2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वुक्सी-बैङ्कस्य "शीर्षनेतुः" परिवर्तनस्य पृष्ठतः कार्यप्रदर्शनवृद्धौ कतिपयानां कठिनतानां प्रति बैंकस्य प्रतिक्रियारूपेण अपि द्रष्टुं शक्यते ।
पाठ/दैनिक वित्तीय प्रतिवेदन झांग हेंग
अधुना जियांग्सु-प्रान्ते सूचीकृतयोः ग्रामीणव्यापारिकबैङ्कयोः प्रबन्धने एकस्मिन् समये परिवर्तनं जातम् ।
५ अगस्तदिनाङ्के सायं वुक्सीबैङ्केन एकां घोषणापत्रं जारीकृतं यत् शाओ हुई इत्यनेन कार्यस्थापनकारणात् कम्पनीयाः अध्यक्षस्य, कार्यकारीनिदेशकस्य, निदेशकमण्डलस्य विशेषसमित्याः च राजीनामा दत्ता इति एतस्य अपि अर्थः अस्ति यत् शाओ हुई इदानीं किमपि पदं न धारयिष्यति त्यागपत्रस्य अनन्तरं बैंके ।
ज्ञातव्यं यत् तस्मिन् एव दिने सायं जिजिन्-बैङ्केन निर्गतेन घोषणया शाओ हुई इत्यस्य अग्रिमः विरामः अपि प्रकाशितः । घोषणायाः अनुसारं संचालकमण्डलेन सर्वसम्मत्या शाओ हुइ इत्यस्य निदेशकप्रत्याशित्वेन निर्वाचनस्य प्रस्तावः पारितः अस्ति। घोषणायाम् अपि उक्तं यत् शाओ हुई सम्प्रति जिजिन् बैंकस्य दलसचिवः अस्ति।
अतः शाओ हुई इत्यस्य त्यागपत्रेण वुक्सी-बैङ्कस्य नूतन-अध्यक्षत्वेन कोऽपि कार्यभारं गृह्णीयात् ?
यस्मिन् दिने वुक्सी बैंकेन स्वस्य अध्यक्षस्य राजीनामा घोषिता, तस्मिन् एव दिने बैंकेन बोर्डस्य संकल्पघोषणा अपि जारीकृता, यत्र ताओ चाङ्गः संचालकमण्डलस्य कार्यकारीनिदेशकस्य उम्मीदवारः इति नामाङ्कितः सः सम्प्रति बैंकस्य दलसचिवरूपेण कार्यं करोति to banking industry practice, Tao Chang He may take over chairman of Wuxi Bank, तस्य नियुक्तेः विषये विशिष्टा सूचना अद्यापि पश्चात् प्रकटिता नास्ति।
शाओ हुई, यः ६ वर्षाणाम् अधिकं कालात् वुक्सी-बैङ्कस्य अध्यक्षः अस्ति, सः ज़िजिन्-बैङ्कं प्रति "वायुयानेन" गतः
अस्मिन् समये शाओ हुई इत्यनेन वुक्सी-बैङ्कं विदां कृत्वा ज़िजिन्-बैङ्कं गतः ।
२ अगस्तदिनाङ्के प्रातःकाले नानजिंगवित्तीयविकासप्रवर्धनसङ्घः वित्तीयउद्योगस्य कृते एकां परिचालनसभां सफलतया आयोजितवती यत् नूतना उत्पादकताश्रमिकप्रतियोगितायाः विकासे सहायतां कर्तुं शाओ हुई "जिजिन्बैङ्कस्य दलसमितेः सचिवः" इति रूपेण सभायां भागं ग्रहीतुं आमन्त्रितः .तस्मिन् समये मार्केट्-अफवाः आसन् सः वुक्सी-बैङ्कं त्यक्त्वा नूतनं वित्तीययात्राम् आरभेत ।
अधुना त्रयः दिवसाः अनन्तरं द्वौ ग्रामीणव्यापारिकबैङ्कौ एकस्मिन् समये घोषणां जारीकृतवन्तौ, यत् शाओ हुई इत्यस्य नियुक्तिसमायोजनस्य विषये "अन्तिमनिर्णयः" इति गणयितुं शक्यते तस्य कृते प्रान्ते द्वयोः भारीसूचीकृतग्रामीणव्यापारिकबैङ्कयोः संक्रमणं निश्चितरूपेण समृद्धं भविष्यति his financial resume.
