समाचारं

मध्यमवयस्काः बेरोजगाराः, कार्यस्य अभिनयं कुर्वन्तः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


तस्बिरम् : होली स्टेप्लेटन


अस्मिन् सप्ताहान्ते एकस्य चलच्चित्रस्य विषये वदामः, “टोक्यो सोनाटा” इति ।

इदं २००८ तमे वर्षे पुरातनं चलच्चित्रम् अस्ति, यत्र जापानदेशस्य मध्यमवयस्कानाम् विषये ये बेरोजगाराः सन्ति ।

यदि अहं दशविंशतिवर्षपूर्वं एतत् चलच्चित्रं दृष्टवान् स्यात् तर्हि सम्भवतः मम मनसि एतस्य विषये बहु भावः न स्यात् इति मया चिन्तितम् यत् एतत् किञ्चित् अन्धकारमयहास्यम् अस्ति।

परन्तु यदा अहं इदानीं दशवर्षेभ्यः अधिकेभ्यः अनन्तरं पश्यामि तदा अहं तत्त्वतः अवगच्छामि।

यतः अस्मिन् बहवः कथावस्तुः सन्ति, ये अस्माकं परितः पुनः पुनः क्रियन्ते ।

केचन सम्यक् समानाः सन्ति।

एकम्‌

नायिका सासाकी ४६ वर्षीयः अस्ति, सः आयातकम्पनीयां विभागप्रमुखरूपेण कार्यं करोति ।

शो आरब्धमात्रेण सासाकी बेरोजगारः अभवत् ।

यस्य विभागस्य सः उत्तरदायी अस्ति सः चीनदेशस्य डालियान्-नगरं स्थानान्तरितः भविष्यति, यत्र बहवः स्मार्टाः, परिश्रमिणः, जापानीभाषिणः, सस्तीः च चीनीयप्रतिभाः उपलभ्यन्ते

मालिकः सासाकीं निष्कपटतया पृष्टवान् यत् -

अन्यत् किं भवन्तः कम्पनीयां योगदानं दातुं शक्नुवन्ति ?

अतः सासाकी कार्यं त्यक्तवान् ततः परं सः कार्यं अन्वेष्टुं रोजगारसंस्थायाः समीपं गतः, तत्र प्रतिदिनं जनानां विशालः समूहः पङ्क्तिबद्धः आसीत् ।

अधुना अस्माकं बहवः प्रतिदिनं Boss Direct Recruitment इत्यादीनां recruitment software इत्यस्य उपयोगं कुर्वन्ति।


अन्ते सासाकी इत्यस्याः वारः आसीत्, परन्तु कार्यं तस्य रुचिकरं नासीत् । रात्रौ पालिस्य सुरक्षारक्षकः वा क्लबप्रबन्धकः वा।

सासाकी अपमानं अनुभवति स्म : १.

अहं पूर्वं एकस्याः बृहत्कम्पन्योः सामान्यकार्यविभागस्य प्रमुखः आसम्!

कर्मकरगणः--

IMHO, भवन्तः पूर्वं इव कार्यं न प्राप्नुयुः।


द्वि

सासाकी प्रायः गृहे एव स्वमनः वदति, तस्य निरपेक्षः अधिकारः च अस्ति ।

सः भोजनमेजस्य समीपे स्वस्य चॉप्स्टिकं न चालयति स्म, तस्य पत्नी पुत्रद्वयं च केवलं असहायरूपेण पश्यितुं शक्नुवन्ति स्म, प्रथमं भोजनं कर्तुं न साहसं कुर्वन्ति स्म

एकः गर्वितः पुरुषः इति नाम्ना सासाकी स्वस्य बेरोजगारीम् गोपयितुं निश्चितवान् ।

प्रतिदिनं कार्यं अन्विष्य अहं निःशुल्कं भोजनं प्राप्तुं वीथिनिकुञ्जं गत्वा तत्र एकदिनं उपविश्य ततः गृहं गच्छामि स्म ।

