समाचारं

युक्रेनदेशस्य बृहत्तमे परमाणुविद्युत्संस्थाने अग्निः रूसस्य विदेशमन्त्रालयः जेलेन्स्की इत्ययं परस्परं दोषं दातुं प्रेरितवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

12 दिनाङ्के CCTV News इत्यस्य अनुसारं 11 तमे स्थानीयसमये युक्रेनदेशस्य आन्तरिकमन्त्री क्लिमेन्को इत्यनेन उक्तं यत् तस्मिन् दिने 22:30 वादनपर्यन्तंजापोरोझ्ये परमाणुविद्युत्संस्थानक्षेत्रे विकिरणस्य स्थितिः परिवर्तिता नास्ति तथा च तान्त्रिकविकिरणस्य ज्ञापनं न जातम् । परमाणुविद्युत्संस्थानस्य समीपे स्थितं युक्रेनदेशस्य जलमौसमविज्ञानकेन्द्रस्थानकं स्थानीयविकिरणस्थितीनां समये निरीक्षणं सुनिश्चित्य कार्यं कुर्वन् अस्ति

ततः पूर्वं जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निः प्रज्वलितः ।रूसदेशः अवदत् यत् युक्रेन-सेना तस्मिन् दिने एनेल्गोडार्-नगरे यत्र जापोरोझ्ये-परमाणुविद्युत्संस्थानम् अस्ति तत्र गोलिकाप्रहारं कृतवती, येन परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधासु अग्निः जातः। युक्रेनदेशेन रूसदेशेन परमाणुविद्युत्संस्थाने क्षेत्रे अग्निः प्रज्वलितः इति दावितम् ।

अस्मिन् विषये रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा अवदत् यत्,युक्रेनदेशस्य एतत् कार्यं यूरोपीयमहाद्वीपाय परमाणुसंकटम् अस्ति । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्, परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सम्प्रति सामान्याः सन्ति इति।

बन्य्युएतान् इत्यस्य अन्यस्य प्रतिवेदनस्य अनुसारंजपोरिजिया परमाणुविद्युत्संस्थानम् युक्रेनदेशस्य बृहत्तमः परमाणुविद्युत्संस्थानः अस्ति तथा च यूरोपदेशस्य बृहत्तमेषु परमाणुविद्युत्संस्थानेषु अन्यतमः अस्ति ।दक्षिणे युक्रेनदेशस्य ज़ापोरोझ्ये ओब्लास्ट् इत्यस्मिन् एनेल्गोडार्-नगरे, द्नीपर-नद्याः काखोव्का-जलाशयस्य समीपे, तस्य विपरीततटे च युक्रेन-सेनायाः नियन्त्रितः द्निप्रोपेट्रोव्स्क्-प्रान्तः अस्ति तस्य क्रमेण गोलाकारः कृतः । रूस-युक्रेन-देशयोः प्रत्येकं स्वकीयानि मतं धारयन्ति, अन्यस्मिन् गोलाबारी-प्रक्षेपणस्य आरोपं कुर्वन्ति । युक्रेन-संकटेन एषः परमाणु-सुरक्षा-विषयः विश्वस्य समीपं प्राप्तवान् ।


चित्रे ज़ापोरोझ्ये परमाणुविद्युत्संस्थानं दृश्यते चित्रस्य स्रोतः : विजुअल् चाइना

परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधायां अग्निः भवति

सीसीटीवी न्यूज इत्यस्य अनुसारं ११ तमे स्थानीयसमये रूसेन नियुक्तस्य ज़ापोरोझ्ये क्षेत्रस्य प्रमुखः येवगेनी बालित्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना तस्मिन् दिने एनेल्गोडार्-नगरे यत्र जापोरोझ्ये परमाणुविद्युत्संस्थानं स्थितम् अस्ति तत्र गोलाबारूदं कृतवती, येन अग्निः प्रज्वलितः ज़ापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधासु ।

बालित्स्की इत्यनेन बोधितं यत् परमाणुविद्युत्संस्थानस्य षट् अपि यूनिट्-स्थानानि सम्प्रति शीत-बन्द-स्थितौ सन्ति, परमाणु-विद्युत्-संयंत्रस्य समीपे विकिरण-मूल्यानि सामान्यानि सन्ति