सार्वजनिकसूचनाः दर्शयन्ति यत् शाओ हुई "७० तमस्य दशकस्य अनन्तरं पीढी" अस्ति, ५३ वर्षीयः, स्नातकपदवी, स्नातकोत्तरपदवी, अभियंता, वरिष्ठ अर्थशास्त्री च इति उपाधिः च अस्ति वित्तीय उद्योगे शाओ हुई इत्यस्य करियरं वुक्सी क्षेत्रे केन्द्रितम् अस्ति the Computer Information Department तृणमूलस्तरस्य बहुवर्षेभ्यः परं विस्तृतानुभवस्य अनन्तरं सः गन्लु क्रेडिट यूनियनस्य उपनिदेशक (प्रभारी) पदं प्राप्तवान्, वुक्सी उपनगरीयक्रेडिट यूनियनः। पश्चात् शाओ हुई जियांग्सु क्षिझोउ ग्रामीण वाणिज्यिकबैङ्कं प्रति "स्विच" कृतवान्, पार्टीसमितेः सदस्यः, वुक्सीबैङ्कस्य उपाध्यक्षः, अध्यक्षः, उपपक्षसचिवः च इति रूपेण कार्यं कृतवान्; २०१८ तमस्य वर्षस्य मार्चमासपर्यन्तं शाओ हुई आधिकारिकतया रेन् क्षियाओपिङ्गस्य उत्तराधिकारी भूत्वा वुक्सीबैङ्कस्य पार्टीसचिवः अध्यक्षः च अभवत् ।
एवं गणना कृता, अगस्तमासस्य ५ दिनाङ्कपर्यन्तं शाओ हुई इत्यस्य कार्यकालः षड् वर्षाणि अतिक्रान्तवान्, यत् नियमैः निर्दिष्टस्य सप्तवर्षीयस्य अवधिस्य समीपे अस्ति
ज्ञातव्यं यत् शाओ हुई इत्यस्य त्यागपत्रप्रतिवेदने वुक्सीबैङ्केन तस्य कार्यस्य योगदानस्य च अत्यन्तं प्रशंसा कृता, हृदयेन धन्यवादः च प्रकटितः यत् -
"बैङ्कस्य अध्यक्षत्वेन स्वस्य कार्यकाले शाओ हुईमहोदयः वित्तीयकार्यस्य राजनैतिकजन-उन्मुख-प्रकृतेः गहनतया अभ्यासं कृतवान्, परिश्रमपूर्वकं, उत्तरदायित्वपूर्वकं च कार्यं कृतवान्, अग्रे च गतः, येन बैंकः 'गहनं, विशेषीकृतं, नवीनं' इति विषये निकटतया ध्यानं दत्तवान् तथा सशक्त' नवीनयुगमूल्यबैङ्करणनीतिः लक्ष्यं विशेषज्ञीकरणस्य, परिष्कारस्य, डिजिटलीकरणस्य चपलतायाः च विकासदिशायाः पालनम्, वास्तविक अर्थव्यवस्थायाः सेवायाः मुख्यदायित्वस्य पालनम्, निगमशासनस्य दलनेतृत्वस्य एकीकरणं प्रवर्धयितुं, आन्तरिकं सुधारं कर्तुं च अस्ति नियन्त्रणं विविधजोखिमान् निवारयितुं समाधानं च कर्तुं, परिवर्तनस्य, सुधारस्य, विकासस्य च परिणामेषु निरन्तरं सुधारं कर्तुं शाओ हुईमहोदयस्य नेतृत्वे बैंकस्य व्यापकशक्तिः अधिकं वर्धिता अस्ति, तस्य परिवर्तनं समायोजनं च निरन्तरं प्रगतिम् अकरोत्, तस्य जोखिमम् प्रबन्धनस्य आन्तरिकनियन्त्रणस्तरस्य च निरन्तरं सुधारः अभवत्, तस्य कार्यप्रदर्शने च निरन्तरं वृद्धिः अभवत्” इति ।
