समाचारं

कियत् अपि कठिनतया धनं दहसि तथापि भवन्तः अस्य शीर्षस्तरीयस्य व्यक्तिस्य भाग्यस्य पलटनात् उद्धारयितुं न शक्नुवन्ति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटफ्लिक्स् इत्यस्य वर्षस्य महत्तमं चलच्चित्रम् अन्ततः अत्र अस्ति ।

कुल व्ययः१६० मिलियन अमेरिकी डॉलर(प्रायः १.१४ अर्ब युआन्) ।

द्विधा विभक्तं क्रमेण मुक्तं वातावरणं नग्ननेत्रेण दृश्यते ।

निर्देशकः जैक् स्नाइडरः अस्ति ।

नायकाः सोफिया बौटोला, चार्ली हुन्नाम, एन्थोनी हॉप्किन्स्, बे दूना इत्यादयः सन्ति ।


प्रारम्भे अस्य चलच्चित्रस्य स्वागतं न जातम् ।

तथापि निर्देशकं झां ये जानन्ति ते सर्वे जानन्ति यत् तस्य ट्रम्पकार्डः अस्ति——"निदेशकस्य कटः" ।

ततः पूर्वं कतिपयानि वाराः अभवन् यत् निर्देशकः झाः सम्पादनद्वारा स्वकार्यं परिवर्तयति स्म ।

अस्मिन् समये अन्यस्य निर्देशकस्य कटः अपि तथैव अनुसरणं करोति ।

इदं दीर्घतरं, अधिका सामग्री अस्ति, तथा च स्केलः प्रत्यक्षतया PG-13 तः R-रेटेड् यावत् कूर्दति ।


अस्मिन् समये भवन्तः स्वस्य प्रतिष्ठां पुनः प्राप्तुं शक्नुवन्ति वा ?

अद्य युमामा भवन्तं तस्य विषये वक्तुं नेतुम् अत्र अस्ति——

"चन्द्रविद्रोहिणः" इत्यस्य निर्देशकस्य कटः।

विद्रोही चन्द्रमा - भाग 1&2



अस्य चलच्चित्रस्य बृहत्तमं मुख्यविषयं निःसंदेहं निर्देशकः——

जैक स्नाइडर, "झा दाओ" इति नाम्ना प्रसिद्धः ।

सः प्रारम्भिकेषु दिनेषु विज्ञापन-सङ्गीत-वीडियोषु स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान्, अनन्तरं न्यून-लाभ-आर-रेटेड्-चलच्चित्रेभ्यः आरभ्य प्रमुख-व्यापारिक-कृतिषु सर्वेषु कार्यं कृतवान्

सः अनेकानि शैलीकृतानि उच्च-अङ्क-युक्तानि चलच्चित्राणि निर्मितवान्, येन तस्य बहुसंख्याकाः निष्ठावान् प्रशंसकाः प्राप्ताः ।


निर्देशकस्य झास्य चलच्चित्रशैली द्वयोः पक्षयोः कृते सर्वाधिकं उल्लेखनीयम् अस्ति ।

प्रथमं इतिहिंसायाः सौन्दर्यशास्त्रम्

झा दाओ इत्यस्य हस्ते वधः, मृत्युः च सामान्यः अस्ति ।

परन्तु, न तु अनियंत्रितप्लाज्मा, मृत्योः कपटमार्गाः च ।

तस्य स्थाने सः तैलचित्रसदृशकलानां, रोमान्टिकीकृतस्य मन्दगतिस्य च उपयोगेन भव्यप्रतिमानां निर्माणं करोति ।

प्रारम्भिकः "३००" एव तस्य सर्वस्य स्वामी आसीत् ।


उजागरितं मांसं शिल्पसौन्दर्यं प्रस्तुतं करोति।

युद्धस्य युद्धं प्रवहत् आत्मनः कम्पनम् ।

वयं वधः क्रूरः निर्दयी च इति न अनुभविष्यामः, अपितु केवलं कलाकृतिवत् भव्यं, सुरुचिपूर्णं च इति अनुभविष्यामः ।