रूसी आपत्कालीनविभागस्य कर्मचारीः घटनास्थले अग्निम् अवरुद्ध्य वर्तमानकाले स्थितिः नियन्त्रणे अस्ति, अतः परमाणुविद्युत्संस्थाने समीपस्थनिवासिनां च किमपि प्रभावः न भविष्यति।

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् युक्रेनदेशस्य एतत् कार्यं यूरोपीयमहाद्वीपस्य विरुद्धं परमाणुभयम् अस्ति।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्, परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सम्प्रति सामान्याः सन्ति इति। ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशः सम्प्रति विश्वस्य, अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः च प्रतिक्रियायाः प्रतीक्षां कुर्वन् अस्ति। रूसदेशः उत्तरदायी भवेत्।


ज़ेलेन्स्की इत्यनेन उक्तं यत् रूसदेशेन ज़ापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निः प्रज्वलितः Image source: Visual China

स्थानीयसमये ११ तमे दिनाङ्के जापोरोझ्ये परमाणुविद्युत्संस्थानस्य संचारनिदेशिका येवगेनिया याशेन्ना इत्यनेन उक्तं यत् यूक्रेनसेनायाः आक्रमणे जापोरोझ्ये परमाणुविद्युत्संस्थानस्य कोऽपि कर्मचारी घातितः नास्ति। युक्रेन-सैनिकैः आहता शीतलन-व्यवस्था द्नीपर-नद्याः तटे स्थिता अस्ति, सा च जनन-एककानां समीपे नास्ति ।

यशेन्ना इत्यनेन उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाभिः द्निप्रोपेट्रोव्स्क्-प्रान्तस्य निकोपोली-नगरात् आत्मघाती-ड्रोन्-इत्येतत् प्रक्षेपणं कृत्वा ज़ापोरोझ्य-परमाणुविद्युत्संस्थानस्य उपरि आक्रमणं कृतम् इति प्रथमवारं युक्रेन-सैन्य-आक्रमणेन परमाणु-विद्युत्-संयंत्रस्य आधारभूत-संरचनायाः गम्भीरः क्षतिः अपि अभवत्

११ तमे स्थानीयसमये रूसेन नियुक्तस्य ज़ापोरोझ्ये क्षेत्रस्य प्रमुखः येवगेनी बालित्स्की इत्यनेन उक्तं यत् तस्मिन् दिने यूक्रेनदेशस्य सेना एनेल्गोडार्-नगरे गोलाकारं कृतवती यत्र जापोरोझ्ये परमाणुविद्युत्संस्थानम् अस्ति, तस्मात् जापोरोझ्ये-नगरस्य क्षतिः अभवत् परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधा।

११ तमे स्थानीयसमये युक्रेनदेशस्य आन्तरिकमन्त्री क्लिमेन्को इत्यनेन उक्तं यत् तस्मिन् दिने २२:३० वादनपर्यन्तं जापोरोझ्ये परमाणुविद्युत्संस्थानस्य क्षेत्रे विकिरणस्य स्थितिः परिवर्तिता नास्ति तथा च तकनीकीपरमाणुविकिरणस्य ज्ञापनं न जातम्। परमाणुविद्युत्संस्थानस्य समीपे स्थितं युक्रेनदेशस्य जलमौसमविज्ञानकेन्द्रस्थानकं स्थानीयविकिरणस्थितीनां समये निरीक्षणं सुनिश्चित्य कार्यं कुर्वन् अस्ति

अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः वक्तव्यं प्रकाशितम्

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्था स्वस्य आधिकारिकसामाजिकमाध्यमलेखे एकं वक्तव्यं प्रकाशितवती यत् तस्मिन् दिने अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः विशेषज्ञाः उत्तरक्षेत्रात् आगच्छन्तं कृष्णधूमं लहरन्तः दृष्टवन्तः ज़ापोरोझ्ये परमाणुविद्युत्संस्थाने, तस्याः रात्रौ पूर्वं च बहुविधविस्फोटाः श्रुताः । पोरोझ्ये परमाणुविद्युत्संस्थाने स्थितेन विशेषज्ञदलेन उक्तं यत् स्थानीयक्षेत्रे ड्रोन्-यानैः आक्रमणं कृतम् इति वार्ता अस्ति, परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे च आक्रमणं कृतम् इति स्थले परमाणुसुरक्षायाः प्रभावः न ज्ञातः ।