पूर्वबैङ्कस्य अध्यक्षः ताओ चाङ्गः "लाठीं ग्रहीतुं" पुनः आगच्छति अथवा "अग्रणीं ग्रहीतुं" नूतनः अध्यक्षः भविष्यति।
अस्मिन् समये शाओ हुई इत्यस्य स्थानान्तरणं ज़िजिन्-बैङ्के अभवत्, वुक्सी-बैङ्कस्य "शीर्षनेता" नूतनस्य उत्तराधिकारिणः आरम्भं कृतवान्, यः बङ्कस्य "दिग्गजः" अपि अस्ति ।
वुक्सीबैङ्केन ५ अगस्तदिनाङ्के आयोजितस्य २०२४ तमस्य वर्षस्य प्रथमस्य अन्तरिममण्डलसभायाः संकल्पानुसारं बैंकेन ताओ चाङ्ग, चेन् होङ्गमेई, यू युन्, फी गुओडोङ्ग च कम्पनीयाः सप्तमनिदेशकमण्डलस्य कार्यकारीनिदेशकप्रत्याशित्वेन नामाङ्किताः सन्ति
अस्मिन् प्रस्तावे प्रकटितस्य प्रतिवेदनस्य अनुसारं "दैनिकवित्तीयप्रतिवेदने" ज्ञातं यत् उपर्युक्तप्रत्याशिनां रिज्यूमे सूचना दर्शयति यत् ताओ चाङ्गः, पूर्वपक्षसचिवः, जियाङ्गसु जिंगजियाङ्गग्रामीणवाणिज्यिकबैङ्कस्य अध्यक्षः च वुक्सीबैङ्कस्य पार्टीसचिवरूपेण कार्यं कृतवान् अस्ति . यदि किमपि भ्रष्टं न भवति तर्हि ताओ चाङ्गः शाओ हुई इत्यस्य उत्तराधिकारी भवितुम् अर्हति यत् सः बैंकस्य नूतनः अध्यक्षः भवितुम् अर्हति।
ताओ चाङ्गस्य वित्तीय-पुनरावृत्तिम् अवलोक्य, एकः उत्कृष्टप्रतिभारूपेण यः क्रमेण वुक्सी-बैङ्के वरिष्ठप्रबन्धनपदं प्राप्तवान्, सः एकदा बैंकस्य अध्यक्षत्वेन कार्यं कृतवान्
सार्वजनिकसूचनाः दर्शयन्ति यत् १९६९ तमे वर्षे सितम्बरमासे जन्म प्राप्य ताओ चाङ्गः बहुवर्षपर्यन्तं वुक्सीबैङ्के कार्यं कृतवान्, बैंकस्य क्षिशान्जिल्लाशाखायाः अध्यक्षस्य अध्यक्षस्य च सहायकरूपेण कार्यं कृतवान्, अनन्तरं उपाध्यक्षपदे पदोन्नतः च अभवत् पश्चात् ताओ चाङ्गः दलसमितेः उपसचिवः, निदेशकः, जियाङ्गसु हुआइन् ग्रामीणवाणिज्यिकबैङ्कस्य (वुक्सीबैङ्कस्य भागाः) अध्यक्षः च अभवत् । २०१८ तमस्य वर्षस्य मार्चमासे सः दलसमितेः उपसचिवः, वुक्सीबैङ्कस्य निदेशकः, अध्यक्षः च इति कार्यं कर्तुं आरब्धवान् । २०२३ तमस्य वर्षस्य नवम्बरमासपर्यन्तं ताओ चाङ्गः राष्ट्रपतिपदं त्यक्तवान्, चेन् होङ्गमेई इत्यनेन नूतनराष्ट्रपतिपदं स्वीकृतम् ।
तदतिरिक्तं वुक्सी बैंकस्य कार्यकारीनिदेशकपदार्थिनः मध्ये चेन् होङ्गमेई, यू युन्, फी गुओडोङ्ग इत्येतयोः नियुक्तेः स्थितिः अपि अपवादं विना ते सर्वे वुसीबैङ्कस्य “दिग्गजाः” सन्ति, वर्तमानकाले च सेवां कुर्वन्ति बैंकस्य अध्यक्षत्वेन , योजनावित्तविभागस्य महाप्रबन्धकः, निदेशकमण्डलकार्यालयस्य निदेशकः इत्यादयः पदाः।
