2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकालीनावकाशस्य समीपगमनेन मनोरञ्जनग्राहकविपण्यं अधिकं सक्रियं भवति, अफलाइनप्रदर्शनानि निरन्तरं वर्धन्ते, प्रमुखेषु ऑनलाइनमञ्चेषु जनस्य वर्धमानानाम् आध्यात्मिकउपभोगस्य आवश्यकतानां पूर्तये उच्चगुणवत्तायुक्तसामग्रीणां विन्यासः अपि वर्धितः अस्ति वृत्तचित्रस्य क्षेत्रे Youku द्वारा प्रारब्धं "वृत्तचित्रं ग्रीष्मकालीनचुनौत्यं" प्रथमस्थानस्य उपहारं जितुम् टोकनसङ्ग्रहस्य मजेदारं गेमप्ले जनसमूहस्य महत् ध्यानं सक्रियभागित्वं च आकर्षितवान्, येन ग्रीष्मकालीनवृत्तचित्रदर्शनं प्रेरितम् .
Youku स्वस्य मञ्चस्य शक्तिना वृत्तचित्रं सशक्तं करोति
वृत्तचित्रविपण्यस्य निरन्तरविस्तारः युवानां वर्धमानाः आध्यात्मिकाः आवश्यकताः च वृत्तचित्रस्य विन्यासे तदनुरूपं परिवर्तनं कर्तुं मञ्चानां आवश्यकतां अनुभवन्ति। Youku इत्यस्य ग्रीष्मकालीनदर्शकानां लक्षणानाम् अन्वेषणम् अस्ति
अयं कार्यक्रमः अगस्तमासस्य प्रथमदिनात् अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं चलितः, तथा च त्रयः चरणाः विभक्तः आसीत् : ०८०१-०८०९ खाद्यं, इतिहासः, आख्यायिका च, ०८१०-०८२० साहित्यस्य इतिहासस्य च आख्यायिकाः, ०८२१-०८३१ मानवविश्वः च, यत्र त्रयः प्रमुखाः प्रकाराः वृत्तचित्रेषु केन्द्रीकृताः आसन् : भोजनं, इतिहासः, प्रकृतिः च। उपयोक्तारः निधि-वृत्तचित्र-संग्रह-टोकन-स्वाइप् कृत्वा, वीआईपी-उपहारं जित्वा, शीर्षस्थानस्य सहस्र-युआन्-भव्यपुरस्कारं च जितुम् अर्हन्ति
संचारमाध्यमेषु, प्रेक्षकदर्शन-अभ्यासेषु च परिवर्तनेन वृत्तचित्र-सञ्चालनेषु परिवर्तनं जातम् अस्ति, मञ्चे भिन्न-भिन्न-दर्शक-समूहेषु, भिन्न-भिन्न-समय-बिन्दुषु च अनुकूलतां प्राप्तुं नूतनाः उपायाः अन्वेष्टव्याः सन्ति । ग्रीष्मकालीनावकाशे मातापितरौ बालकौ च एकत्र चलच्चित्रं द्रष्टुं स्पष्टा प्रवृत्तिः भवति, मातापितरः च शैक्षिकं रोचकं च सामग्रीं अन्वेष्टुं प्रवृत्ताः भवन्ति युवानां कृते मनोरञ्जनसामग्रीणां सामान्यसामाजिकविषयत्वेन अपि आवश्यकता वर्तते यत् पूर्वं दुर्लभतया गम्भीरतापूर्वकं गृहीतं यत् युवानां समाजीकरणस्य उपभोगस्य च नूतनानां प्रवृत्तीनां ग्रहणार्थं वृत्तचित्रं अपि एकः शक्तिशाली आरम्भबिन्दुः भवितुम् अर्हति।