एकस्मिन् दिने सः उद्याने महाविद्यालयस्य सहपाठिना सह मिलितवान् ।

ततः पूर्वं एकः वृद्धः सहपाठी स्वस्य कार्यं त्यक्तवान्, तस्य बेरोजगारी-अनुभवः च समृद्धः अस्ति ।

सः सासाकीं पठितुं, समयं मारयितुं च पुस्तकालयं नीतवान् तत् विशालं, उज्ज्वलं, आरामदायकं च आसीत् ।

"यावत्कालं यावत् स्थातुं शक्नोषि"।


सहपाठी अपि कार्ये अतीव व्यस्तः इति अभिनयं कृत्वा एकघण्टे पञ्चवारं दूरभाषं ध्वनितुं स्थापितवान् ।

एवं तस्य भार्यायाः बालकानां च कृते द्रष्टुं न सुकरम् ।

सः सासाकी इत्यस्य निर्देशनं अपि कृतवान् :

परिवारस्य सदस्यैः न आविष्कृत्य पृथक्करणक्षतिपूर्तिं कर्तुं पृथक् संग्रहलेखं अवश्यं स्थापयन्तु;

भवन्तः अपि समये एव बेरोजगारीलाभानां कृते आवेदनं कर्तुं प्रवृत्ताः भवेयुः, भवन्तः एकदिनं विलम्बेन न प्राप्नुयुः, ब्लाब्ला

(अतिपरिचितं ध्वनितुं शक्नुवन्ति अनेके पदानि)

यद्यपि बेरोजगारः——

परन्तु वृद्धः सहपाठी आत्मविश्वासयुक्तः, दृढनिश्चयः च आसीत् ।

एतेन सासाकी बहु आश्वासितः ।

परन्तु सहसा एकस्मिन् दिने सहपाठी अन्तर्धानं जातः ।

सासाकी गृहम् आगत्य तस्य वृद्धसहपाठिनः आत्महत्याम् अकरोत् इति ज्ञातवान् ।

एकः वृद्धः सहपाठी यः चिरकालात् बेरोजगारः अस्ति सः पूर्वमेव मानसिक-आर्थिक-पतनस्य मार्गे अस्ति ।

सः कुटुम्बेन आविष्कृतः सन् अङ्गारदहनं चितवान्, तस्य भार्या च मृतौ ।

दुःखदघटनायाः साक्षी भूत्वा सासाकी अन्ततः त्यक्त्वा पुनः रोजगारसंस्थायाः समीपम् आगतः ।

"किमपि पदं स्वीकुरुत"।

अस्मिन् समये तस्मै अनुशंसितं पदं पूर्वापेक्षया अपि न्यूनम् आसीत् - शॉपिङ्ग् मॉलस्य सफाई।


प्रबन्धकत्वस्य अभ्यस्तः सासाकी हस्तश्रमं कर्तुं आरब्धवान् ।

विभिन्नानां डिटर्जन्टानां उपयोगः आद्यतः एव कर्तुं, गन्दं शौचालयं स्क्रबं कर्तुं, चर्वणगुटिकायाः ​​स्वच्छतायै तलस्य उपरि जानुभ्यां न्यस्तं कर्तुं च ज्ञातव्यम्...

प्रतिदिनं व्यस्तः अहं सूट्-टाई-इत्येतत् धारयन् बहिः गत्वा बृहत्-कम्पनीयां कार्यं कर्तुं गमनस्य अभिनयं करोमि, वस्तुतः अहं वस्त्र-सफाई-परिवर्तनार्थं, सफाई-कार्यं च कर्तुं मॉल-गृहं गच्छामि।

कार्यात् अवतरित्वा सूटं परिवर्त्य गृहं गच्छन्तु।

एवं दिवसाः व्यतीताः।

यावत् एकस्मिन् दिने सः शौचालयस्य शोधनं कुर्वन् आसीत् तदा सः सहसा धनस्य महतीं राशीं प्राप्नोत् ।

महतीं धनराशिं गृहीत्वा परिभ्रमन् अहं बहु घबरामि स्म ।


सः संयोगेन स्वपत्न्या आहतः सन् क्रन्दन् मॉलतः बहिः धावितवान्।

कथानकस्य दिशा जादुई भवति...