उल्लेखनीयं यत् एते त्रयः कार्यकारीनिदेशकस्य अभ्यर्थिनः सर्वे अतीव युवानः सन्ति तेषु चेन् होङ्गमेई, फेई गुओडोङ्ग च आयुः समानौ स्तः, उभौ १९७० तमे दशके जन्म प्राप्य, यदा तु यू युन् कनिष्ठः अस्ति, १९८० तमे दशके जन्म प्राप्नोत् फेब्रुवरी १९८४।
सार्वजनिकसूचनाः दर्शयति यत् चेन् होङ्गमेई एकदा जोखिमप्रबन्धनविभागस्य उपमहाप्रबन्धकरूपेण, अनुपालनप्रबन्धनविभागस्य उपमहाप्रबन्धकरूपेण (कार्यप्रभारी), जियांगसु ज़िझोउ ग्रामीणवाणिज्यिकबैङ्कस्य जोखिम-अनुपालनविभागस्य महाप्रबन्धकरूपेण च कार्यं कृतवान् ततः सः वुक्सीबैङ्के सम्मिलितः अभवत् तथा च जोखिम-अनुपालनविभागस्य महाप्रबन्धकः, अनुपालनप्रबन्धनविभागस्य महाप्रबन्धकः, जोखिमनिदेशकः, जोखिमप्रबन्धनविभागस्य महाप्रबन्धकः च पश्चात् सः दलसमितेः सदस्यत्वेन, उपाध्यक्षत्वेन पदोन्नतः अभवत् तथा बैंकस्य अध्यक्षः।
चेन् होङ्गमेई इत्यस्य अनुभवस्य सदृशं फी गुओडोङ्गः अपि स्वस्य प्रारम्भिकेषु वर्षेषु जियांग्सु ज़िझोउ ग्रामीणव्यापारिकबैङ्के कार्यं कृतवान्, तदनन्तरं विज्ञानप्रौद्योगिकीसूचनाविभागस्य उपमहाप्रबन्धकरूपेण कार्यं कृतवान् of Wuxi Bank, general manager of the electronic banking department, and retail sales department सः बैंकविभागस्य महाप्रबन्धकः, समावेशीवित्तविभागस्य महाप्रबन्धकः, उपभोक्तृअधिकारसंरक्षणस्य महाप्रबन्धकः इत्यादीनि महत्त्वपूर्णानि वरिष्ठप्रबन्धनपदानि धारयति विभागः, व्यक्तिगतवित्तविभागस्य महाप्रबन्धकः, वुक्सीबैङ्क हुइशानजिल्लाशाखायाः अध्यक्षः, मानवसंसाधनविभागस्य महाप्रबन्धकः च। सम्प्रति सः कर्मचारीपरिवेक्षकः, दलसमितेः कार्यविभागस्य निदेशकः, वुक्सीबैङ्कस्य निदेशकमण्डलकार्यालयस्य निदेशकः च अस्ति ।
यू युन्, यः वर्तमानकाले वुक्सीबैङ्कस्य वित्तीयविभागस्य प्रमुखरूपेण कार्यं करोति, सः एकदा डेलोइट् टच् तोहमात्सु प्रमाणितसार्वजनिकलेखाकारस्य सुझोउ शाखायां कार्यं कृतवान्, अनन्तरं च वुक्सीबैङ्कस्य वित्तीयप्रबन्धनविभागस्य विभागप्रबन्धकरूपेण कार्यं कृतवान् तथा च पर्यवेक्षणविभागस्य महाप्रबन्धकः तथा लेखापरीक्षाविभागस्य महाप्रबन्धकः अन्यपदानां च।
नूतनं नेतृत्वदलं मूलतः पुष्टिः भवति यत् प्रदर्शनं कथं पुनः स्थिरवृद्धेः पटले धकेलितुं शक्यते?
