समाचारं

दशसहस्राणि युक्रेनदेशस्य सैनिकाः रूसदेशे आक्रमणं कृतवन्तः इति शङ्का वर्तते : युक्रेनदेशेन अद्यावधि सर्वाधिकं जोखिमपूर्णः निर्णयः कृतः।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता जिओ ज़िन्क्सिन् ग्लोबल टाइम्स विशेष संवाददाता लियू युपेङ्ग] १० तमे स्थानीयसमये सायं कालस्य विडियोभाषणे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की प्रथमवारं स्वीकृतवान् यत् युक्रेनदेशस्य सेना रूसीसीमाक्षेत्रेषु आक्रमणं करोति। सः अवदत् यत् युक्रेनदेशः "न्यायस्य पुनर्स्थापनस्य" क्षमताम् सिद्धयति, रूसदेशे आवश्यकं दबावं सुनिश्चितं करोति च। विगतदिनद्वये विदेशीयमाध्यमानां प्रकटीकरणानुसारम् अस्मिन् समये युक्रेनसेनाद्वारा संयोजितानां सैनिकानाम् संख्या प्रायः १,००० जनानां प्रारम्भिकमाध्यमानां प्रतिवेदनात् दूरम् अतिक्रान्तवती, परन्तु सहस्राणि वा दशसहस्राणि वा अपि। उज्बेक-आक्रमणस्य सम्मुखे रूस-देशेन १० दिनाङ्के उक्तं यत्, कुर्स्क-प्रान्तात् दशसहस्राणि जनान् निष्कास्य त्रयेषु राज्येषु "आतङ्कवाद-विरोधी-कार्यक्रमाः" आरब्धाः इति रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन ११ दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् रूसीसीमाक्षेत्रे युक्रेनसेनायाः आक्रमणं कृत्वा रूसीसेना शीघ्रमेव दृढप्रतिक्रियाम् अदास्यति। रूसस्य रक्षामन्त्रालयेन तस्मिन् एव दिने ज्ञापितं यत् युक्रेनदेशस्य सेना गतदिने कुर्स्क्-दिशि २३० सैन्यकर्मचारिणः ३८ टङ्काः, बखरीवाहनानि च हारितवती।



११ दिनाङ्के रूसस्य कुर्स्क्-प्रान्तस्य सीमायां स्थिते सुमी-प्रदेशे युक्रेन-देशस्य बख्रिष्टवाहनानि नियोजितानि आसन् स्रोतः : विजुअल् चाइना

रूसदेशः ७६,००० तः अधिकान् जनान् निष्कासयति

युक्रेन-समाचार-संस्थायाः अनुसारं ज़ेलेन्स्की-इत्यनेन १० दिनाङ्के सायंकाले एकस्मिन् वीडियो-भाषणे उक्तं यत् तस्मिन् दिने युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की-इत्यनेन बहुवारं तस्मै अग्रपङ्क्ति-युद्धस्य, युक्रेन-सेनायाः “उन्नतस्य च... युद्धं रूसीक्षेत्रे प्रविशति स्म” इति प्रासंगिकपरिस्थितयः। "एतत् सुनिश्चित्य रक्षासेनायाः प्रत्येकं यूनिट् प्रति अहं कृतज्ञः अस्मि"।

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् गतसप्ताहे रूसीसैन्येन ३० अधिकानि क्षेपणानि प्रक्षेपितानि, ८०० तः अधिकाः मार्गदर्शितवायुबम्बाः च युक्रेनदेशं प्रति पातिताः। सः मित्रराष्ट्रेभ्यः आह्वानं कृतवान् यत् ते दृढनिर्णयान् कृत्वा युक्रेनदेशस्य सेनायाः पाश्चात्यशस्त्राणां प्रयोगे रूसदेशे गहनप्रहारं कर्तुं प्रतिबन्धान् उत्थापयन्तु।