अत्यन्तं शास्त्रीयाः निःसंदेहं शत्रुवधस्य मन्दगतिशूटाः सन्ति।

मन्दं चित्रं जीवनस्य अन्तिमक्षणं स्थगयति।

उत्तमरचना प्रत्येकं फ्रेमं विश्वप्रसिद्धं चित्रं भवितुम् अर्हति ।



द्वितीयम् इतिअन्धकारशैली

निर्देशकः झा नायकस्य गुरुत्वाकर्षणस्य भावः निर्मातुं भव्यकथाः प्राधान्यं ददाति ।

सः "शीतलकथाः" न करोति, अपितु स्वपात्राणां बहुमुख्यतां दर्शयितुं जटिलकथानां उपयोगं करोति ।

"Watchmen" इति गृह्यताम्, यत् उत्तमसुपरहीरो-चलच्चित्रेषु अन्यतमम् इति प्रसिद्धम् अस्ति ।

महान् ऋजुः सुपरहीरो नास्ति, अपितु ते सर्वे नैतिकदुविधासु, दार्शनिकसमस्यासु अपि फसन्ति ।


सम्पूर्णे चलच्चित्रे कथाकारः रोर्शच् नायकः अस्ति, परन्तु सः खलनायकः अपि अस्ति यः शुभः दुष्टः च अस्ति ।

सः दुष्टान् ताडयति, परन्तु स्वस्य मिशनस्य विषये अपि गभीरं प्रश्नं कुर्वन् अस्ति।

सुपरहीरोः ​​यथार्थरूपेण एवम् एव दृश्यते ।


डीसी-चलच्चित्र-ब्रह्माण्डे सम्मिलितस्य अनन्तरं निर्देशकस्य झा-महोदयस्य व्यक्तिगतशैली पूर्ववत् मुक्तवती अस्ति ।

यद्यपि तस्य बहु विवादः अभवत् तथापि तस्मिन् समये डीसी-चलच्चित्रेषु स्वस्य चिह्नं सफलतया स्थापितवान् ।


परन्तु तस्य विशिष्टस्य अद्वितीयस्य च व्यक्तिगतशैल्याः तुलने तस्य कथाकथनक्षमता महती न्यूनीभूता अस्ति ।

आदिम् इत्यादि"बैटमैन वि सुपरमैन: डॉन ऑफ जस्टिस"।

विषयः गम्भीरः, चित्रशैली विषादपूर्णा, बलपूर्णा च अस्ति।

तत्सह कथानकं दीर्घं भवति, आख्यानं च भ्रान्तिकं भवति ।

तयोः मध्ये गम्भीरः विच्छेदः अस्ति ।


अन्यत् उदाहरणं निम्नलिखितम् अस्ति"जीवितानां सेना" ।

प्रसिद्धस्य "मृतानां प्रभातस्य" वैभवस्य प्रतिकृतिं कर्तुं असफलम् अभवत् ।

प्रत्युत चित्रस्य अति-आकर्षणस्य कारणात् कथा-तर्कस्य, चरित्र-निर्माणस्य च दृष्ट्या चलच्चित्रं सम्पूर्णतया पतितम् ।


अद्यतनः झा दाओ यत्र यत्र गच्छति तत्र तत्र विवादैः परिपूर्णः अस्ति।

तथापि तस्य अपि अत्यन्तं विशिष्टं लक्षणम् अस्ति——

मार्गदर्शककटनेन पलटन्तु

पूर्वतनम्‌"वाचमेन्" "जस्टिस लीग् इत्यस्य जैक् स्नाइडरस्य संस्करणम्" ।तथैव दैवं प्रतीक्षमाणः।

पूर्वस्य मार्गदर्शितकट् संस्करणं मूलसंस्करणस्य आधारेण अधिकं सारभूतं सुकुमारं च भवति ।

उत्तरार्द्धस्य नाट्यसंस्करणात् सर्वथा भिन्ना कथा शैली च अस्ति ।

एकेन चालेन पुनः तस्य प्रशंसकानां हृदयेषु देवता भवितुं साहाय्यं कृतम् ।


एतेन तस्य उत्तमबलम् इति सिद्ध्यर्थं पर्याप्तम् ।

तथापि अदृश्यतया अपि तस्य पुष्टिः अभवत्,सः जनविपण्य असन्तुलनं लक्ष्यं करोति।

अतः प्रेक्षकाणां तस्य मूल्याङ्कनं सर्वदा ध्रुवीकृतं भवति ।

अस्यैव कारणात् तस्य कृतीः अधिकं रुचिकराः भवन्ति ।



अस्मिन् समये "Moon Rebels" इति नेटफ्लिक्स् इत्यनेन सह सहकार्यम् अद्यापि अतीव महत्त्वाकांक्षी अस्ति ।

