समाचारं

३३ तमे तलतः द्वौ बालकौ इष्टकाः क्षिपन्तौ आस्ताम्, येन गार्डरेल्, काराः च क्षतिग्रस्ताः अभवन्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के अपराह्णे ल’ओरियल-मण्डलस्य चाङ्गशा-नगरस्य एकस्य समुदायस्य स्वामिनः आविष्कृतवन्तः यत् समुदायस्य ३३-मञ्जिलाभवनस्य छततः इष्टकाः सहसा पतन्ति इष्टकाभिः रक्षकमार्गस्य, अधः स्थितस्य एकस्य यानस्य च क्षतिः अभवत्, परन्तु कोऽपि आहतः न अभवत् ।

स्थावरजङ्गमविक्रेता अस्य विषयस्य निबन्धनार्थम् आगत्य भवने निवसतां बालकद्वयेन तत् वस्तु क्षिप्तम् इति ज्ञात्वा मातापितरौ तस्य विषये न जानन्ति स्म तदनन्तरं मातापितरौ सर्वेभ्यः क्षमायाचनां कृत्वा क्षतिग्रस्तकारस्य स्वामिना सह वार्तालापं कृतवन्तौ ।

अनेकाः इष्टकाः क्रमेण पतिताः

अगस्तमासस्य ११ दिनाङ्के Xiaoxiang Morning News इत्यस्य एकः संवाददाता L'Oreal County Community इत्यस्य Building 10 इत्यत्र आगतः यत्र परवलयस्य घटना अभवत् । भवनस्य ऊर्ध्वता ३३ मंजिला अस्ति, समुदायस्य प्रवेशद्वारं भवनस्य निर्गमनस्थानात् कतिपयानि पदानि एव दूरम् अस्ति । क्षिप्ताः इष्टकाः स्वच्छाः, मार्गः यातायातस्य कृते उद्घाटितः अस्ति। भवनस्य पार्श्वे एकः भृशं विकृतः रक्षकः अस्ति, यः तत्कालीनः क्षिप्तवस्तूनाम् कारणः आसीत् ।



एकः बालकः ३३ तमे तलतः इष्टकाः क्षिपन् आसीत्, अधः रक्षकमार्गं प्रहारयन् ।

"इदम् अतीव खतरनाकम्। सौभाग्येन कोऽपि आहतः नासीत्।"भवनस्य एकः निवासी पत्रकारैः अवदत् यत् १० दिनाङ्के सायं ५ वादने स्वामिसमूहे कश्चन छततः इष्टकाः पतिताः इति निवेदितवान् एकस्य पश्चात् अन्यस्य नष्टाः।" "सर्वः सम्पत्तिव्यवस्थापनं प्रति तत् निवेदितवान्, तत्क्षणमेव तस्य निवारणाय आगत्य बालकद्वयं छतौ क्रीडन्तौ, छततः काश्चन इष्टकाः पातितवन्तः a car.

समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणः अवदन् यत् घटनासमये द्वौ बालकौ भवनस्य छतौ मातापितरौ विना एकान्ते क्रीडन्तौ आस्ताम्, येन वस्तु क्षिप्तम्। मातापितरौ तत् ज्ञात्वा स्वसन्ततिं आलोच्य शिक्षितवन्तः, अन्येभ्यः स्वामिभ्यः क्षमायाचनां च कृतवन्तः ।



गपशपवृत्तेषु अधः इष्टका कारं मारयति इति दृश्यते

किमर्थं छतौ इष्टकाः सन्ति ? कर्मचारिणः अवदत् यत् स्वामिना तत् उपरि आनयत् यत् सः छतौ वस्त्रशोषणस्थानकं स्थापयितुं शक्नोति। तत्र कुम्भेषु वनस्पतयः अन्ये च वस्तूनि आसन् ये छतौ क्षिप्ताः भवितुम् अर्हन्ति स्म, ये घटनायाः अनन्तरं शोधिताः आसन् । संवाददाता भवनस्य छतम् अगच्छत्, तदा तादृशानि वस्तूनि स्वच्छानि इति दृष्टवान् ।

"ग्रीष्मकालीनावकाशः अस्ति। आशासे स्वामिना स्वसन्ततिभिः सह अधिकं समयं व्यतीतवान्, तेषां सम्यक् पालनं च करिष्यति इति कर्मचारी अवदत् यत् बालकानां मातापितरौ क्षतिग्रस्तकारस्य स्वामिना सह वार्तालापं कृतवन्तः, पुलिसैः अपि हस्तक्षेपः कृतः .

