2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतसप्ताहस्य समाप्तेः उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-विजेता अद्यापि "डेड्पूल्-एण्ड् वुल्वरिन्"-इत्यनेन विजयः प्राप्तः । मार्वेल् सुपरहीरो चलच्चित्रस्य प्रदर्शनानन्तरं तृतीयसप्ताहस्य समाप्तेः अनन्तरं ५४ मिलियन अमेरिकीडॉलर्-रूप्यकाणि प्राप्तानि, येन उत्तर-अमेरिका-देशस्य बक्स्-ऑफिसस्य कुलम् ४९४ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि प्राप्तानि, तस्य वैश्विक-बक्स्-ऑफिसः च अरब-डॉलर्-रूप्यकाणां चिह्नं अतिक्रान्तवान् उल्लेखनीयं यत् "डेड्पूल्" रायन् रेनॉल्ड्स् इत्यस्य पत्नी ब्लेक् लाइव्ली इत्यनेन अभिनीतस्य रोमान्स-चलच्चित्रस्य तारकीय-उद्घाटनं जातम्, यत्र केवलं ४० लक्ष-डॉलर्-रूप्यकाणां बक्स्-ऑफिस-अन्तरम् अभवत्
"डेडपूल एण्ड वुल्वरिन्" पोस्टर
"Love Ends Here" इत्यस्य उद्घाटनं अपेक्षां दूरं अतिक्रान्तम्
"लव सो फार्" इति चलच्चित्रं सप्ताहान्ते ३६११ सिनेमागृहेषु प्रदर्शितम् आसीत्, ततः परं बक्स् आफिस-मध्ये आश्चर्यजनकं ५० मिलियन-डॉलर्-रूप्यकाणि प्राप्तानि इति मम भयम् अस्ति यत् वितरकः सोनी पिक्चर्स् इत्यपि एतादृशं उत्तमं परिणामं प्राप्नुयात् इति अपेक्षां न कृतवान् १९९० तमे वर्षे ब्रूस विलिसस्य "डाय हार्ड २" तथा डेमी मूर् इत्यस्य "द लास्ट डेज्" इत्यस्य अनन्तरं प्रथमवारं एकः अभिनेता तस्य पत्नी च सप्ताहान्ते बक्स् आफिस इत्यत्र शीर्षस्थानं प्राप्तुं स्पर्धां कर्तुं विभक्तौ अभवताम्
"प्रेम, अत्र समाप्तः" पोस्टरः
"Love Ends Here" इत्यस्य निर्माणव्ययः केवलं २५ मिलियन अमेरिकीडॉलर् अस्ति, एतत् समाननामस्य सर्वाधिकविक्रयितस्य उपन्यासस्य रूपान्तरणं कृत्वा एकस्य पुरुषस्य महिलायाः च मिलनस्य, प्रेम्णः, विवाहस्य, विच्छेदस्य च कथां कथयति लेखिका कोलीन हूवर चीनीयपाठकानां कृते तुल्यकालिकं अपरिचितं नाम भवितुम् अर्हति, परन्तु विगतकेषु वर्षेषु सा निश्चितरूपेण यूरोप-अमेरिका-देशयोः उष्णतमेषु सर्वाधिकविक्रयितलेखिकासु अन्यतमा अभवत् सांख्यिकी दर्शयति यत् २०२२ तमे वर्षे विश्वस्य २५ सर्वाधिकविक्रयित-आङ्ग्ल-पुस्तकेषु ८ पुस्तकेषु केवलं हूवर-ग्रन्थः अस्ति, तथा च जेम्स् पैटर्सन्, जे.के.