निर्देशकः झाः एकं भव्यं विज्ञानकथामहाकाव्यं कथयितुं द्वयोः चलच्चित्रयोः उपयोगं कर्तुं प्रतिज्ञां कृतवान् ।

अस्मिन् चलच्चित्रे ब्रह्माण्डस्य भव्यं दृश्यं दृश्यते ।

आकाशगङ्गा अत्याचारिणः शासिता अस्ति, साम्राज्यस्य "गृहग्रहः" इति सर्वे यत् कथयन्ति तत् अभवत् ।


दूरस्थस्य आकाशगङ्गायाः धारायाम् कृषिप्रधानः ग्रहः अस्ति ।

प्रतिव्यक्तिं कृषकाः एव सन्ति, जीवनं च कठिनम् अस्ति ।

एकस्मिन् दिने ग्रहात् अन्नं संग्रहीतुं साम्राज्ययुद्धपोतं आकाशे प्रादुर्भूतम् ।

एकतः क्रूरं साम्राज्यं, अपरतः दरिद्रजनाः ।

लघुग्रामः कठिनविकल्पस्य सम्मुखीभवति ।


क्रूरसाम्राज्यसेनायाः आगमनानन्तरं ते ग्रामवृद्धान् विना व्याख्यानं मारितवन्तः ।

तस्य रक्षणार्थं सैनिकदलम् अपि अवशिष्टम् आसीत् ।

ग्रामजना: क्रोधेन वक्तुं न साहसं कृत्वा तान् आधिपत्यं कर्तुं अनुमन्यन्ते स्म ।


केवलम् एकः बालिका एवकोराभिन्नानि मतानि सन्ति।

सा अनुभूतवती यत् तस्याः प्रतियुद्धं कर्तव्यम् इति ।

साम्राज्यस्य पतनेन एव जनानां जीवनं सम्पूर्णतया परिवर्तयितुं शक्यते ।


फलतः कोरा प्रतिरोधसेनायाः निर्माणार्थं सहयात्रिकान् अन्वेष्टुं ताराणां पारं गन्तुं आरब्धा ।

मार्गे विविधाः स्वामिनः मिलन्तु।

तत्र उपहारलुब्धाः सन्ति।

स्वघोषितः सट्टाकारः सः केवलं कार्याणि कृत्वा स्वधनं प्राप्तुम् इच्छति।


तत्र दासत्वेन गृहीताः योद्धाः आसन् ।

सः कण्डरामांसस्य पुरुषः अस्ति, नग्नहस्तेन पक्षिणां पशूनां च प्रशिक्षणं कर्तुं शक्नोति सः शूरः, साधनसम्पन्नः च अस्ति ।


अधः-बहिः सेनापतयः अपि सन्ति ।

कदापि दिवसप्रकाशं न पश्यति झुग्गी-वसति-स्थले फसितम्, अतीत-दुःस्वप्ने फसितम्।


अन्ततः एकं दलं निर्मितम् ।

तेषां समूहस्य यत् सम्मुखीभवितव्यम् आसीत् तत् सुसज्जा साम्राज्यसेना आसीत् ।

अस्माकं पुरतः कष्टानि अपेक्षितापेक्षया दूरम् अधिकाः सन्ति।


एतत् चलच्चित्रं जनान् क..."स्टार वार्स्" पुनर्निर्माणबोध।

तेषां ब्रह्माण्डस्य भव्यं पृष्ठभूमिदृश्यम् अपि अस्ति ।

क्रूरं साम्राज्यं, आक्रोशयुक्तं जनं, प्रतिरोधकं योद्धं च।


तत्र नायकः अपि अस्ति यस्य जीवनानुभवः रहस्यं भवति ।

साम्राज्यं पातयितुम्, ब्रह्माण्डं पारं गत्वा प्रतिरोधस्य मेरुदण्डः भवितुम् प्रतिज्ञां कृत्वा।


विविधाकाराः च ब्रह्माण्डजीवाः सन्ति ।

ब्रह्माण्डस्य भव्यपारिस्थितिकीशृङ्खलायाः हिमशैलस्य अग्रभागं दर्शयन्।


यत् जनाः "अतिसदृशम्" इति वदन्ति तत् चलच्चित्रे शस्त्रम् अस्ति ।

बाए दूना इत्यनेन अभिनीता महिला योद्धा दीर्घखड्गयुगलं धारयति यत् रक्तवर्णं प्रकाशयति ।