Youku इति वृत्तचित्रात् Kuxia Jianghu Challenge इत्यस्मात् सम्पूर्णस्य विपण्यस्य उपयोक्तृणां च विषये मञ्चस्य सटीकं अन्वेषणं द्रष्टुं कठिनं नास्ति । सर्वप्रथमं, एतानि उच्चगुणवत्तायुक्तानि वृत्तचित्राणि स्वयं उपयोक्तृभ्यः अतीव आकर्षकाणि सन्ति द्वितीयं, रोचकं टोकनसंग्रहक्रीडाविधिः, शीर्षस्थानं प्राप्तुं प्रतिस्पर्धात्मकनियमाश्च उपयोक्तृणां उत्साहं संयोजयितुं शक्नुवन्ति अपि च, पुरस्काराः एव पर्याप्तं उदाराः सन्ति। अतः, Youku Documentary Cool Summer Jianghu Challenge इत्येतत् वृत्तचित्रं प्रेम्णा उपयोक्तृभ्यः सटीकरूपेण प्राप्तुं शक्नोति, तथा च, अन्तरक्रियाशीलभागीदारीप्रक्रियायाः समये व्यापकजनसमूहं वृत्तचित्रेषु ध्यानं दातुं, अवगन्तुं, प्रेम्णा च पतितुं च अनुमतिं दातुं शक्नोति।
वृत्तचित्रविपण्यस्य स्थिरविकासस्य पृष्ठतः एतत् वीडियोमञ्चानां चालकभूमिकायाः अविभाज्यम् अस्ति । Youku Documentary इत्यस्य सामग्रीविन्यासे संचालने च बहवः नवीनप्रयासाः मञ्चस्य शक्तिना उद्योगं सशक्तं कर्तुं निरन्तरं प्रयतन्ते।
लालविश्वः : सर्वाणि प्राकृतिकवृत्तचित्राणि एकस्मिन् स्थाने
Youku Documentary Cool Summer Jianghu Challenge इत्यस्य प्रारम्भात् आरभ्य प्रभावीरूपेण जनस्य उत्साहं वृत्तचित्रस्य अन्वेषणस्य इच्छां च उत्तेजितवान्, तथा च "मानवतायाः विश्वम्" इति विषये प्राकृतिकवृत्तचित्रेषु प्रबलं जिज्ञासां जनयति
वृत्तचित्रवर्गस्य उद्घाटनेन प्राकृतिकः पटलः सर्वेषां प्रमुखमञ्चानां युद्धक्षेत्रं जातम् । वृत्तचित्रप्रेक्षकाणां संरचनायां परिवर्तनं दृष्ट्वा यद्यपि अद्यापि पुरुषाणां वर्चस्वं वर्तते तथापि महिलाप्रयोक्तृणां वृद्धिगतिः स्पष्टा अस्ति यत् प्रकृतिवृत्तचित्रं अन्यविषयाणाम् अपेक्षया महिलाप्रयोक्तृभ्यः अधिकं आकर्षकं भवति, येन वृत्तचित्रं जनसामान्यं यावत् अधिकं प्राप्तुं साहाय्यं कर्तुं शक्नोति।
सम्पूर्णे उद्योगे यूकु इत्यस्य स्पष्टः लाभः अस्ति । Youku बहुवर्षेभ्यः वृत्तचित्रक्षेत्रे गहनतया संलग्नः अस्ति तथा च एतत् प्राकृतिकमार्गे सटीकसामग्रीविन्यासं कृतवान् अस्ति तथा च अन्तर्राष्ट्रीयप्रसिद्धब्राण्डेभ्यः उच्चगुणवत्तायुक्तसामग्रीप्रवर्तनाय प्रतिबद्धः अस्ति , परन्तु घरेलुवृत्तचित्रस्य वैश्वीकरणं वर्धयितुं च रचनात्मकदृष्टिः सुधारयितुम्, वृत्तचित्रनिर्माणे अन्तर्राष्ट्रीयविनिमयस्य प्रवर्धनं च अधिकं सकारात्मकं भवति।