यदि बालकः ऊर्ध्वतः किमपि वस्तु क्षिपति तर्हि रक्षकः उत्तरदायित्वं अवश्यं स्वीकुर्यात्

यदि बालकः ऊर्ध्वतः वस्तु क्षिप्य जनानां सम्पत्तिनां च क्षतिं करोति तर्हि कः उत्तरदायी भविष्यति ? बीजिंगजिंगशी लॉ फर्मस्य वकीलः याओ झीदोउ इत्यनेन उक्तं यत् नागरिकसंहितायां भवनेभ्यः वस्तुनि क्षेपणं निषिद्धम् इति नियमः अस्ति। यदि भवनात् वस्तूनि क्षिप्ताः सन्ति वा भवनात् वस्तूनि पतित्वा अन्येषां क्षतिं जनयन्ति तर्हि अपराधदायित्वं कानूनानुसारं वहति तथापि यतः बालकः नागरिकाचरणस्य सीमितक्षमतायुक्तः व्यक्तिः अस्ति, तस्य कानूनी अभिभावकः बालकः स्वस्य अभिभावकत्वकर्तव्यं न कृतवान्, यस्य परिणामः अभवत् अन्यैः कृते क्षतिः तदनुरूपं नागरिकदायित्वं अभिभावकेन अर्थात् बालस्य मातापितृभिः कानूनानुसारं वह्यते


स्वामिनः समूहे सूचनां स्थापयन्तु

अस्मिन् प्रसङ्गे बालकः गृहे नासीत्, अपितु भवनस्य छतौ, सामान्यक्षेत्रे, वस्तूनि क्षिपन् आसीत् । यदि इष्टकाः, पुष्पघटाः इत्यादयः सार्वजनिकक्षेत्रेषु छत-गलियारादिषु स्थापयित्वा बालकैः अधः धक्काय क्षतिं जनयन्ति तर्हि उत्तरदायित्वस्य कथं विभाजनं कर्तव्यम्? एवं सति सम्पत्तिस्वामी उत्तरदायी वा ?


स्वामिनः समूहे चर्चां कुर्वन्ति

याओ झीदोउ इत्यनेन उक्तं यत् अस्मिन् सन्दर्भे उत्तरदायी बालकः मुख्यतया उत्तरदायी भवितुम् अर्हति, सम्पत्तिस्वामी च उत्तरदायित्वस्य भागं वहितुं शक्नोति। प्रकरणे सम्बद्धे समुदाये सम्पत्तिसेवाकम्पनीरूपेण सामुदायिकभवनस्य सम्पत्तिसेवाक्षेत्रस्य प्रबन्धनं सुरक्षाआश्वासनं च इत्यादीनि दायित्वानि सन्ति यदि इष्टकाः, पुष्पघटाः इत्यादयः न आविष्कृताः शीघ्रमेव च स्वच्छं कृत्वा निष्कासितम्, तस्मात् सुरक्षासंकटः सृज्यते, यत् घटनायाः परिणामं जनयति यदि कश्चन घटना भवति, तर्हि यदि सम्पत्तिस्वामिना स्वस्य सुरक्षाप्रबन्धनदायित्वं पूर्णतया न निर्वहति तर्हि तस्य दोषः किञ्चित्पर्यन्तं भविष्यति, अपि च भवितुम् अर्हति तदनुरूपदायित्वं वहितुं।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर यू गुआंगकियांग