यदि भवतः रुचिः अस्ति तर्हि आगत्य अवलोकयितुं शक्नोति~

त्रयः

कतिपयानि स्थानानि वदामः ये मां प्रभावितवन्तः ।

१) बेरोजगारी-तरङ्गस्य मध्ये शीघ्रमेव कार्यं अन्वेष्टव्यं अन्यथा प्रतीक्षमाणाः अवसराः न्यूनाः भविष्यन्ति ।

कथा २००८ तमे वर्षे स्थापिता अस्ति, यदा जापानस्य अर्थव्यवस्थायां भृशं मन्दता आसीत्, तदा शो बेरोजगारजनैः परिपूर्णः आसीत् ।

पृष्ठभूमितः राहतं प्राप्तुं उद्याने जनानां विशालः समूहः समागतः आसीत्, ते किमपि न कुर्वन्तः कैफे-पुस्तकालयेषु निगूढाः आसन्;

भवन्तः यावत्कालं प्रतीक्षन्ते तावत् न्यूनाः कार्यस्य अवसराः सन्ति, यावत्कालं यावत् भवन्तः तान् अन्विष्यन्ति तावत् अधिकाः कार्यस्य अवसराः संकुचन्ति ।

चलचित्रस्य आरम्भे एकेन राहगीरेण उक्तम्——

"त्वरयन्तु, भाग्यस्य समाप्तेः पूर्वं रोजगारसंस्थां गच्छन्तु, अन्यथा भवतः जीवनं व्यर्थं भविष्यति।"


निश्चितम्, सासाकी वरिष्ठकार्यकारीभ्यः आरभ्य साधारणकर्मचारिभ्यः यावत्, अवकाशकार्यतः भारीकार्यपर्यन्तं चिनोति स्म, चिनोति स्म ।

पश्चात् "यावत् मम कार्यम् अस्ति" इति आसीत् ।

वयं यथा यथा दीर्घकालं प्रतीक्षामः तथा तथा अस्माकं अवसराः न्यूनाः भवन्ति

अधुना एकः लोकप्रियः हास्यः अस्ति यत् मध्यमवर्गः स्वकार्यं त्यक्त्वा किं कर्तव्यम् ?

भवन्तः त्रयः शुभनिधिः भवितुम् अर्हन्ति - सुरक्षारक्षकः, स्वच्छकः, आचार्या च।

भवान् त्रिक्रीडकः - वितरणव्यक्तिः, कूरियरः, अथवा ऑनलाइन चालकः इति अपि कार्यं कर्तुं शक्नोति ।

अथवा उद्यमशीलतायाः त्रयी - भण्डारं उद्घाटयितुं, स्तम्भं स्थापयित्वा, स्वयमेव माध्यमं च।

एते "पट्टिकाः" इदानीं अधिकाधिकं जटिलाः भवन्ति ।

शेन्झेन्-नगरस्य अधिकारिणः द्वौ दिवसौ पूर्वं स्मरणं कृतवन्तः——

ऑनलाइन राइड-हेलिंग् मार्केट् पूर्वमेव संतृप्तम् अस्ति।


यावत् आर्थिकमन्दी न गच्छति तावत् वा मुखस्य विषये अधिकं चिन्तां न कुर्वन्तु तथा च नगदं अर्जयितुं स्वस्य प्रोफाइलं न्यूनीकरोतु।

