समाचारं

ली वेन्वेन् चीनदेशस्य प्रतिनिधिमण्डलस्य अन्तिमं स्वर्णपदकं सुरक्षिततया प्राप्तवान्, यतः सः एकं हिजड़ं क्रीडकं पराजितवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकस्य अन्तिमे स्पर्धादिने चीनीयप्रतिनिधिमण्डलस्य अन्तिमं स्वर्णपदकं तस्मात् आगतंमहिलानां भारोत्थानम्८१किलोग्रामः अपि च स्तरात् उपरि, २.रक्षकविजेताली वेन्वेन्युद्धं गच्छतु।

"मम लक्ष्यं सर्वदा राष्ट्रध्वजं उत्थापयितुं, राष्ट्रगीतं वादयितुं, चॅम्पियनशिप-विजयस्य आधारेण च मया धारितं विश्व-अभिलेखं स्पृशितुं प्रयत्नः एव आसीत् अद्य ली वेन्वेन् सहजतया स्वप्रतिज्ञां पूर्णं कृत्वा स्वस्य उपाधिं सफलतया रक्षति स्म ।


ली वेन्वेन् इत्यनेन स्वस्य ओलम्पिक-उपाधिः सफलतया रक्षिता

क्षतात् प्रत्यागत्य अद्यापि राजा अस्ति

टोक्यो-ओलम्पिक-क्रीडायां ली वेन्वेन्-इत्यनेन महिलानां ८७ किलोग्राम-उच्च-भारस्य एकस्मिन् एव झटके विजयः प्राप्तः । बलस्य दृष्ट्या ली वेन्वेन् इत्यस्य सहजतया विजयः समस्या नास्ति ।

पेरिस-ओलम्पिक-चक्रस्य समये भार-उत्थापन-स्पर्धासु परिवर्तनं जातम्, ८७ किलोग्रामात् अधिक-भारस्य महिला-स्पर्धासु पुनः स्थापना न भविष्यति परन्तु महिलानां प्रमुखेषु आयोजनेषु अद्यापि ली वेन्वेन् इत्यस्याः निरपेक्षः लाभः अस्ति ।

ली वेन्वेन् इत्यस्य भारः ३०० पौण्ड् अस्ति ।सा महिलानां स्नैच्, क्लीन् एण्ड् जर्क इत्येतयोः त्रयः विश्वविक्रमाः, ८७ किलोग्रामात् उपरि कुलस्कोरः च अस्ति ।अन्तिमेषु वर्षेषु स्पर्धासु हानिः अल्पा एव अभवत् ।, ओलम्पिकक्रीडा, विश्वचैम्पियनशिप, राष्ट्रियक्रीडा इत्यादिषु महत्त्वपूर्णेषु आन्तरिकविदेशेषु च स्पर्धासु महता लाभेन विजयं प्राप्तवान् ।


ली वेन्वेन् सर्वोच्चमञ्चे आरोहति

परन्तु सऊदी अरबस्य राजधानी रियाद्-नगरे २०२३ तमे वर्षे विश्वभार-उत्थापन-प्रतियोगितायां ली वेन्वेन् चोदितः अभवत्, तदनन्तरं हाङ्गझौ-एशिया-क्रीडासु अन्येषु च स्पर्धासु अपि न अभवत् सा अवदत् यत् चोटस्य अनन्तरं सा स्वगतिविषये चिन्तनं कर्तुं आरब्धा, गतिसुधारं च कर्तुं आरब्धा ।

किञ्चित्कालं यावत् समायोजनस्य अनन्तरं ली वेन्वेन् पुनः आगत्य स्वस्य शिखररूपं पुनः प्राप्तवान् ।

अस्मिन् वर्षे एप्रिलमासे आयोजिते २०२४ तमस्य वर्षस्य भारोत्तोलनविश्वकपस्य मध्ये ली वेन्वेन् इत्यनेन स्नेच्, क्लीन् एण्ड् जर्क इत्यत्र त्रीणि स्वर्णपदकानि, महिलानां ८७ किलोग्रामतः अपि च ततः उपरि स्पर्धायां कुलस्कोराणि च निरपेक्षलाभेन प्राप्तानि

अस्मिन् अन्तिमपक्षे स्नैच् वा क्लीन् एण्ड् जर्क् वा ली वेन्वेन् इत्यस्याः आरम्भिकः स्कोरः प्रतिद्वन्द्वस्य उच्चतमस्तरं अतिक्रान्तवान् । सा उत्तिष्ठति, १४५ किलोग्रामस्य स्नैच्, १८० किलोग्रामस्य क्लीन् एण्ड् जर्क इत्यनेन च त्रीणि स्वर्णपदकानि प्राप्तवती, कुलम् ३२५ किलोग्रामं प्राप्तवान् । कुलस्कोरस्य दृष्ट्या ली वेन्वेन् दक्षिणकोरियादेशस्य पार्क ह्ये जङ्ग इत्यस्याः मुख्यप्रतिद्वन्द्वी इत्यस्मात् २९ किलोग्रामं पुरतः आसीत् एतेन स्पर्धायां चीनीयदलस्य निरपेक्षं वर्चस्वं प्रदर्शितम्, प्रतियोगिनः निराशां अनुभवन्ति स्म