अनेकानाम् अन्तर्राष्ट्रीयब्राण्ड्-मध्ये बीबीसी-संस्थायाः निर्माणदलः, तान्त्रिकसाधनं, सामग्रीव्यञ्जनं च प्रकृतिवृत्तचित्रस्य निरपेक्षं छतम् अस्ति । यूकुः बीबीसी-सङ्गठनेन सह गहनसहकार्यं प्राप्तवान्, न केवलं नूतनानां वृत्तचित्रसामग्रीणां निर्माणार्थं मिलित्वा कार्यं कृतवान्, अपितु बीबीसी-वृत्तचित्रक्षेत्रं उद्घाटितवान् यत् वृत्तचित्रप्रेमिणां भिन्न-भिन्न-अभिमुखीकरणानां तृप्त्यर्थं वर्षभरि निरन्तरं प्रदर्शितं भवति
बीबीसी-प्राकृतिकपशुवृत्तचित्रेषु आश्चर्यजनकदृश्य-दृश्य-प्रभावैः, स्वर्णपदक-टिप्पणी-आशीर्वादैः, अज्ञातैः अद्भुतैः च पशवैः च जनस्य ध्यानं आकृष्टम् अस्ति २०२४ तमे वर्षे "प्लेनेट् आफ् मेमल्स्" इति उद्घाटनप्रदर्शनस्य निर्माणं यूकु-बीबीसी-ग्लोबल-योः संयुक्तरूपेण कृतम् अस्ति, तथा च "विश्वस्य प्राकृतिकवृत्तचित्रस्य पिता" सर डेविड् एटेन्बरो इत्यस्मै टिप्पणीं दातुं आमन्त्रितः अस्ति ६६ मिलियनवर्षपूर्वं यदा डायनासोरस्य पृथिव्यां वर्चस्वस्य समाप्तिः अभवत् तदा स्तनधारयः पृथिव्याः प्रत्येकं कोणं अन्वेष्टुं स्वतन्त्राः आसन् । "स्तनधारिणां ग्रहः" अस्मान् स्तनधारीप्रजननस्य रहस्यं, तेषां असाधारणं शरीररचना, आश्चर्यजनकं अनुकूलनक्षमता, उल्लेखनीयबुद्धिः, सामाजिकसम्बन्धस्य अद्वितीयमार्गान् च प्रकाशयितुं समुद्रान् महाद्वीपान् च पारयति
नूतनचलच्चित्रस्य अतिरिक्तं यूकुः बीबीसी-शास्त्रीयगीतानां "पल्स आफ् द अर्थ्" इति श्रृङ्खलां, "ब्लू प्लैनेट्" इति श्रृङ्खलां च परिचयितवान्, यस्य कथनं सर डेविड् एटेन्बरो इत्यनेन अपि कृतम् अस्ति "पृथ्वी नाडी" विश्वस्य सफलतमः घटना-स्तरीयः वृत्तचित्रः IP "पृथ्वी नाडी 3" इति 5 वर्षाणां कालखण्डे बीबीसी-स्टूडियोस्य प्राकृतिक-इतिहास-विभागेन चलच्चित्रं कृतम् । इदं पृथिव्यां बहवः आश्चर्यजनकस्थानानि निरन्तरं गच्छति, येन प्रेक्षकाः ग्रहस्य अन्तिमप्राकृतिकप्रान्तरस्य अन्वेषणं कुर्वन्ति, वन्यजीवानां विकसितानां अद्भुतानां जीवितस्य रणनीतयः च प्रशंसन्ति
"नीलग्रहः" समुद्रे दृष्टिम् अस्थापयति, यः पृथिव्यां विशालतमः अस्ति परन्तु यस्य विषये मनुष्याः अत्यल्पं जानन्ति, अस्मान् च तीव्रसाहसिकं नयति "नीला ग्रहः २" वन्यस्य आकर्षकस्य च समुद्रस्य अन्वेषणं निरन्तरं कुर्वन् अस्ति, हिम-आच्छादित-ध्रुवीय-समुद्रेभ्यः आरभ्य नित्य-परिवर्तमान-वर्णानां प्रवाल-द्वीपेभ्यः, चट्टानेभ्यः च, तूफान-आक्रान्तात् अटलाण्टिक-महासागरात् आरभ्य अदृश्यं गभीर-समुद्रस्य अन्धकार-तलं यावत् च... विचित्रजातीयैः परिपूर्णं, प्रेक्षकाणां नेतृत्वं कृत्वा अद्भुतानि नवीनदृश्यानि अविश्वसनीयनवीनजातीयानि च ज्ञातुं शक्नुवन्ति।
