2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
△इजरायलसेनाद्वारा विमोचितं वायुप्रहारस्य दृश्यम्
इजरायल-रक्षा-सेनाभिः ११ तमे स्थानीयसमये अपराह्णे वार्ता प्रकाशिता यत् इजरायल-सेना दक्षिण-लेबनान-देशे विगत-कतिपयेषु घण्टेषु बहु-लक्ष्येषु वायु-आक्रमणानि कृतवती, यत् लेबनान-देशस्य हिजबुल-सङ्घः एतानि भवनानि सैन्यप्रयोजनार्थं उपयुज्यते इति। इजरायलसेना दक्षिणलेबनानदेशात् रॉकेट्-ड्रोन्-इत्येतत् बहुवारं इजरायल्-देशं प्रविशन्ति इति अपि निरीक्षते स्म, इजरायल-सेना च लेबनान-देशस्य प्रासंगिकक्षेत्रेषु दीर्घदूरपर्यन्तं आक्रमणं कर्तुं तोपस्य उपयोगं करोति स्म इजरायलसेना अपि केषाञ्चन वायुप्रहारानाम् भिडियोदृश्यानि अपि प्रकाशितवती ।
गाजापट्टिकायां इजरायलसैनिकानाम् विरुद्धं प्यालेस्टिनीसशस्त्रसमूहानां विरुद्धं इजरायलस्य वायुप्रहारः
अगस्तमासस्य ११ दिनाङ्के इजरायलसेना गाजापट्टे सैन्यकार्यक्रमं निरन्तरं प्रारभत, गाजापट्टिकायाः अनेकस्थानेषु आक्रमणं कृतम् । इजरायलस्य सैन्यलक्ष्येषु प्यालेस्टिनीदेशस्य सशस्त्रसमूहाः आक्रमणं कुर्वन्ति ।
इजरायलसेना ११ दिनाङ्के गाजापट्टिकायां वायुप्रहारं निरन्तरं कृतवती । तस्मिन् दिने रायटर्-पत्रिकायाः एकः भिडियो प्रकाशितः, यस्मिन् दर्शितं यत् इजरायल-सेनायाः प्रक्षेपितेन क्षेपणास्त्रेण गाजा-नगरे एकस्मिन् भवने आघातः कृतः, तत्रैव विशालः विस्फोटः श्रुतः, विस्फोटस्य कारणेन उत्पन्नः आघात-तरङ्गः च चलच्चित्रनिर्माण-उपकरणं पलटितवान्
समाचारानुसारं इजरायलस्य विमानप्रहारेन एकः प्यालेस्टिनीदेशीयः मृतः, अन्ये बहवः घातिताः च अभवन् । यः छायाचित्रकारः तस्य भिडियो गृहीतवान् सः अवदत् यत् इजरायलसेना क्षेत्रे निवासिनः सम्भाव्य आक्रमणस्य सूचनां दत्तवती। तदतिरिक्तं दक्षिणगाजापट्टिकायां खान यूनिस् इत्यादीनि स्थानानि अपि इजरायलसैनिकैः आक्रमितानि ।
इजरायलस्य रक्षासेना पूर्वमेव उक्तवती यत् इजरायलसेना दक्षिणगाजापट्टे राफाहनगरे प्यालेस्टिनीसशस्त्रकर्मचारिणां उपरि वायुप्रहारं कृतवती इजरायलसेना प्यालेस्टिनीसशस्त्रसङ्गठनस्य रॉकेटप्रक्षेपणस्थाने अपि आक्रमणं कृतवती।
प्यालेस्टिनी इस्लामिकजिहादस्य (जिहाद) अन्तर्गतं कुद्स्-सेना ११ दिनाङ्के अवदत् यत् तस्मिन् दिने दक्षिणे गाजा-पट्टे खान यूनिस्-नगरे इजरायल-सेना-सैनिकानाम्, वाहनानां च उपरि आक्रमणं कर्तुं तस्य सशस्त्र-कर्मचारिणः मोर्टार-प्रयोगेन आक्रमणं कृतवन्तः कुद्स्-सेनायाः दक्षिण-इजरायल-नगरस्य अश्केलोन्-नगरस्य उपरि आक्रमणं कर्तुं रॉकेट्-प्रयोगः, गाजा-पट्टिकायां इजरायल्-सैन्य-लक्ष्याणि च दर्शयति इति एकं भिडियो अपि प्रकाशितम्
(स्रोतः सीसीटीवी वित्तम्)