१९७९ तमे वर्षे जन्म प्राप्यमाणा कोलिन् मूलतः अमेरिकादेशस्य टेक्सास्-नगरे निवसन्ती साधारणी महिला आसीत्, तस्याः विवाहः २० वर्षस्य आरम्भे एव अभवत्, तस्याः पतिना हूवर-इत्यनेन सह त्रीणि बालकानि अभवन्, यः प्रायः समाजकल्याणकार्यं करोति स्म संस्था लिपिककार्यं धारयन्तु। २०११ तमे वर्षे सा स्वस्य अवकाशसमयस्य उपयोगेन "Because I Love You Deeply, So Let Me Go" इति रोमान्स उपन्यासं लिखितवती, तदनन्तरं वर्षे स्वव्ययेन प्रकाशयित्वा अप्रत्याशितरूपेण हिट् अभवत्, येन सा अपि क पूर्णकालिकलेखिका, सा च नियन्त्रणात् बहिः आसीत् ।
कोलिन् हूवरः द्रुतगत्या लेखनं करोति, मूलतः वर्षे त्रीणि उपन्यासानि प्रकाशयति । परन्तु २०२१ तमे वर्षात् पूर्वं यद्यपि तस्याः पुस्तकानि सर्वाधिकविक्रयितसूचौ अपि भवितुम् अर्हन्ति तथापि पाठकवर्गः तुल्यकालिकरूपेण संकीर्णः अस्ति, अमेरिकादेशे च केन्द्रितः अस्ति । सा यथार्थतया प्रसिद्धा अभवत् इति कारणं अस्ति यत् महामारीयाः समये कश्चन तस्याः २०१६ तमे वर्षे प्रकाशितस्य पुस्तकस्य "Love Ends Here" इत्यस्य प्रचारं Douyin इत्यस्य पुस्तकसाझेदारीसमुदायस्य "BookTok" इत्यस्य विदेशसंस्करणे कृतवान् तदनन्तरं उपन्यासः अद्भुतः बेस्ट-सेलरः अभवत्, तथा च एतत् निर्देशकस्य जस्टिन बर्टोनी इत्यस्य अपि ध्यानं आकर्षितवान्, यः "Five Feet Apart" इति रोमान्स-चलच्चित्रं निर्मितवान् आसीत् सः उपन्यासस्य चलच्चित्र-अधिकारं स्वस्य धनेन क्रीतवन् आसीत्, अपि च पुरुषनायके अभिनयम् अकरोत् ।
पश्चात्तापस्य दृष्ट्या स्पष्टं यत् "प्रेम अत्र समाप्तं भवति" इत्यस्य आश्चर्यजनकं बक्स् आफिस-सफलता मूल-उपन्यासस्य निष्ठावान् प्रशंसकैः चालिता आसीत् चलच्चित्रस्य प्रथमसप्ताहसमाप्तेः प्रेक्षकाणां ८४% यावत् महिलाः आसन्, लैङ्गिकान्तरं च यथार्थतया आश्चर्यजनकम् अस्ति । चीनदेशस्य चलच्चित्रविपण्यस्य विपरीतम्, यस्मिन् अन्तिमेषु वर्षेषु महिलाप्रेक्षकाणां वर्चस्वं वर्तते, उत्तर-अमेरिकायाः चलच्चित्रविपण्ये सर्वदा युवकानाम् आधिपत्यं वर्तते गतवर्षस्य "बार्बी" तथा टेलर स्विफ्टस्य संगीतसङ्गीतचलच्चित्रं उत्तर-अमेरिका-देशस्य महिलादर्शकान् चलच्चित्रं द्रष्टुं सफलतया प्रेरितवान्, अन्ततः च उच्चं बक्स्-ऑफिस-प्रतिफलनं प्राप्तवान् अस्मिन् समये "Love Ends Here" इति सम्भवतः समानम् अस्ति।
"प्रेम अत्र समाप्तः" इत्यस्य स्थिराः।
अपरपक्षे "प्रेम अत्र समाप्तः" इति कथा साधारणरोमांस उपन्यासानां रूढिभ्यः न व्यभिचरति तदतिरिक्तं पुरुषनायकस्य घरेलुहिंसायाः प्रवृत्तेः पर्याप्तं आलोचनां न करोति, अतः अनेकेषां महिलादर्शकानां बहिष्कारः कृतः अस्ति अतः बक्स् आफिस इत्यत्र तस्य सहनशक्तिः अद्यापि प्रश्नचिह्नम् एव अस्ति ।