अथवा अंशकालिककार्यात् परं अधिकानि आयस्रोतानि अन्वेष्टुम्।

संक्षेपेण – नगदप्रवाहं प्रवाहितं कुर्वन्तु।

२) कार्याणि न अन्तर्धानं भवन्ति, चलन्ति

चलच्चित्रे चीनदेशस्य द्विवारं उल्लेखः अस्ति ।

चलचित्रस्य आरम्भे चीनदेशस्य एकः महिला श्वेतकालरकार्यकर्ता व्यापारयात्रायै जापानीमुख्यालयम् आगता, तस्याः प्रमुखः अतीव सन्तुष्टः आसीत् ।

चीनदेशीयाः महिलाः श्वेतकालरकार्यकर्तारः समर्थाः परिश्रमिणः च सन्ति, यथा वदन्ति यत् -

"वयं सर्वं दिवसं जापानीभाषां पठन्तः अतीव परिश्रमं कुर्वन्तः आस्मः।"

श्वेतकालरस्य महिलायाः श्रमिकायाः ​​गमनानन्तरं मालिकेन निर्णयः कृतः यत् व्यापारविभागं डालियान्-नगरं स्थानान्तरितव्यम् इति ।

अतः सासाकी इत्यस्य कार्यं त्यक्तम् ।

एकदा नायकस्य टीवी-प्रसारणस्य वार्ता - एकः निश्चितः समूहः स्वस्य प्राकृतिकवायुव्यापारं चीनदेशं प्रति स्थानान्तरयति स्म, blabla।

हाहा, अस्माकं वर्तमानस्थितेः सदृशम् अस्ति ।

दशवर्षाधिकं पुनः पश्यामः——

चीनदेशे बहवः कार्याणि अपि विदेशेषु स्थानान्तरितानि, तेषां कार्याणि दक्षिणपूर्व एशियानि, लाओ मो च हृतानि सन्ति ।

एतत् पूर्वमेव भवति।

परन्तु जापानदेशे वार्ता महङ्गानि, वेतनवृद्धिः, श्रमिकस्य अभावः इत्यादयः अभवन् ।

विषयाः परिवर्तिताः।

चलचित्रस्य अन्ते सासाकी सफाईवर्दीं धारयन् गृहं प्रत्यागच्छति ।

रहस्यं प्रकाशितम् ।

न अङ्गुलीनिर्देशः न च पृथिवीविदारणम् ।

कुटुम्बं प्रातःभोजनं खादन् परितः उपविष्टवान्, कनिष्ठः पुत्रः पित्रा सह हास्यं अपि कृतवान् ।

आघातानां, दुर्घटनानां च श्रृङ्खलायाम् अनन्तरं परिवारः परस्परं अवगत्य, समर्थनं च कुर्वन् शान्तजीवनं प्रति प्रत्यागतवान् ।

तस्य माध्यमेन गच्छन्तु सर्वं सुदृढं भविष्यति।

ps.

एकं वस्तु अपि ।

गतवारं मया उक्तं यत् -

बीमायाः ३% पूर्वनिर्धारितं व्याजदरं मासस्य अन्ते २.५% यावत् न्यूनीकरिष्यते।

स्पष्टतया अग्रिमस्तरं गमिष्यति।

अधुना मासस्य अन्ते बहवः उत्पादाः अलमारयः निष्कासिताः भवेयुः इति आधिकारिकतया सूचिताः सन्ति।यथा, कतिपयदिनानि पूर्वं मया यत् लिखितम्।

अतीव उत्तमः पेन्शन वार्षिकी बीमा।

अस्य मासस्य अन्ते अलमार्यां निष्कासितम् भविष्यति।

अत्यन्तं व्यय-प्रभावी प्रौढ-गम्भीर-रोग-बीमा अपि अस्ति ।

अवश्यं भवन्तिअगस्त ३१ विक्रयणार्थं स्थगितम्.

येषां रुचिः अस्ति ते शक्नुवन्तिअत्र क्लिक् कुर्वन्तु यथाशीघ्रं नियुक्तिः कृत्वा परामर्शदातृणा सह उत्तमं गपशपं कुर्वन्तु।

पूर्णबोधस्य अनन्तरं एव आरभत।