११ तमे स्थानीयसमये रूसेन नियुक्तस्य ज़ापोरोझ्ये क्षेत्रस्य प्रमुखः येवगेनी बालित्स्की इत्यनेन उक्तं यत् तस्मिन् दिने यूक्रेनदेशस्य सेना एनेल्गोडार्-नगरे गोलाकारं कृतवती यत्र जापोरोझ्ये परमाणुविद्युत्संस्थानम् अस्ति, तस्मात् जापोरोझ्ये-नगरस्य क्षतिः अभवत् परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधा। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्, परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सम्प्रति सामान्याः सन्ति इति।


अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः सूचनानक्शा

रोसाटोमस्य कथनम्

सीसीटीवी न्यूज इत्यस्य अनुसारं रोसाटोम् इत्यनेन १२ तमे स्थानीयसमये प्रातःकाले उक्तं यत् ११ तमे दिनाङ्के सायं युक्रेनदेशस्य सशस्त्रसेनाभिः ड्रोन्-यानानां उपयोगेन जापोरोझ्ये परमाणुविद्युत्संस्थानस्य द्वयोः शीतलनगोपुरयोः एकस्मिन् प्रत्यक्ष-आक्रमणौ कृतौ, येन आन्तरिकदहनस्य अग्निः । ११ दिनाङ्के २३:३० वादने शीतलनगोपुरे अग्निः मूलतः निष्प्रभः अभवत् । यदा परिस्थितिः अनुमन्यते तदा शीतलनगोपुरस्य पतनस्य खतरा अस्ति वा इति प्रासंगिकविशेषज्ञाः मूल्याङ्कनं करिष्यन्ति।

रोसाटोम् इत्यस्य मतं यत् युक्रेन-सशस्त्रसेनायाः आक्रमणस्य लक्षणं युक्रेन-अधिकारिभिः कृतं परमाणु-आतङ्कवादस्य कार्यम् इति कर्तुं शक्यते

११ तमे स्थानीयसमये रूसेन नियुक्तस्य ज़ापोरोझ्ये क्षेत्रस्य प्रमुखः येवगेनी बालित्स्की इत्यनेन उक्तं यत् तस्मिन् दिने यूक्रेनदेशस्य सेना एनेल्गोडार्-नगरे गोलाकारं कृतवती यत्र जापोरोझ्ये परमाणुविद्युत्संस्थानम् अस्ति, तस्मात् जापोरोझ्ये-नगरस्य क्षतिः अभवत् परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधा। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेषु अवदत् यत् रूसदेशः एव जापोरोझ्ये परमाणुविद्युत्संस्थाने अग्निप्रहारं कृतवान्, परमाणुविद्युत्संस्थानस्य विकिरणसूचकाः सम्प्रति सामान्याः सन्ति इति।

बन्युएतान् इत्यस्य मते ज़ापोरोझ्ये परमाणुविद्युत्संस्थानम् युक्रेनदेशस्य बृहत्तमः परमाणुविद्युत्संस्थानः अस्ति तथा च यूरोपदेशस्य बृहत्तमेषु परमाणुविद्युत्संस्थानेषु अन्यतमः अस्ति जपोरिजिया परमाणुविद्युत्संस्थानम् युक्रेनदेशस्य बृहत्तमः परमाणुविद्युत्संस्थानः अस्ति तथा च यूरोपदेशस्य बृहत्तमेषु परमाणुविद्युत्संस्थानेषु अन्यतमः अस्ति । दक्षिणे युक्रेनदेशस्य ज़ापोरोझ्ये ओब्लास्ट् इत्यस्मिन् एनेल्गोडार्-नगरे, द्नीपर-नद्याः काखोव्का-जलाशयस्य समीपे, तस्य विपरीततटे च युक्रेन-सेनायाः नियन्त्रितः द्निप्रोपेट्रोव्स्क्-प्रान्तः अस्ति