वुक्सी-बैङ्कस्य "शीर्षनेतृत्व"-परिवर्तनस्य पृष्ठतः, कार्यप्रदर्शनवृद्धौ कतिपयानां कठिनतानां प्रति ब्याङ्कस्य प्रतिक्रियारूपेण अपि द्रष्टुं शक्यते ।
अनिर्वचनीयं यत् सूचीकरणात् आरभ्य वुक्सी-बैङ्कस्य प्रदर्शनं सामान्यतया सूचीकरणस्य द्वितीयवर्षात् अर्थात् २०१७ तः २०२१ पर्यन्तं बङ्कस्य वार्षिकराजस्ववृद्धिः १०% अतिक्रान्तवती अस्ति, येन सः In the निवेशकानां नेत्राणि, स्थिरशैक्षणिकप्रदर्शनयुक्ताः "शीर्षछात्राः"।
परन्तु २०२२ तमे वर्षे वुक्सी-बैङ्कस्य १०% अधिका राजस्ववृद्धिः आकस्मिकरूपेण समाप्तवती, तस्मिन् वर्षे ३.०१% यावत् पतिता । २०२३ तमे वर्षे तस्य राजस्ववृद्धिः १.२८% यावत् अधिकं न्यूनीभवति इति स्पष्टं यत् वुक्सीबैङ्कस्य कार्यप्रदर्शनवृद्धिः मन्दतां प्राप्तवती, येन विपण्यं राजस्वं जनयितुं क्षमतायाः विषये चिन्ता न भवति
२०२४ तमस्य वर्षस्य नूतनवर्षे प्रवेशं कृत्वा प्रथमत्रिमासे वुक्सी-बैङ्कस्य राजस्ववृद्धिः ५.०२% आसीत् यद्यपि सुधारः अभवत् तथापि एषा वृद्धिः केवलं गतवर्षे वर्षे वर्षे न्यूनमूलस्य पृष्ठभूमितः एव प्राप्ता
गहनविश्लेषणस्य माध्यमेन एतत् ज्ञातुं कठिनं न भवति यत् वुसीबैङ्कस्य परिचालनआयवृद्धौ मन्दता शुद्धव्याजआयस्य न्यूनतायाः प्रत्यक्षतमः प्रभावः अस्ति। वयं जानीमः यत् अनेकेषां बङ्कानां इव शुद्धव्याज-आयः वुक्सी-बैङ्कस्य मुख्यः आयस्य स्रोतः अस्ति तथापि अन्तिमेषु वर्षेषु बङ्कस्य शुद्धव्याज-आय-वृद्धिः कष्टे अस्ति, तस्मात् सः स्वयमेव निष्कासयितुं न शक्नोति
आँकडा दर्शयति यत् २०२० तः २०२३ पर्यन्तं वुक्सी बैंकस्य शुद्धव्याज आयः क्रमशः ३.२७७ अरब युआन्, ३.५०४ अरब युआन्, ३.४८८ अरब युआन्, ३.४६१ अरब युआन् च आसीत्, यत्र वर्षे वर्षे ११.३%, ६.९२%, -०.४६%, तथा -०.७८ % । एषा अधोगतिवृद्धिमन्दप्रवृत्तिः विशेषतया स्पष्टा अस्ति, नकारात्मकवृद्धिः अपि २०२२, २०२३ च कालखण्डेषु भविष्यति ।
२०२४ तमस्य वर्षस्य प्रथमत्रिमासे यद्यपि बङ्कस्य शुद्धव्याज-आयवृद्धेः दरः वर्षे वर्षे सकारात्मकः अभवत् तथापि केवलं ०.२३% इत्येव वृद्धिः अभवत् इति वक्तुं शक्यते, यत् एतत् अपि दर्शयति यत्... अस्य सूचकस्य वृद्धिः अधिकाधिकं दुर्बलतां प्राप्नोति ।
अतः वुक्सी-बैङ्कस्य शुद्धव्याज-आयः किमर्थं दबावे एव भविष्यति ? वस्तुतः एतत् बैंकस्य शुद्धव्याजमार्जिनसूचकेन सह निकटतया सम्बद्धम् अस्ति यत् अन्तिमेषु वर्षेषु निरन्तरं संकुचितं भवति।