तदतिरिक्तं "जासूस 2" वन्यजीवस्य वृत्तचित्रनिर्माणं सम्पूर्णतया नूतनस्तरं प्रति नेति तथा च प्रकृतौ एकत्रीकरणघटनानां अन्वेषणार्थं मूलपशुगुप्तचरानाम् उपयोगं करोति "वंश" पशुजगति पारिवारिकशक्तिसङ्घर्षाणां व्यापकरूपेण परीक्षणं करोति तथा च पशुपरिवारानाम् स्वस्य निर्माणार्थं प्रयत्नानाम् अभिलेखनं करोति own dynasties. ", "Dinosaur Planet 2d", यत् यथार्थतया ५० तः अधिकानि प्रागैतिहासिकविशेषतायुक्तानि प्रजातयः तेषां जीवनपर्यावरणं च दर्शयति, सर्वाणि "मानवविश्व" इति विषयस्य अन्तर्गतं प्राकृतिकवृत्तचित्रम् अस्ति वृत्तचित्र-ग्रीष्म-चुनौत्यस्य माध्यमेन एतानि वृत्तचित्राणि गहनतया उजागरयिष्यन्ति, यत् ग्रीष्मकालीन-वृत्तचित्र-दर्शनस्य उन्मादस्य प्रचारं निरन्तरं करिष्यति, संयुक्तरूपेण च अस्मिन् ग्रीष्मकालीन-मनोरञ्जन-भोजस्य गठनं करिष्यति इति अपेक्षा अस्ति
वृत्तचित्रं शीतलं ग्रीष्मकालीनम् Jianghu Challenge, महान् उपहारं जितुम् चलचित्रस्य प्रकरणस्य टोकनस्य द्विधातुम्
Youku इत्यस्मात् Documentary Cool Summer Jianghu Challenge इवेण्ट् पृष्ठं प्रविशन्तु, ततः भवन्तः चत्वारः प्रमुखाः विभागाः प्राप्नुवन्ति: Jianghu सूची, अस्य अंकस्य मुख्यविशेषताः, चलच्चित्रं द्रष्टुं विषयः, अधिकानि लाभाः च। अस्मिन् विश्वे बीबीसी लेबलस्य अन्तर्गतं "प्लैनेट् आफ् मेमल्स्", "प्लैनेट् अर्थ् ३", "इन्टु द वाइल्ड् २", "ब्लू प्लैनेट् २", "प्लानेट् आफ् द डायनोसॉर्स्", "डायनेस्टी" इत्यादीनि अनेकानि भव्य-ब्लॉकबस्टर-चलच्चित्राणि सन्ति । , इत्यादीनि एतानि वृत्तचित्राणि सर्वदा वर्चस्वं कृतवन्तः Youku प्राकृतिकवृत्तचित्रं उष्णसूचौ अस्ति, दर्शकाः च अस्मिन् ग्रीष्मकाले एकस्मिन् एव समये तान् सर्वान् ग्रहीतुं शक्नुवन्ति।
"Xiaofianjianghu" इति वृत्तचित्रश्रृङ्खला "Jianghu Restaurant 5" इति श्रृङ्खलायाः नवीनतमं कार्यं 7 अगस्तदिनाङ्के 18:00 वादने प्रसारितं भविष्यति। पूर्वचतुर्णां ऋतुनां रोमाञ्चं निरन्तरं कुर्वन् अस्मिन् ऋतौ वयं १८ खाद्यस्थानेषु गत्वा अद्वितीयमांसव्यञ्जनानां स्वादनं करिष्यामः, अस्माकं हृदयेषु गभीरं स्वादस्मृतिं जागृतुं, "मांसरहितं" उपचारं सज्जीकर्तुं, पार्टीं च आरभेमः The intimate interaction अन्नजीवनयोः मध्ये । विषयप्रतियोगिता त्रयः भागाः विभक्ताः सन्ति: लाओगुआङ्गस्वादश्रृङ्खला, खाद्य-आइपी-चेक-इन्-प्रतियोगिता, चीनीय-खाद्य-नक्शा-चैलेन्जः च, यत्र "लाओगुआङ्गस्य स्वादः", "ग्रहण-डायरी", "शुण्डे-स्वादः", "पार-जलडमरूमध्यः" इति स्वादः" तथा "पृथिव्याः निजीभोजः" " इति २० अधिकानि खाद्यवृत्तचित्राणि च ।