वर्खोव्ना राडा (संसद) इत्यस्य राष्ट्रियसुरक्षा, रक्षा, गुप्तचरसमितेः उपाध्यक्षः मिसुयाकिन् १० दिनाङ्के अवदत् यत् तस्मिन् दिने युक्रेन-सेना कुर्स्क-प्रान्ते न्यूनातिन्यूनं त्रीणि बस्तयः नियन्त्रितवती। अपरपक्षे एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं यूक्रेनदेशस्य राजधानी कीव्-नगरे १० तमे स्थानीयसमये सायं वायुरक्षासायरनः ध्वनितवान् कीव-नगरस्य परितः क्षेत्रेषु ड्रोन्-यानैः आक्रमणं कृतम् इति युक्रेन-वायुसेना अवदत् । पृथक् पृथक् युक्रेनदेशेन उक्तं यत् युक्रेनदेशस्य सुमी ओब्लास्ट्-नगरात् २०,००० जनान् निष्कासयितुं प्रवृत्तम् अस्ति, यत् कुर्स्क्-सीमायां वर्तते।

११ दिनाङ्के रूसस्य आपत्कालीनस्थितिमन्त्रालयेन घोषितं यत् सम्पूर्णे रूसदेशात् कुलम् प्रायः ८० टन मानवीयराहतसामग्रीः कुर्स्क-राज्ये आगतानि तेषु तंबूः, कम्बलः, चलजनरेटर्, स्वच्छतासामग्री, पेयजलं, भोजनं च सन्ति रूसस्य आपत्कालीनस्थितिमन्त्रालयेन १० दिनाङ्के उक्तं यत् कुर्स्क-प्रान्तात् ७६,००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः। ११ दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं कुर्स्क्-प्रदेशस्य कार्यवाहकः राज्यपालः स्मिर्नोवः अवदत् यत् तस्मिन् दिने प्रातःकाले युक्रेन-सेनायाः राज्यं प्रति प्रक्षेपितं क्षेपणास्त्रं नष्टं जातम्, तस्य खण्डाः च नगरे आवासीयभवने आघातं कृतवन्तः the city of Kursk , यस्य परिणामेण दशाधिकाः जनाः चोटिताः अभवन् ।


रूसदेशे गृहेषु आक्रमणं कृतम्

पूर्वं रूसीराष्ट्रीय-आतङ्कवाद-विरोधी-समित्या ९ दिनाङ्के घोषितं यत्, तस्मात् दिवसात् आरभ्य कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क्-प्रान्तेषु आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वितं करिष्यति, यत्र अधिकारिणः निवासिनः स्थानान्तरयितुं, दूरभाषसञ्चारं नियन्त्रयितुं, आग्रहवाहनानि इत्यादीनि नियन्त्रयितुं अधिकृताः भविष्यन्ति ., निवासिनः सुरक्षां सुनिश्चित्य , शत्रुतः विध्वंसस्य आतङ्कवादीनां धमकीनां च निवारणाय।

रूसस्य रक्षामन्त्रालयेन क्रमशः वार्ता प्रकाशिता यत् रूसीसेना कुर्स्क-प्रान्ते युक्रेन-सेनायाः प्रतिकारं निरन्तरं कुर्वती अस्ति। रूसी TASS इति समाचारसंस्थायाः अनुसारं रूसस्य रक्षामन्त्रालयेन ११ दिनाङ्के निवेदितं यत् वायुरक्षासेनाभिः प्रातःकाले कुर्स्क्, वोरोनेज्, बेल्गोरोड्, ब्रायन्स्क्, ओरेल् च क्षेत्रेषु कुलम् ३५ ड्रोन्-यानानि पातितानि। १० दिनाङ्के रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेना "इस्काण्डर्-एम" इति क्षेपणास्त्रप्रणाल्याः उपयोगेन कुर्स्क् सीमाक्षेत्रे युक्रेनसेनायाः कमाण्डपोस्ट् इत्यस्य उपरि आक्रमणं कृतवती, "१५ सेनापतयः विनाशिताः" इति

