सर्वत्र बहिःरोगी (आपातकालीन) चिकित्सालयभ्रमणेषु इन्फ्लूएन्जा-सदृशरोगप्रकरणानाम् अनुपातः किञ्चित् न्यूनः अभवत्, इन्फ्लूएन्जा-सदृशरोगप्रकरणानाम् अन्तर्गतं ४.४%-५% परिमितं उतार-चढावः अभवत् मम देशस्य शरद-शीतकाल-महामारी-ऋतुषु रोग-रोगिणः इव, तत् अपि किञ्चित् न्यूनं भवति ।
चीनीयरोगनियन्त्रणनिवारणकेन्द्रस्य आँकडानि दर्शयन्ति यत् गम्भीररोगस्य मृत्युस्य च दृष्ट्या फरवरीमासे (उदयमानचरणस्य) मार्चमासे च ३५८ तथा ५८८ नवीनगम्भीरसंक्रमणानां तुलने जुलाईमासे वर्धमानचरणस्य कालखण्डे २०३ नवीनगम्भीरप्रकरणाः अभवन् this epidemic , गम्भीरप्रकरणानाम् संख्यायां महती वृद्धिः न अभवत् ।
संक्रामकरोगाणां राष्ट्रियचिकित्साकेन्द्रस्य निदेशकः, फुडानविश्वविद्यालयेन सह सम्बद्धस्य हुआशान्-अस्पताले संक्रामकरोगविभागस्य निदेशकः च झाङ्ग-वेनहोङ्गः विश्लेषणं कृतवान् यत् वैश्विकनवकोरोनावायरससंक्रमणानां अस्थिरतायाः समानपरिधिः प्रविष्टा अस्ति। आवधिक उतार-चढावस्य लक्षणं वायरस-तनाव-विविधतायाः, चरणबद्ध-प्रतिरक्षा-अवरोध-शक्ति-उतार-चढावस्य च सह सम्बद्धम् अस्ति ।
झाङ्ग वेनहोङ्ग इत्यनेन उक्तं यत् सम्प्रति अस्मिन् समये ये नूतनाः कोरोनावायरससंक्रमणाः उद्भूताः ते जुलैमासे वर्धमानाः सन्ति, परन्तु समग्रप्रवृत्तिः दर्शयति यत् शरदऋतौ शिखरस्य तुलने अस्य संक्रमणस्य कृते चिकित्सालयस्य समग्रसङ्ख्या अद्यापि किञ्चित्पर्यन्तं न्यूनीभूता अस्ति तथा गतवर्षे शिशिरम्, तथा च वर्तमानस्थितौ प्रभावं न करिष्यति।
पर्यावरणसंरक्षणक्षेत्रे वर्धमानप्रवृत्तिः आरब्धा अस्ति |
सप्ताहान्ते सम्बद्धेन सुसमाचारेन प्रभावितः पर्यावरणसंरक्षणक्षेत्रे अपि अद्य तीव्रवृद्धिः अभवत्।
किङ्ग्यान् पर्यावरणसंरक्षणं, झोङ्गलान् पर्यावरणसंरक्षणं, योङ्गकिंगपर्यावरणसंरक्षणं इत्यादीनां स्टॉकानां २०% सीमायाः वृद्धिः अभवत्, तथा च डोङ्गजियाङ्गपर्यावरणसंरक्षणं, टसपर्यावरणसंरक्षणं, शेन्वु ऊर्जाबचनां इत्यादीनां स्टॉकानां १०% सीमायाः वृद्धिः अभवत्
११ अगस्तदिनाङ्के चीनस्य साम्यवादीदलस्य राज्यपरिषदः च केन्द्रीयसमित्या जारीकृताः "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" (अतः परं "मताः" इति उच्यन्ते) इति आधिकारिकरूपेण घोषितम् आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरिततायै केन्द्रीयस्तरस्य प्रथमा व्यवस्थितनियोजनम् .