साहित्यिक-ऐतिहासिक-आख्यायिकानां विषय-प्रतियोगिता नायकानां आख्यायिका-प्रतियोगिता तथा राजवंशानां युद्धे विभक्ता अस्ति किनस्य सम्राट्", तथा "चीनस्य महान् खानानां नायकाः"।संग्रहः सीमितः निःशुल्कः। ऐतिहासिकवृत्तचित्रं विपण्यां अद्वितीयस्थानं धारयति, अन्तिमेषु वर्षेषु यूकु वृत्तचित्रेषु ऐतिहासिककार्यक्रमानाम् उन्नयनं "ऐतिहासिकनाट्यगृहं" इति कृत्वा अस्य वाहकस्वरूपस्य परितः विविधाः रोचकाः च कार्याणि कृतवन्तः एषः कार्यक्रमः पुनः उपयोक्तृभ्यः इतिहासस्य व्यापकं खिडकं प्रदाति, येन जनसमूहः ग्रीष्मकाले गहनतरं सांस्कृतिकपोषणं प्राप्तुं साहाय्यं करोति ।
अगस्तमासस्य सम्पूर्णे इवेण्ट्-कालस्य मध्ये उपयोक्तारः इवेण्ट्-पृष्ठे विविधानि विषयगत-वृत्तचित्रं द्रष्टुं शक्नुवन्ति यदि ते प्रतिदिनं ६ निमेषान् यावत् चलच्चित्रसूचौ प्रत्येकं चलच्चित्रं पश्यन्ति तर्हि तेभ्यः १० टोकनाः प्राप्यन्ते । विभिन्नविषयाणाम् अन्तर्गतं टोकनसङ्ग्रहस्य भिन्नाः उपायाः अपि सन्ति उदाहरणार्थं "जियांग्हू रेस्टोरन्ट् ५" इत्यस्य आरक्षणं कृत्वा १० टोकनं प्राप्तुं शक्नुवन्ति, ऐतिहासिकरङ्गमण्डपं गत्वा खण्डान् संग्रहीतुं शक्नुवन्ति सर्वाधिकं टोकनयुक्ताः शीर्ष 10 जनाः Youku सदस्यतापत्राणि, स्नैक् गिफ्ट् पैक्, सांस्कृतिकं रचनात्मकं च परिधीयवस्तूनि अन्ये च उपहाराः प्राप्तुं शक्नुवन्ति यदि ते 2 अंकयोः प्रथमं स्थानं प्राप्नुवन्ति BBC पुस्तक उपहार संकुलं प्राप्तुं शक्नुवन्ति यदि ते 3 अंकयोः 1st स्थानं प्राप्नुवन्ति तर्हि ते BBC पुस्तक उपहार संकुलं प्राप्तुं शक्नुवन्ति।
प्रमुखेषु घरेलु-वीडियो-जालस्थलेषु यूकु प्रथमेषु मञ्चेषु अन्यतमः अस्ति यस्य वृत्तचित्र-बाजार-प्रवृत्तिषु अन्वेषणं भवति, अन्वेषणं च निरन्तरं भवति समग्रतया Youku इत्यस्य वृत्तचित्रसामग्री समृद्धा विविधा च अस्ति, तथा च, साइट् इत्यत्र वृत्तचित्रस्य उपयोक्तृचिपचिपाहटं विविधैः रोचकसञ्चालनपद्धतिभिः निरन्तरं वर्धयति अस्मिन् समये यूकुः "वृत्तचित्रं ग्रीष्मकालीनचुनौत्यं" प्रारब्धवान्, यत् प्रभावीरूपेण ग्रीष्मकालस्य प्रमुखं नोडं गृहीतवान् तथा च पुनः एकवारं वृत्तचित्रं द्रष्टुं जनस्य रुचिं वर्धितवान्, विशेषतः मातापितृणां, बालकानां, युवानां च मध्ये दर्शनस्य उन्मादं प्रेरितवान्