2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
त्रयः कम्पनयः एकस्मिन् एव दिने सूचीविच्छेदनस्य घोषणाः प्रकटितवन्तः ।
११ अगस्तदिनाङ्के एसटी फुटोङ्ग् (०००८३६), एसटी ऐकाङ्ग (००२६१०), झोङ्ग्यिन् कश्मीरी इण्डस्ट्री (०००९८२) इत्यादीनां त्रयः स्टॉक्स् क्रमशः घोषितवन्तः यत् कम्पनीयाः शेयर्स् सूचीकरणात् समाप्ताः अभवन्, अगस्तमासस्य १२ दिनाङ्के सूचीकृताः भविष्यन्ति एतेषां त्रयाणां कम्पनीनां स्टॉक्स् व्यापारस्य परिस्थित्याः कारणात् सूचीतः विमोचनं कर्तुं बाध्यः अभवत्, तेषां समापनमूल्यानि च 20 क्रमशः व्यापारदिनानि यावत् 1 युआन् इत्यस्मात् न्यूनानि आसन्
अनुसूचित जनजाति ऐकाङ
एसटी ऐकाङ्ग इत्यनेन स्टॉकस्य सूचीकरणस्य समाप्तेः, सूचीकरणस्य च समाप्तेः विषये घोषणा जारीकृत्य उक्तं यत्, कम्पनीयाः स्टॉकस्य सूचीकरणं शेन्झेन् स्टॉक एक्स्चेन्जेन समाप्तुं निर्णयः कृतः अस्ति, अतः अगस्तमासस्य १२ दिनाङ्के विसूचीकरणं भविष्यति। पूर्वं कम्पनीयाः स्टॉकस्य दैनिकसमापनमूल्यं १ युआन् इत्यस्मात् न्यूनं भवति स्म, यत् मे २१ तः जून १८ पर्यन्तं २० व्यापारदिनानि यावत् क्रमशः समापनमूल्यं भवति स्म ।
एसटी ऐकाङ्ग पूर्व "फोटोवोल्टिक स्टार स्टॉक" अस्ति तथा च २०११ तमे वर्षे शेन्झेन् स्टॉक एक्सचेंजस्य मुख्यबोर्डे सूचीकृतम् आसीत् ।इदं मुख्यतया नवीन ऊर्जाप्रौद्योगिकीनां अनुसन्धानं विकासं च, प्रकाशविद्युत् उपकरणानां घटकानां च निर्माणे विक्रये च संलग्नम् अस्ति
२०१९ तः २०२३ पर्यन्तं कम्पनीयाः शुद्धलाभः क्रमशः -१.६१२ अरब युआन्, १७ मिलियन युआन्, -४०६ मिलियन युआन्, -८३३ मिलियन युआन्, -८२६ मिलियन युआन् च आसीत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे कम्पनीयाः परिचालनप्रदर्शने सुधारः न अभवत् । अस्मिन् कालखण्डे एसटी ऐकाङ्ग इत्यनेन ६३४ मिलियन युआन् राजस्वं प्राप्तम्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः २१३ मिलियन युआन् इत्यस्य हानिः अभवत्
अस्मिन् वर्षे जूनमासस्य १९ दिनाङ्कात् एसटी ऐकाङ्गस्य व्यापारः निलम्बितः अस्ति, ततः पूर्वं तस्य शेयरस्य मूल्यं प्रतिशेयरं ०.३७ युआन् इति ज्ञातम् आसीत्, यस्य विपण्यमूल्यं १.७ अरब युआन् इति क्रमशः अभवत् । अस्मिन् वर्षे मेमासस्य अन्ते एसटी ऐकाङ्गस्य भागधारकाणां संख्या २७६,८०० अतिक्रान्तवती ।
एस टी फुटोंग
अद्यत्वे ST Futong अपि delisting and delisting array इत्यस्य सदस्यः अस्ति । १९९७ तमे वर्षे आईपीओ-मध्ये सूचीकृता एषा कम्पनी मुख्यतया ऑप्टिकलफाइबर-प्रीफॉर्म्, ऑप्टिकल् फाइबर्स्, ऑप्टिकल् केबल् इत्यादीनां अनुसन्धानविकासयोः, उत्पादनस्य, विक्रयणस्य च कार्येषु संलग्नः अस्ति
२०२३ तमे वर्षे कम्पनीयाः कुलसञ्चालनआयः प्रायः २९८ मिलियन युआन् अभवत्, यत् सूचीकृतकम्पन्योः भागधारकाणां कृते वर्षे वर्षे ७७.६१% न्यूनता अभवत्; १८९५.१३% न्यूनता अभवत् ।
एसटी फुटोङ्ग इत्यस्य व्यापारः १८ जूनतः निलम्बितः अस्ति ।निलम्बनात् पूर्वं तस्य शेयरस्य मूल्यं ०.३७ युआन् प्रतिशेयर इति उद्धृतम् आसीत् यत् एतत् ३० व्यावसायिकदिनानि यावत् सीमातः अधः पतितम् अस्ति, यस्य विपण्यमूल्यं ४५ कोटि युआन् अस्ति
२०२४ तमस्य वर्षस्य एप्रिलमासस्य अन्ते एसटी फुटोङ्गस्य भागधारकाणां संख्या ५४,६०० अतिक्रान्तवती ।
Zhongyin कश्मीरी उद्योग