इदं वृत्तिः डार्थ् वेडर इत्यनेन प्रेरिता नासीत् इति वक्तुं कठिनम् ।



डार्थ् वेडरः तं "व्यावसायिकम्" इति कथयति ।

परन्तु अन्तरं यत् एतत् चलच्चित्रं "स्टार वार्स्" इत्यस्मात् बहु अन्धकारमयम् अस्ति ।

समग्ररूपेण अन्धकारस्वरः मुख्यतया रेट्रो-विज्ञान-कथाशैली अस्ति ।

प्रौद्योगिकी कियत् अपि उन्नता भवतु, अन्तरिक्षयानस्य अन्तः बहिश्च सर्वदा अन्धकारमलिनः, मलिनः च भविष्यति ।



मार्गदर्शक-कट-संस्करणं खलु स्केल-रूपेण बृहत्तरम् अस्ति ।

अत्यन्तं स्पष्टं यौनदृश्यं, रक्तरंजित-रक्त-वधैः सह।

एकदा सः स्वनियमान् शिथिलं कृतवान् तदा झा दाओ सम्पूर्णतया स्वं त्यक्तवान् ।


यथा निर्देशकः जैक् स्नाइडरः अस्ति, तस्मात् एव चलच्चित्रं पर्याप्तं "अन्धकारमयं" "सुन्दरं" च अस्ति ।

जर्जरः दूरस्थः ग्रहः अपि अद्यापि रक्ताकाशस्य अधः वर्षाणां शान्तिं मञ्चयितुं शक्नोति ।


अराजक-कोलाहलपूर्णे युद्धक्षेत्रे आक्रमणं कुर्वन्तः सैनिकाः त्यागस्य भावम् अनुभवन्ति स्म ।


नायकस्य दलं जर्जरं नगरं आगतं, तत् च जगति आगच्छन् नायकः इव आसीत् ।


साम्राज्यस्य आडम्बरपूर्णवधः तानाशाहस्य शीतलरक्तं प्रकाशयन् प्रलयस्य उन्मादः इव अस्ति।


रिक्तशॉट्-दृश्यात् आरभ्य युद्ध-क्लोज-अप-पर्यन्तं निर्देशकस्य सुपर-सौन्दर्य-विन्यासः सर्वत्र प्रकाशितः अस्ति ।

मया स्वीकारणीयं यत् चलचित्रे बहवः दृश्याः यथार्थतया सुन्दराः सन्ति।

परन्तु दुर्भाग्येन केवलं चित्राणि एव उत्तमं वस्तु अस्ति।



"चन्द्रविद्रोहिणः" निर्देशकस्य संग्रहस्य पराकाष्ठा इति गणयितुं शक्यते ।

केवलम्‌,स्वस्य बलाबलयोः अधिकतमं उपयोगं कुरुत

सुन्दरचित्रस्य अतिरिक्तं कथानकस्य चरित्रनिर्माणस्य च दृष्ट्या चलच्चित्रे महती समस्याः सन्ति ।

कथायाः तर्कं उदाहरणरूपेण गृहीत्वा द्वयोः चलच्चित्रयोः मध्ये प्रायः सप्तघण्टाः यावत् समयः आसीत्, परन्तु साम्राज्यस्य विद्रोहिणां च मूलविग्रहं व्याख्यातुं असफलः अभवत्

यत् वयं पश्यामः तत् अस्ति यत् साम्राज्यं अन्नं प्राप्तुं न शक्नोति इति कारणेन जीवितुं संघर्षं कुर्वन् अस्ति।


मुख्यकथा एतावता प्रसारिता यत् सा प्रत्यक्षतया गच्छतिचरित्रचित्रणं खोखलं समतलं च भवति ।

यथा नायिका कोरा ।

२ निमेषेभ्यः न्यूनेन समये भवन्तः द्रष्टुं शक्नुवन्ति यत् तस्य परिचयः सरलः नास्ति ।

कथं वक्तव्यम् इति पृच्छितुम् इच्छामि।

केवलं यतोहि तस्याः मुखस्य उपरि केवलं "मम रहस्यम् अस्ति" इति शब्दाः लिखिताः आसन्।


तदनन्तरं दलस्य निर्माणार्थं सङ्गणकस्य सहचरानाम् अन्वेषणस्य प्रक्रिया बाल्यतया अपि अधिका आसीत् ।

यदि भवन्तः एकं मिलन्ति तर्हि विघ्नाः न भविष्यन्ति।

धावनलेख इव ब्रह्माण्डे सर्वोत्तमः दलः जातः ।

किं नायिकायाः ​​किञ्चित् व्यक्तित्वं भवति यत् वयं मर्त्यमात्राः न पश्यामः?