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूसदेशेन युक्रेनदेशे विशेषसैन्यकार्यक्रमः आरब्धः प्रायः एकसप्ताहस्य अनन्तरं ज़ापोरोझ्ये परमाणुविद्युत्संस्थानस्य नियन्त्रणं अद्यपर्यन्तं रूसीसैन्येन कृतम् । रूसदेशः अवदत् यत् अस्य उद्देश्यं परमाणुसुविधानां सुरक्षां सुनिश्चित्य परमाणुलीकं निवारयितुं च अस्ति, परमाणुविद्युत्संस्थानस्य संचालनस्य उत्तरदायी जनाः अद्यापि युक्रेनदेशस्य जनाः एव सन्ति इति च अवदत्।

२०२२ तमस्य वर्षस्य मार्चमासस्य आरम्भे एव रूस-युक्रेनयोः युद्धस्य कारणेन जापोरोझ्य-परमाणुविद्युत्संस्थाने अग्निः प्रज्वलितः, यस्मिन् सर्वेषां पक्षेषु महत् ध्यानं आकर्षितम्

२०२२ तमस्य वर्षस्य जुलै-मासस्य २० दिनाङ्के पुनः परमाणुविद्युत्संस्थाने आक्रमणं कृतम् । रूसदेशेन युक्रेनदेशे आरोपः कृतः यत् परमाणुविद्युत्संस्थानेषु आक्रमणं कर्तुं आत्मघाती ड्रोन्-यानानां उपयोगः कृतः, येन केषुचित् कार्यालयभवनेषु अग्निः प्रज्वलितः, यत् परमाणुविद्युत्संस्थानकर्मचारिणः भयभीताः भवन्ति २०२२ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्कात् ७ दिनाङ्कपर्यन्तं अस्मिन् परमाणुविद्युत्संस्थाने निरन्तरं बमप्रहारः अभवत् । २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के केचन भवनानि क्षतिग्रस्तानि अभवन्, तृतीय-एककस्य केचन उपकरणानि निष्क्रियतां प्राप्तवन्तः, चतुर्थस्य यूनिटस्य शक्तिः न्यूनीकृता, २०२२ तमस्य वर्षस्य सितम्बर-मासस्य ६ दिनाङ्के व्ययित-परमाणु-इन्धन-भण्डारण-सुविधायाः समीपे क्षेत्रे गोलाबारी-प्रहारः अभवत्, परमाणुविद्युत्संस्थानस्य विकिरणनिरीक्षणसाधनं सितम्बर २०२२ तमे वर्षे परमाणुविद्युत्संस्थाने विद्युत्प्रकोपः जातः, येन तस्य विद्युत्वितरणसाधनं धूमं उत्सर्जितवान्

ततः परं जापोरोझ्ये परमाणुविद्युत्संस्थाने निरन्तरं आक्रमणं भवति । रूस-युक्रेन-देशयोः मध्ये घोरं "शब्दयुद्धम्" आरब्धम्, यत्र गोलाबारी-प्रहारस्य उत्तरदायी अन्यपक्षः इति दोषी अभवत् । रूसदेशेन प्रमाणानि प्रकाशितानि यत् २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के युक्रेन-सेनायाः ४४ तमे तोप-ब्रिगेड्-सङ्घस्य सैनिकाः परमाणु-आतङ्कवादस्य उद्देश्यं कृत्वा ड्नीपर-नद्याः पारतः ज़ापोरिजिया-परमाणुविद्युत्संस्थाने गोलीकाण्डं कृतवन्तः उज्बेकपक्षस्य मतं आसीत् यत् रूसीसैन्येन स्वयमेव अभ्यासः कृतः, रूसः परमाणुशक्ति-एकक-कक्षे टङ्कः, ट्रकाः, गोलाबारूद-आदीन् संगृहीतवान् इति दावान् अकरोत्, रूसीसैन्यस्य उपरि आरोपं कृतवान् यत् सः ज़ापोरोझ्ये परमाणुविद्युत्संस्थानं सैन्यदुर्गं परिणमयति तथा च गोलाबारूद-आगारं बहुसंख्येन गुरुशस्त्रैः सह, युक्रेन-देशस्य प्रतिआक्रमणं निवारयति स्म ।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, Banyuedan