यथा वयं सर्वे जानीमः, शुद्धव्याजमार्जिनं बैंकस्य लाभप्रदतां मापनार्थं महत्त्वपूर्णसूचकेषु अन्यतमम् अस्ति यत् एतत् बैंकस्य शुद्धव्याज-आयस्य अनुपातं प्रतिबिम्बयति तथा च बैंकस्य कुलव्याज-आर्जन-सम्पत्तौ शुद्धव्याज-मार्जिनस्य स्तरः प्रत्यक्षतया प्रतिबिम्बयति बैंकस्य लाभप्रदता यथा यथा अधिकं भवति तथा तथा बैंकस्य लाभप्रदता अधिका भवति एतत् दर्शयति यत् बैंकस्य लाभप्रदता यथा यथा भवति तथा तथा एतस्य महत्त्वपूर्णः प्रभावः बैंकस्य वित्तीयस्वास्थ्यस्य उपरि भवति। इति
आँकडा दर्शयति यत् २०२० तः २०२३ पर्यन्तं वुक्सी-बैङ्कस्य शुद्धव्याजमार्जिनं वर्षे वर्षे न्यूनतां दर्शयति स्म, यत् २.०७% तः १.६४% यावत् पतति, यत् चतुर्वर्षेषु ०.४३ प्रतिशताङ्कस्य न्यूनता अभवत् नियामकप्रधिकारिभिः प्रकाशितानां आँकडानां अनुसारं २०२३ तमस्य वर्षस्य चतुर्थत्रिमासे अन्ते वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं १.६९% आसीत्, वुक्सीबैङ्कः च वाणिज्यिकबैङ्कानां समग्रपरिधितः पूर्वमेव न्यूनः आसीत्
२०२४ तमस्य वर्षस्य प्रथमत्रिमासे बङ्कस्य शुद्धव्याजमार्जिनं अधिकं न्यूनतां दर्शितवान्, यतः सः १.४४% यावत् न्यूनीभूतः, यत् २०२३ तमस्य वर्षस्य अन्ते ०.२ प्रतिशताङ्कस्य न्यूनता अभवत्
भविष्ये वुक्सी-बैङ्कस्य राजस्व-वृद्धिः उच्च-वृद्धि-पट्टिकायां पुनः आगत्य दुर्बल-अधोगत-शुद्ध-व्याज-मार्जिन-समस्यायाः समाधानं कर्तुं शक्नोति वा इति, वास्तवमेव ब्यान्क्-द्वारा गहन-अध्ययनस्य योग्यः दीर्घकालीनः विषयः अस्ति
वर्तमान समये मूलाध्यक्षः राजीनामा दत्तवान् "संक्रमणशीलः" अस्ति, पूर्वराष्ट्रपतिः तु "कवचेन युद्धं" कर्तुं पुनः आगतः यदा नूतनं कोरनेतृत्वदलं अन्तिमरूपेण निर्धारितं भवति तदा वुक्सीबैङ्कः कार्यप्रदर्शने अधिकविकासं प्राप्तुं शक्नोति वा इति अद्यापि अवशिष्टस्य आवश्यकता वर्तते विपण्यां समयं च प्रति आगच्छन्तु, वयं प्रतीक्षां कुर्मः पश्यामः च। इति
दैनिक वित्तीय प्रतिवेदन
WeChat: मेइरिकाइबाओ
वेइबोः @ dailyfinance.com इति
स्क्रैच कार्ड
सामग्री प्रस्तुति: [email protected]
सम्पर्क नम्बर : 010-64607577 / 15650787695
निवेशकसञ्चारसमूहः : WeChat इत्यत्र आधिकारिकखाते सन्देशं त्यक्त्वा समूहस्वामिना समूहे योजितः भवतु