गेम रूपान्तरणचलच्चित्रं "सीमाभूमिः" पूर्णतया असफलम् अभवत्
अन्यत् नूतनं चलच्चित्रं बृहत्परिमाणेन प्रदर्शितम्, पूंजीनिवेशस्य, बक्स् आफिस-प्रदर्शनस्य च दृष्ट्या, "लव एन्ड्स् हियर" इत्यस्य तीक्ष्णविपरीतम् अस्ति । सः एव एली रोथ् इत्यनेन निर्देशितः "बॉर्डर्लैण्ड्स्" इति एक्शन् हास्यं केट् ब्लैन्चेट् इत्यनेन अभिनीतम् ।
सीमाभूमि पोस्टर
"सीमाभूमिः" विश्वव्यापी सर्वाधिकविक्रयितप्रथमव्यक्तिशूटरक्रीडायाः रूपान्तरितम् अस्ति । तस्य जनमूलः "प्रेम अत्र समाप्तः" इत्यस्मात् बृहत्तरः भवेत् इति तर्कः । केट् ब्लैन्चेट्, केविन् हार्ट्, जैक् ब्ल्याक् इत्यादीनां बृहत्नाम-अभिनेतृणां समर्थनेन सह मिलित्वा अस्य निर्माणस्य व्ययः ११ कोटि अमेरिकी-डॉलर् यावत् आसीत् । तदतिरिक्तं वितरकः लायन्स्गेट् पिक्चर्स् इत्यनेन प्रचारवितरणयोः कृते प्रायः ३० मिलियन अमेरिकीडॉलर् निवेशः कृतः इति कथ्यते । अस्मात् द्रष्टुं शक्यते यत् सर्वेषु पक्षेषु तस्य सहजस्थितौ न दोषाः सन्ति ।
परन्तु "बॉर्डर्लैण्ड्" इत्यस्य प्रदर्शनानन्तरं चलच्चित्रसमीक्षकाः प्रेक्षकाः च तत् न क्रीतवन्तः, येन ज्ञायते यत् तस्य गुणवत्ता वस्तुतः चिन्ताजनकम् अस्ति । चलच्चित्रसमीक्षाजालस्थले "Rotten Tomatoes" इति चलच्चित्रस्य ताजगी-रेटिंग् प्रथमवारं यदा उद्घाटितम् आसीत् तदा शून्यम् आसीत्, ततः शनैः शनैः ९% यावत् वर्धितम्, तथा च मीडियाभिः सर्वसम्मत्या आलोचना कृता विशेषतः केचन चलच्चित्रसमीक्षकाः ये क्रीडायाः खिलाडयः इति दावान् कुर्वन्ति ते स्पष्टतया सूचितवन्तः यत् "बॉर्डरलैण्ड्स्" इत्यस्य रूपान्तरणं पूर्णतया असफलम् आसीत् ५५ वर्षीयायाः केट् ब्लैन्चेट् इत्यस्याः मुख्यमहिलाभूमिकायाः चयनमपि सर्वथा असङ्गतम् आसीत् मूलचरित्रविन्यासे निष्कपटतायाः अत्यन्तं अभावः दृश्यते । सप्ताहान्ते उत्तर-अमेरिका-देशस्य ३,१२५ सिनेमागृहेषु प्रदर्शितस्य "बॉर्डर्लैण्ड्"-चलच्चित्रस्य केवलं ८.८ मिलियन-डॉलर्-रूप्यकाणि बक्स्-ऑफिस-मध्ये अर्जितम् इति न आश्चर्यम् ।
"सीमाभूमि" स्थिरचित्रम्
उच्चगुणवत्तायुक्तानि IP तथा परिवार-अनुकूलानि चलच्चित्राणि मुख्यानि बक्स् आफिस-चालकशक्तयः एव तिष्ठन्ति