"युक्रेन् न्यूनातिन्यूनं ५ ब्रिगेड् निवेशयति"।

रूस टुडे टीवी-जालस्थले १० दिनाङ्के उक्तं यत् कुर्स्क-क्षेत्रे अयं अभियानः रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं युक्रेन-सेनायाः रूस-क्षेत्रे आरब्धः बृहत्तमः आक्रमणः अस्ति यद्यपि रूसी रक्षामन्त्रालयेन प्रारम्भे उक्तं यत् युक्रेनदेशस्य अग्रणीबलस्य मध्ये प्रायः १,००० सैन्यकर्मचारिणः, दर्जनशः बख्रिष्टवाहनानि च सन्ति तथापि तदनन्तरं मीडिया-सञ्चारमाध्यमेषु उक्तं यत् युक्रेन-सेनायाः कुलबलं न्यूनातिन्यूनं तस्य संख्यायाः कतिपयानि गुणानि सन्ति

"अस्मिन् अभियाने न्यूनातिन्यूनं ५ युक्रेन-ब्रिगेड्-समूहाः भागं गृहीतवन्तः । परन्तु एते ब्रिगेड्-समूहाः पूर्णतया आक्रमणे प्रवृत्ताः सन्ति वा केवलं सैनिकानाम् भागः एव इति अस्पष्टम् । "फोर्ब्स्" इत्यनेन उक्तं यत् ये पञ्च ब्रिगेड् युद्धे भागं ग्रहीतुं पुष्टाः सन्ति ते विविधैः सोवियत-यूरोपीय-अमेरिका-निर्मितैः वाहनैः, तोपैः च सुसज्जिताः सन्ति

एजेन्स फ्रांस्-प्रेस् इत्यस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य एकः वरिष्ठः अधिकारी अवदत् यत् रूसस्य दुर्बलतां प्रदर्शयित्वा तस्य स्थितिं अस्थिरं कर्तुं उद्दिश्य अस्मिन् अभियाने सहस्राणि युक्रेनदेशस्य सैनिकाः भागं गृह्णन्ति। सः अवदत् यत् एतेन अभियानेन "युक्रेन-सेनायाः, देशस्य, समाजस्य च मनोबलं महत्त्वपूर्णतया वर्धितम्" तथा च "वयं आक्रमणं निरन्तरं कर्तुं शक्नुमः, अग्रे गन्तुं च शक्नुमः इति प्रदर्शितवान्" इति।

परन्तु पूर्वीययुक्रेनदेशे युद्धे अद्यावधि कृतस्य कार्यस्य अल्पः प्रभावः अभवत् इति सः स्वीकृतवान् । "मूलतः स्थितिः न परिवर्तिता। पूर्वदिशि तेषां (रूसीसेना) दबावः अद्यापि निरन्तरं वर्तते तथा च ते क्षेत्रात् स्वसैनिकाः न निवृत्ताः।सः केवलं "आक्रमणस्य तीव्रता न्यूनीकृता" इति अवदत्। अधिकारी इदमपि अवदत् यत् युक्रेन-सेनायाः वर्तमान-क्षेत्रं विलीनीकरणस्य योजना नास्ति, तथा च सः अपेक्षां करोति यत् रूसः "अन्ततः" कुर्स्क-नगरे युक्रेन-सेनायाः कार्याणि रोधयितुं प्रयतते, बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणेन च प्रतिकारं करिष्यति।


युद्धक्षेत्रे कवचवाहनानि अग्रे गच्छन्ति

“अद्यापि सर्वाधिकं जोखिमपूर्णः निर्णयः”