युद्धस्य पूर्वसंध्यायां निर्देशकः झाः अपि जानीतेव विपर्ययस्य निर्माणं कृतवान् ।

तथापि "अण्डरकवर" नाटकम् अतीव निम्नस्तरीयम् आसीत् ।

कतिपयशूटानां अनन्तरं कोरा अवदत्, "इदं सम्यक् न अनुभूयते" इति ।


तत्र अद्यापि किमपि न कृतम्।

गुप्तचरः स्वयमेव अग्रे आगतः।

भावः प्राप्तुं केवलं कतिपय सेकेण्ड् यावत् समयः अभवत् ।

गुप्तचरः मारितः अभवत् ।

इदं भवति यत् अहं भूमिकां न निर्वहन् अस्मि, परन्तु अहं प्रेक्षकान् निर्वहन् अस्मि।


षड्घण्टाभ्यः अधिकं यावत् तत् दृष्ट्वा भवन्तः ज्ञास्यन्ति यत् नायकः कोऽस्ति, अन्त्यः कीदृशः अस्ति इति ।

वृद्धिः परिवर्तनं वा नास्ति।

तस्य प्रत्येकं चालनं केवलं लिप्याः अनुसरणं भवति, यत्र तर्कः सर्वथा नास्ति ।


यदि नायकः एवं भवति तर्हि अन्ये पात्राणि स्वाभाविकतया बहु श्रेष्ठानि न भवन्ति ।

सर्वे केवलं परितः पश्यन्ति, यथा ते सर्वे स्वयमेव व्यवस्थायाः नियुक्ताः सङ्गणकस्य सहचराः सन्ति ।

केचन जनाः सुन्दरत्वस्य उत्तरदायी भवन्ति, केचन क्रोधस्य उत्तरदायी भवन्ति, केचन अपव्यञ्जनस्य उत्तरदायी भवन्ति ।

यदि भवान् उज्ज्वलपक्षे चिन्तयति तर्हि अस्मिन् चलच्चित्रे सर्वेषां पात्राणि यथार्थतया सुसंगतानि सन्ति।


यदि भवन्तः अन्तपर्यन्तं पश्यन्ति तर्हि समग्रकथा एकस्मिन् वाक्ये सारांशतः वक्तुं शक्यते।

जनानां समूहः अव्याख्यातरूपेण साम्राज्यस्य प्रतिरोधं कर्तुम् इच्छति स्म, परन्तु तेषां सफलतायाः अनन्तरं तेषां ज्ञातं यत् बृहत्तमः प्रमुखः अद्यापि न प्रादुर्भूतः ।

भव्यं ब्रह्माण्डीयपृष्ठभूमिः केवलं पृष्ठभूमिः एव, पात्राणां भावाः सर्वथा नास्ति ।

चलचित्रस्य समये सर्वे उदासीनाः आसन्, अहं च चलचित्रस्य बहिः मौनम् आसीत् ।


अन्ते अहं न विस्मरामि यत् सम्भवतः एकस्य उत्तरकथायाः कृते छिद्राणि खनितुं निरन्तरं शक्नोमि, यत् सम्भवतः क्लिफहैंगर अस्ति ।

अन्यत् महती समस्या अस्ति यत्सौन्दर्यस्य दुरुपयोगः

अस्मिन् समये मन्दगतिः वास्तवमेव महान् अस्ति! बहवः! अयं प्राप्तः!