पेरिस् ओलम्पिकक्रीडायां ली वेन्वेन् इत्यस्य मुख्यः प्रतिद्वन्द्वी पार्क ह्ये जङ्ग् आसीत् । स्नैच् स्पर्धायां ली वेन्वेन् अन्तिमः आसीत् सा १३० किलोग्रामेण आरब्धा, सा च १३६ किलोग्रामेण सह उत्थापनं कृतवती ह्ये जङ्गस्य १३१ किलो.

तदनन्तरं स्वच्छं झटकास्पर्धायां पार्क ह्ये जङ्गस्य उद्घाटनभारः १६३ किलोग्रामः, तथा च ली वेन्वेन् इत्यस्य उद्घाटनभारः १६७ किलोग्रामः आसीत्, पार्क ह्ये जङ्गः द्वितीयप्रयासे १६८ किलोग्रामं सफलतया उत्थापितवान्, तथा च ली वेन्वेन् १७३ किलोग्रामं सफलतया अग्रतां निर्वाहितवान्, तथा च तस्मिन् एव काले पार्क ह्ये जङ्गस्य अग्रतां १० किलोग्रामं यावत् विस्तारितवान् अन्तिमे प्रयासे पार्क ह्ये जङ्गः १७३ किलोग्रामं उत्थापयितुं असफलः अभवत् कुलः स्कोरः २९९ किलोग्रामः इति निर्धारितः ।


ओलम्पिकक्रीडायां ली वेन्वेन्

"लेखापरीक्षा" कर्तुं आगतः ओलम्पिकविजेता।

२०१२ तमे वर्षे तस्मिन् समये केवलं १२ वर्षीयः ली वेन्वेन् इत्यस्य ऊर्ध्वता प्रायः १.७ मीटर् आसीत्, तस्य भारः ८८ किलोग्रामपर्यन्तं आसीत् । तस्याः स्मरणानुसारं यदा अनशान् सिटी स्पोर्ट्स् स्कूल् इत्यस्य प्रशिक्षकः प्रतिभानां चयनार्थं विद्यालयम् आगतः तदा तस्याः रुचिः नासीत् "(प्रशिक्षकः) अहं अतिस्थूलः अस्मि इति अवदत्! पश्यतु, त्वं किमपि कर्तुं न शक्नोषि, त्वं संयोजितः असि।" विद्यालयः त्वां न इच्छति” इति एतेन ली वेन्वेन् इत्यस्य दृढनिश्चयः प्रेरितः ।

कालान्तरे,ली वेन्वेन् सम्पर्कद्वारा क्रीडाविद्यालयस्य प्रशिक्षकं प्राप्य "लेखापरीक्षक" इति योग्यतां प्राप्तवान् ।. यतः तस्मिन् समये अन्शान-नगरस्य क्रीडाविद्यालये बृहत्स्तरीय-भार-उत्थापकानाम् अभावः आसीत्, तस्मात् ली वेन्वेन्-महोदयः दलस्य सदस्यः एव अवशिष्टः । तस्य पित्रा सह एतत् "द्यूतं" एव ओलम्पिकविजेतारं निर्मितवान् ।

सर्वाधिकं स्मरणीयं टोक्योनगरे ली वेन्वेन् इत्यस्य अन्तिमपक्षः अस्ति ।

एशियाई चॅम्पियनशिप्स् तथा टोक्यो ओलम्पिक क्वालिफाइंग टूर्नामेण्ट् इत्यत्र ली वेन्वेन् इत्यनेन स्नैच्, क्लीन् एण्ड् जर्क तथा टोटल स्कोर इत्येतयोः सर्वान् विश्वविक्रमाः पुनः लिखित्वा राजारूपेण स्वस्य स्थितिः स्थापिता परन्तु टोक्यो-ओलम्पिक-क्रीडायां सा एकं प्रबलं प्रतिद्वन्द्वी-न्यूजीलैण्ड्-देशस्य "हिजड़ा"-क्रीडकं लॉरेल् हबर्ड्-इत्यनेन सह मिलितवती । परन्तु अन्ते युवती ली वेन्वेन् सहजतया स्वप्रतिद्वन्द्विनं पराजितवती, निरपेक्षलाभेन च स्वर्णपदकं प्राप्तवती ।

Jiefang Daily·Shangguan News इत्यस्मात् मूललेखाः अनुमतिं विना पुनर्मुद्रणं सख्यं निषिद्धम् अस्ति।

लेखकः गोंग जियुन