अनेकाः मीडियाः अवदन् यत् युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणेन न केवलं मास्को-नगरं अप्रमत्तं जातम्, अपितु कीव-देशस्य पाश्चात्य-समर्थकाः, अमेरिका-देशः अपि आश्चर्यचकितः अभवत् । एजेन्सी फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् अमेरिकादेशेन पूर्वं उक्तं यत् तत्सम्बद्धानां योजनानां विषये पूर्वमेव सूचना न दत्ता इति। परन्तु मीडियाद्वारा साक्षात्कारं कृत्वा युक्रेनदेशस्य एकः अधिकारी अवदत् यत् एतत् "अशुद्धम्" अस्ति तथा च "पाश्चात्यशस्त्राणां उपयोगस्य विस्तारात् न्याय्यं चेत् अस्माकं पाश्चात्यसाझेदाराः योजनायां परोक्षरूपेण संलग्नाः आसन्" इति।

जर्मनीदेशस्य विदेशमन्त्रालयेन पूर्वं पोलिटिको इत्यस्मै विज्ञप्तौ उक्तं यत् "अन्तर्राष्ट्रीयकानूनानुसारं युक्रेनस्य आत्मरक्षायाः अधिकारः अस्ति, यः स्वस्य क्षेत्रे एव सीमितः नास्ति।" युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-विरुद्धं आक्रमणं “युक्रेन-विरुद्धं अमेरिकी-शस्त्रस्य उपयोगे अमेरिकी-नीति-प्रतिबन्धानां अनुरूपम् अस्ति” तथा च युक्रेन-देशाय शस्त्राणि निरन्तरं प्रदास्यति इति दावान् अकरोत्

एसोसिएटेड् प्रेस इत्यस्य प्रतिवेदनानुसारं १० दिनाङ्के व्हाइट हाउस् इत्यनेन ९ दिनाङ्के घोषितं यत् अमेरिका युक्रेनदेशः रूसविरुद्धस्य सैन्यकार्यक्रमेषु सहायतार्थं १२५ मिलियन डॉलरमूल्यानां अतिरिक्तशस्त्राणि प्रदास्यति। समाचारानुसारं नवीनतमसहायतासङ्कुलस्य शस्त्राणि विद्यमानानाम् अमेरिकीसूचीतः आगमिष्यन्ति, यत्र "स्टिङ्गर्" क्षेपणास्त्राः, १५५ मि.मी., १०५ मि.मी.कैलिबरस्य तोपगोलानि, "हैमास्" बहुशः रॉकेट्-प्रक्षेपक-प्रणाली-गोलाबारूदः, विविधानि वाहनानि च सन्ति एतेन युक्रेनदेशाय अमेरिकीसाहाय्यस्य कुलराशिः ५५.६ अब्ज डॉलरं भविष्यति ।

रूसी उपग्रहसमाचारसंस्थायाः ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीराज्यस्य ड्यूमा-संस्थायाः अन्तर्राष्ट्रीयकार्यसमितेः अध्यक्षः लियोनिड् स्लुत्स्की इत्यस्य मतं यत् यद्यपि अस्मिन् आक्रमणे फ्रांसीसी-पोलिश-भाडेकाः भागं गृहीतवन्तः इति समाचाराः सन्ति, तथापि यूनाइटेड् किङ्ग्डम्-देशः अपि भागं गृहीतवान् इति योजनां कृत्वा पाश्चात्त्यदेशाः कुर्स्क-प्रदेशे युक्रेन-सेनायाः कार्याणि स्वस्य उत्तरदायित्वं त्यक्तुं प्रयतन्ते ।

"कुर्स्क् इत्यत्र आक्रमणं ज़ेलेन्स्की इत्यस्य अद्यावधि सर्वाधिकं जोखिमपूर्णः निर्णयः अस्ति।" . कुर्स्क-नगरे कृतं कार्यं बहुधा तस्य शैल्याः अनुरूपम् आसीत् : साहसिकं साहसिकं च । कीवः स्पष्टतया बहुमूल्यसैनिकानाम्, उपकरणानां च हानिः जोखिमं कर्तुं इच्छति स्म, परन्तु एतेन युद्धस्य ज्वारः परिवर्तयितुं न शक्यते स्म ।