"मताः" विभिन्नक्षेत्राणां कृते परिमाणात्मककार्यलक्ष्याणि अग्रे स्थापयन्ति: २०३० तमे वर्षे ऊर्जासंरक्षणस्य पर्यावरणसंरक्षणस्य च उद्योगस्य परिमाणं प्रायः १५ खरब युआन् यावत् भविष्यति, गैर-जीवाश्म ऊर्जा-उपभोगस्य अनुपातः प्रायः २५% यावत् वर्धते; पम्पितजलविद्युत्भण्डारणस्य स्थापिता क्षमता 120 मिलियन किलोवाट् अधिका भविष्यति परिचालनवाहनानि प्रति यूनिट् कार्बन उत्सर्जनतीव्रता 2020 तमस्य वर्षस्य तुलने प्रायः 9.5% न्यूनीकृता अस्ति; प्रमुखसंसाधनानाम् २०२० तमस्य वर्षस्य तुलने प्रायः ४५% वृद्धिः अभवत् ।
द्वौ गेमिंग् स्टॉक् क्षीणौ भवतः
गतसप्ताहस्य प्रथमार्धे तीव्ररूपेण वर्धमानस्य अनन्तरं सोमवासरे शिक्षाक्षेत्रे सुधारः निरन्तरं कृतः, यत्र चीनस्य सार्वजनिकशिक्षा, यूएसटीसीशिक्षा, केवलं शिक्षा च शीर्षहारिणां मध्ये सन्ति। अचलसम्पत्क्षेत्रे अपि उतार-चढावः अभवत्, पतनं च अभवत्, शेन्झेन् प्रॉपर्टी ए, नाङ्गुओ रियल एस्टेट्, डोबे ग्रुप् इत्यादीनां स्टॉक्स् ५% अधिकं पतितम् ।
गतशुक्रवासरे अवैधसूचनाप्रकटीकरणस्य आरोपः कृतः इति घोषणायाः अनन्तरं अद्य रेन् जिक्सिङ्ग्, झोङ्गकिङ्ग्बाओ इति गेमिङ्ग्-स्टॉकद्वयं तीव्ररूपेण पतितम्। मध्याह्नसमाप्तिपर्यन्तं रेन् जिक्सिङ्ग् २०% सीमायाः पतनं, झोङ्गकिङ्ग्बाओ इत्यस्य च प्रायः १४% न्यूनता अभवत् ।
९ अगस्तदिनाङ्के सायं रेन जिक्सिङ्ग् इत्यनेन घोषितं यत् तस्मिन् एव दिने चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रकरणस्य सूचना" प्राप्तवती यतः कम्पनीयाः अवैधसूचनाप्रकटीकरणस्य शङ्का आसीत्, अतः चीनप्रतिभूतिनियामकआयोगेन निर्णयः कृतः कम्पनीविरुद्धं प्रकरणं दातव्यम्।
रेन ज़िक्सिङ्ग् इत्यनेन उक्तं यत् कम्पनीयाः आत्मपरीक्षायाः अनन्तरं अस्य प्रकरणस्य दाखिलीकरणस्य मुख्यकारणं अस्ति यत् कम्पनीयाः आत्मपरीक्षायां ज्ञातं यत् तस्याः पूर्णस्वामित्वयुक्तायाः सहायककम्पनी बीजिंग याहोङ्ग सेन्चुरी टेक्नोलॉजी डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यस्य सम्पत्तिषु अतिगणना, समाप्तम् -आयस्य गणना, तथा च सम्बन्धितवर्षेषु लाभस्य अतिगणना कम्पनी पूर्वमेव सक्रियसुधारः कृतः, लेखादोषाः सम्यक् कृताः तथा च सम्बन्धितवार्षिकवित्तीयविवरणेषु पूर्ववृत्तसमायोजनं कृतम्, तथा च निर्गन्तुं लेखासंस्था नियुक्ता प्रासंगिक लेखापरीक्षा प्रतिवेदन।
झोङ्गकिंगबाओ इत्यनेन ९ अगस्तदिनाङ्के सायं घोषितं यत् कम्पनी तस्याः वास्तविकनियंत्रकः झाङ्ग युन्क्सिया च अद्यैव चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रकरणदाखिलीकरणस्य अधिसूचना" प्राप्तवती information disclosure.चीन प्रतिभूति नियामक आयोगेन कम्पनीयाः तस्याः वास्तविकनियंत्रकस्य च झाङ्ग युन्क्सिया इत्यस्य उपरि दण्डः स्थापयितुं निर्णयः कृतः वास्तविकनियंत्रकः झाङ्ग युन्क्सिया इत्यनेन प्रकरणं दाखिलम्। झोङ्गकिङ्ग्बाओ इत्यनेन उक्तं यत् सम्प्रति कम्पनीयाः सर्वाणि उत्पादनं परिचालनं च सामान्यरूपेण क्रियन्ते।
सम्पादकः चेन लिक्सियाङ्ग
प्रूफरीडिंग : वांग जिन्चेंग
सिक्योरिटीज टाइम्स् इत्यनेन आयोजितः १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनकार्यक्रमः आधिकारिकरूपेण सार्वजनिकमतदानपदे प्रविष्टः अस्ति!मतदानस्य आरम्भः अगस्तमासस्य ८ दिनाङ्कात् १८ अगस्तपर्यन्तं भवति ।
निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु।
अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।