युद्धानि सर्वदा मन्दगत्या भवन्ति।

द्वौ सेकण्डौ कर्म विंशतिसेकेण्ड् मध्ये परिणतम् इति कामयते स्म।

बन्दुकयुद्धानि, तत् किम्।


गणनां कृत्वा एतत् पदं ११ सेकेण्ड् यावत् समयः अभवत् ।

हस्त-हस्त-युद्धम्, अद्यापि तथैव।


राहगीरस्य मृत्युः अपि मन्दगत्या दर्शितः ।

इदं यथा ते भीताः सन्ति यत् पात्रं शीघ्रं न म्रियते ।


यत् मां सर्वाधिकं वाक्हीनं कृतवान् तत् आसीत् यत् द्वितीयस्य चलच्चित्रस्य आरम्भे दीर्घः गोधूमच्छेदनदृश्यः आसीत् ।

निर्देशकः झाः यत् पृष्ठभूमिसङ्गीतस्य ओपेरा-संस्करणं प्रेम्णा पश्यति स्म, तस्य सह हत्यारा-योद्धानां समूहः गोधूमस्य कटनार्थं भूमौ गतः ।

गोधूमस्य पेषणं, कटनं, कटनं च सर्वं मन्दगत्या भवति ।



चतुष्क गति

अहं अवगच्छामि यत् झा दाओ श्रमिककृषकाणां च प्रशंसायै एतस्य उपयोगं कर्तुम् इच्छति स्म ।

परन्तु एतादृशं दीर्घं गोधूमं छित्त्वा अद्यापि जनानां धैर्यं नष्टं भवति।


अद्यापि चतुर्गुणं द्रुततरम्

मन्दगतेः अतिप्रयोगेन प्रत्यक्षतया चलच्चित्रस्य गतिः अत्यन्तं मन्दः भवति ।

यदि भवन्तः अधिकं पश्यन्ति तर्हि भवन्तः स्वाभाविकतया सौन्दर्यदृष्ट्या श्रान्ताः भविष्यन्ति।

अहं न अनुभवामि यत् निर्देशकः झाः "महाकाव्यभावना" इति कथयति, केवलं अहं अनुभवामि यत् एतत् पिष्टं करोति।


दुःखदं यत् अस्मिन् समये निर्देशकस्य कटः पुनः तस्य असफलप्रतिष्ठां रक्षितुं साहाय्यं कर्तुं असफलः अभवत्।

मूलसंस्करणस्य तुलने सम्पादितसंस्करणस्य मूलसंस्करणस्य किमपि महत्त्वपूर्णं परिवर्तनं नास्ति ।

केवलं अधिकानि यौनदृश्यानि, अधिकं रक्तं, अधिकः निरर्थकः समयः च अस्ति।


डौबन् इत्यत्र चलच्चित्रद्वयं केवलं...५.२ अंकाः च४.९ अंकाः

मम अध्यापकत्वेन कार्यक्षेत्रे एतत् पूर्वमेव दुष्टतमं परिणामम् अस्ति।

जनाः निःश्वसितुं न शक्नुवन्ति, तदा एतावत् अद्वितीयः झा दाओ इत्ययं कथं एतादृशे दुर्गतिम् अवाप्तवान्।

महत्त्वाकांक्षी "चन्द्रविद्रोहिणः" निर्देशकस्य पिप्पलीपत्रं विदारयितुं इव अस्ति।

अप्रतिबन्धिता सृष्टिः व्यक्तिगतशैल्याः अतिप्रवाहं करोति, आख्यानस्य दुर्बलतां च अनन्ततया वर्धयति।

तानि सुन्दराणि बिम्बानि जडस्य अरुचिकरस्य च कथायाः भारः एव ।

निर्देशकः झाः सर्वदा अनुसृते सौन्दर्यशास्त्रे फसितः इव दृश्यते ।

सः कथानकं पात्राणि च इत्यादीनि सर्वाणि महत्त्वपूर्णानि चलच्चित्रतत्त्वानि स्वस्य व्यक्तिगतसौन्दर्यशास्त्रे दत्तवान्, अप्रमादेन च स्वं मृतमार्गे धकेलितवान् ।

यदि दीर्घकालं यावत् कार्याणि प्रचलन्ति तर्हि अग्रिमः “King of Bad Movies” इति न भविष्यति इति वक्तुं कठिनम् ।

तस्य सफलता सर्वदा पुरा एव तिष्ठति।


सम्पूर्ण पाठ।

यदि भवान् इदं उत्तमं मन्यते तर्हि केवलं "Like" "Looking" च क्लिक् कुर्वन्तु ।

सहायक सम्पादक: दा दा