समग्रतया, अस्मिन् सप्ताहान्ते उत्तर-अमेरिका-देशस्य कुल-बक्स्-ऑफिस-रूप्यकाणि प्रायः १५९ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि आसन्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३६% वृद्धिः अभवत्, येन अस्मिन् वर्षे अद्यावधि वर्षे वर्षे बक्स्-ऑफिसस्य क्षयः अपि १६% यावत् न्यूनीकृतः हॉलीवुड्-नगरस्य सर्वेषां वर्गानां कृते एषा सुसमाचारः अस्ति । अस्मिन् वर्षे उत्तर-अमेरिका-देशस्य ग्रीष्मकालस्य बक्स्-ऑफिस-प्रदर्शनं न्यूनतया आरब्धम् परन्तु ततः उच्चैः गतं, अन्ते च सर्वे वर्गाः सन्तुष्टाः अभवन् इति वक्तुं नावश्यकता वर्तते अस्मिन् विषये ७ अगस्तदिनाङ्के प्रकाशितेन "हॉलीवुड् रिपोर्टर्" इत्यनेन अस्याः घटनायाः कारणानां परिणामानां च विश्लेषणार्थं "How Summer Box Office Turned from Tragedy to Miracle" इति विशेषलेखः प्रकाशितः
यथा वयं सर्वे जानीमः, २०२३ तमे वर्षे राइटर्स् गिल्ड् आफ् अमेरिका तथा स्क्रीन एक्टर्स् गिल्ड् आफ् अमेरिका इत्येतयोः सामान्यहड़तालस्य कारणात् अस्मिन् वर्षे नूतनानां चलच्चित्रानाम् आपूर्तिः अन्तरं भविष्यति, उत्तर-अमेरिका-देशस्य चलच्चित्रविपण्यं च सम्पूर्णे मन्दं जातम् वर्षस्य प्रथमार्धम् । विशेषतः द्वितीयत्रिमासे बक्स् आफिस-राजस्वं वर्षे वर्षे प्रायः २८% न्यूनीकृतम्, येन बहवः जनाः चिन्तां कुर्वन्ति यत् महामारी, स्ट्रीमिंग-माध्यमेन च सम्पूर्णं चलच्चित्र-पारिस्थितिकीतन्त्रं पूर्णतया परिवर्तितम्, नाट्य-उद्योगः कदापि पुनः न पुनः आगतः इति दिष्ट्या जूनमासे प्रवेशानन्तरं क्रमेण धुन्धः विसर्जितः । सोनी पिक्चर्स् इत्यस्य "बैड् बॉयस् ४", पैरामाउण्ट् इत्यस्य "ए क्विट् प्लेस्: इन्वेशन डे", डिज्नी इत्यस्य "इन्साइड् आउट् २", यूनिवर्सल पिक्चर्स् इत्यस्य "डेस्पिकेबल मी ४" तथा "ट्विस्टर", नियोन् द चलच्चित्रस्य भयानकचलच्चित्रं "मॉन्स्टर् विद लेग्स्" तथा... डिज्नी इत्यस्य "डेड्पूल् एण्ड् वुल्वरिन्" इति चलच्चित्रं क्रमेण प्रदर्शितम्, उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-राजस्वस्य वर्षे वर्षे राजस्वस्य अन्तरं २०२४ तमे वर्षे पुनः १६.४% यावत् अभवत्
सम्प्रति इदं प्रतीयते यत् उच्चगुणवत्तायुक्तानि IP-चलच्चित्राणि पारिवारिकचलच्चित्राणि च उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-मध्ये दीर्घकालं यावत् मुख्य-चालकशक्तिः भविष्यन्ति यथा डिज्नी-सह-अध्यक्षः एलन बर्ग्मैन् अवदत् - "अस्माकं महान् ग्रीष्मकालः अभवत्, यत् सिद्धयति यत् यदा भवान् उच्चगुणवत्तायुक्तानि चलच्चित्राणि बहिः स्थापयति तदा प्रेक्षकाः अद्यापि तानि द्रष्टुं सिनेमागृहं गत्वा अतीव प्रसन्नाः भवन्ति। अग्रे पश्यन् वयं अस्माकं गतिना प्रोत्साहिताः भवेम तथा च आशास्ति यत् उद्योगः एवम् अग्रे सारयति।"