समाचारं

लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-सैन्य-लक्ष्येषु आक्रमणं करोति, इजरायल-सैन्यः प्रतिकारं करोति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशस्य हिजबुल-सङ्घः १२ दिनाङ्के उत्तर-इजरायल-देशस्य सैन्य-कमाण्डस्य उपरि आक्रमणं कर्तुं बहु-रॉकेट्-प्रयोगं कृतवान् इति घोषितवान् । इजरायल-रक्षा-सेनायाः कथनमस्ति यत् लेबनान-देशात् उत्तर-इजरायल-देशं प्रति प्रायः ३० रॉकेट्-प्रहाराः कृताः, केचन रॉकेट्-आदयः मुक्तक्षेत्रेषु अवतरन्ति, सम्प्रति इजरायल-सेनायाः कृते क्षतिः इति सूचनाः न प्राप्यन्ते विशिष्टपरिस्थित्यर्थं पश्यामःलेबनानदेशस्य मुख्यस्थानकस्य संवाददातुः एकः प्रतिवेदनः।

लेबनानदेशस्य हिज्बुल-सङ्घः - एषः आक्रमणः पूर्व-इजरायल-आक्रमणानां प्रतिक्रिया आसीत्

मुख्यालयस्य संवाददाता Ci Xiaoning : अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये प्रायः २ वादने उत्तरे इजरायलस्य पश्चिमगलीलक्षेत्रे लेबनानदेशात् बहुभिः रॉकेटैः आक्रमणं कृतम्। यतः लेबनान-हिजबुल-सङ्घः पूर्वं स्पष्टं कृतवान् यत् इजरायल-विरुद्धं बृहत्-प्रमाणेन प्रतिकार-सैन्य-कार्यक्रमं प्रारभ्यते, अतः प्रारम्भे जनाः अनुमानं कृतवन्तः यत् एतत् लेबनान-हिजबुल-सङ्घस्य बृहत्-प्रमाणेन सैन्य-कार्यक्रमस्य आरम्भः अस्ति वा इति परन्तु तदा लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत्,पूर्वदिने दक्षिणे लेबनानदेशे इजरायल्-देशस्य आक्रमणस्य प्रतिक्रियारूपेण एषः आक्रमणः अभवत् ।


मुख्यालयस्य संवाददाता Ci Xiaoning : ३० जुलै दिनाङ्के लेबनानस्य राजधानी बेरूतस्य दक्षिण उपनगरे इजरायलस्य ड्रोनेन आक्रमणं कृतम् इति पुष्टिः कर्तुं शक्यते यत् अस्मिन् आक्रमणे लेबनानदेशस्य महत्त्वपूर्णः सैन्यसेनापतिः शुकुर् मृतः। तदनन्तरं लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः द्वौ भाषणौ कृतवान्, यस्मिन् द्वितीयं भाषणं अगस्तमासस्य ६ दिनाङ्के आसीत्, नस्रुल्लाहः स्पष्टं कृतवान् यत् हिजबुल-सङ्घस्य प्रतिक्रिया आसन्नः अस्ति, प्रतिक्रिया च पृथक् क्रिया वा किमपि प्रकारस्य प्रतिक्रियायाः वा भवितुं शक्नोति इति अन्यैः स्थानीयसंस्थाभिः सह समन्वयं कृत्वा। तदनन्तरं लेबनानदेशस्य हिजबुल-सङ्घः कदा कथं च प्रतिक्रियां दास्यति इति विषये बहवः अनुमानाः अभवन् । मम स्टेशनस्य अपि प्रतिदिनं विविधाः गपशपाः प्राप्यन्ते।

इजरायलस्य सैन्यविमानानि अधुना बहुवारं बेरूतस्य उपरि उड्डीयन्ते


मुख्यालयस्य संवाददाता Ci Xiaoning : तदतिरिक्तं एकं ज्ञातव्यं घटना अस्ति यत् इजरायल रक्षासेनानां सैन्यविमानानि लेबनानदेशस्य उपरि विशेषतः दक्षिणदिशि बहुवारं उड्डीय ध्वनिबाधां भङ्ग्य उच्चैः शब्दान् जनयन्ति। किन्तुअस्मिन् मासे आरभ्य IDF-विमानानि लेबनानराजधानी बेरूत-नगरस्य उपरि कतिपयान् दिनानि उड्डीयन्ते, ध्वनि-प्रतिबन्धं भङ्ग्य, उच्चैः शब्दान् जनयन्ति च, तेषु एकं हिज्बुल-नेता नस्रल्लाहस्य ६ अगस्त-दिनाङ्के भाषणात् १५ निमेषपूर्वम् आसीत् इजरायलस्य सैन्यविमानानि बेरूत-देशस्य उपरि न्यून-उच्चतायां द्वयोः समूहयोः उड्डीयन्ते स्म, तस्मिन् समये मया अपि अनेके उच्चैः शब्दाः श्रुताः । लेबनानदेशस्य सैन्यसम्बद्धैः विश्लेषकैः उक्तं यत् सामान्यतया एतस्याः स्थितिः द्वौ अर्थौ स्तः प्रथमः रियल पार्टीं निवारयितुं, यस्य अर्थः अस्ति यत् लेबनानस्य वायुनियन्त्रणं इजरायल्-रक्षासेनायाः हस्ते अस्ति दलस्य रडारव्यवस्थायाः परिनियोजनम्।

(CCTV News Client) ९.