अद्य सूचीतः विसर्जितानां त्रयाणां कम्पनीनां मध्ये Zhongyin Cashmere Industry इति एकमात्रं कम्पनी अस्ति यस्याः सङ्गतिः ST द्वारा न कृता आसीत् तथापि सा अद्यापि मुख्यबोर्डबाजारात् बहिः मार्केट् फण्ड् द्वारा "निवेशिता" आसीत्
११ अगस्तस्य सायंकाले झोङ्ग्यिन् कश्मीरी उद्योगेन "स्टॉकस्य समाप्ति-विसूचीकरणस्य घोषणा" जारीकृता यत् कम्पनीयाः शेयर्स् शेन्झेन्-स्टॉक-एक्सचेंजेन सूचीकरणं समाप्तुं निर्णयः कृतः अस्ति, अगस्त-मासस्य १२ दिनाङ्के विसूचीकरणं भविष्यति इति पूर्वं मे २४ तः जून २१ पर्यन्तं २० व्यापारदिनानां कृते कम्पनीयाः स्टॉकस्य समापनमूल्यं १ युआन् इत्यस्मात् न्यूनम् आसीत् ।
वर्तमान समये कम्पनी पॅसिफिक सिक्योरिटीज इत्यनेन सह "एनट्रस्टेड् स्टॉक ट्रांसफर एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कृतवती, पैसिफिक सिक्योरिटीज इत्यस्य कम्पनीयाः प्रायोजकदलालीरूपेण नियुक्ता, कम्पनीयाः कृते शेयरसूचीकरणं स्थानान्तरणसेवाश्च प्रदातुं न्यस्तवती, तथा च तस्मिन् स्टॉक् निष्कासनपञ्जीकरणं सम्भालितुं अधिकृतवती अस्ति स्टॉक एक्सचेंजस्य बाजारपञ्जीकरणं निपटानव्यवस्था च स्टॉकपुनर्पुष्टि-विसूचीकरणक्षेत्रेषु स्टॉकपञ्जीकरणं निपटानं, शेयरहस्तांतरणसेवाः अन्ये च विषयाः सम्पादयन्ति।
Zhongyin Kashmere Industry इत्यस्य स्थापना १९९८ तमे वर्षे अभवत् तथा च July 2000 तमे वर्षे सूचीबद्धा अभवत् ।अस्य मुख्यव्यापारः कश्मीरी तथा तस्य उत्पादानाम्, ऊनवस्त्रस्य, कपासवस्त्रस्य, विभिन्नतन्तुनां मिश्रितवस्त्रस्य अन्येषां वस्त्राणां च विकासः, डिजाइनः, उत्पादनं, विक्रयणं च अस्ति
२०२३ तमे वर्षे कम्पनी ५० कोटि युआन् परिचालन-आयम् अवाप्तवती, यत् सूचीकृत-कम्पनीयाः भागधारकाणां कृते वर्षे वर्षे २०.४७% न्यूनता अभवत्;
२०१५ तमे वर्षात् झोङ्ग्यिन् कश्मीरी उद्योगः बहुवर्षेभ्यः अशुद्धलाभानां हानिम् अनुभवति, अस्मिन् काले स्वस्य खोलस्य रक्षणार्थं सम्पत्तिविक्रयणस्य, दिवालियापनस्य, पुनर्गठनस्य च आश्रयं कृतवान्, "ए -शेयर फीनिक्स"।
बीओसी कश्मीरी इत्यस्य व्यापारः २४ जूनतः निलम्बितः अस्ति ।निलम्बनात् पूर्वं (२१ जून) अस्य शेयरस्य मूल्यं ०.१८ युआन् प्रतिशेयररूपेण बन्दं जातम्, यस्य विपण्यमूल्यं ७७ कोटि युआन् अस्ति
सूचीविच्छेदनात् पूर्वं कम्पनी पुनःक्रयणकार्यक्रममपि कृतवती । अस्मिन् वर्षे अगस्तमासस्य आरम्भपर्यन्तं कम्पनीयाः शेयरपुनर्क्रयणयोजना सम्पन्ना अस्ति । वास्तविकपुनर्क्रयणसमयपरिधिः ८ मे २०२४ तः १६ मे २०२४ पर्यन्तं भवति ।पुनःक्रयणस्य सञ्चितसंख्या ३६.६१ मिलियनं भागं भवति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ०.८६% भागं भवति the lowest transaction price इदं प्रतिशेयरं १.०० युआन् अस्ति, तथा च सञ्चितपुनर्क्रयणराशिः ३९.४१ मिलियन युआन् अतिक्रमति ।
परन्तु पुनर्क्रयणकार्यक्रमेण कम्पनीयाः सूचीविच्छेदनभाग्ये परिवर्तनं न जातम् । अस्मिन् वर्षे मार्चमासपर्यन्तं झोङ्ग्यिन् कश्मीरी उद्योगस्य भागधारकाणां संख्या ११६,००० अतिक्रान्तवती ।
प्रारम्भिकानि आँकडानि दर्शयन्ति यत् एसटी फुटोङ्ग्, एसटी ऐकाङ्ग्, झोङ्ग्यिन् कश्मीरी उद्योगस्य कुलभागधारकाणां संख्या प्रायः ४४०,००० अस्ति । यतो हि त्रयाणां कम्पनीनां मुद्रामूल्यानां सूचीकरणस्य समेकनकालः नास्ति, एते भागधारकाः स्वनिवेशितनिधिं आनयिष्यन्ति, भविष्ये प्रत्यक्षतया "पुराणतृतीयमण्डल"व्यवहारं कुर्वन्ति च
स्रोतः ई-कम्पनी
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः - हे यु
प्रूफरीडिंग : वांग जिन्चेंग
दत्तांशनिधिः