2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
►लेख पर्यवेक्षक संजाल यांग रोंग
"यदि अहं सेण्ट् मार्टेन्-नगरस्य सार्वभौमत्वं समर्प्य अमेरिका-देशं बङ्ग-खातेः नियन्त्रणं कर्तुं ददामि स्म तर्हि भारतस्य "इकोनॉमिक टाइम्स्", "इण्डिया टुडे" इत्यादीनां भारतीयमाध्यमानां समाचारानुसारम् अगस्तमासस्य ११ दिनाङ्के बाङ्गलादेशः सम्प्रति भारते अस्ति पूर्वप्रधानमन्त्री हसीना प्रथमवारं स्वस्य मौनं भङ्गं कृत्वा एकस्मिन् वक्तव्ये "विस्फोटक" आरोपं कृतवती यत् तस्याः बलात् राजीनामा अमेरिकीहस्तक्षेपेण सह सम्बद्धः इति।
इकोनॉमिक टाइम्स् इति पत्रिकायाः कथनमस्ति यत् हसीना इत्यनेन निकटसहायकस्य माध्यमेन वृत्तपत्राय एतत् वक्तव्यं प्रदत्तम्। यथा यथा सर्वकारस्य "नागरिकसेवाकोटाव्यवस्था" इत्यस्य विरोधाः हिंसकाः अभवन्, तथैव हसीना ५ दिनाङ्के राजीनामा दत्त्वा भारतं प्रति पलायितवती इति सूचनाः आसन् यत् सा बाङ्गलादेशात् निर्गन्तुं पूर्वं राष्ट्रियभाषणं कर्तुं योजनां कृतवती, परन्तु सा निरुद्धा अभवत् इण्डिया टुडे इत्यस्य अनुसारं हसीना यत् भाषणं कर्तुं असफलः अभवत् तस्य मूलपाठः एव एतत् कथनम् अस्ति ।
हसीना अवदत् यत् सा राजीनामा दत्तवती "परेडस्य शवरूपेण परिणतं न द्रष्टुं" "ते छात्राणां शवेषु मञ्चं प्रति पदानि स्थापयितुम् इच्छन्ति स्म, परन्तु अहं तत् न अनुमन्यते स्म" इति। सा बाङ्गलादेशे एव तिष्ठति चेत् अधिकाः जनाः मारिताः भविष्यन्ति, अधिकानि सुविधानि च नष्टानि भविष्यन्ति इति बोधयति स्म, अतः सा राजीनामा दातुं "अत्यन्तं कठिनं निर्णयं" कृतवती "अहं तव विजयेन सह आगतः, त्वं मम बलं आसीः, त्वं मां न इच्छसि, ततः अहं स्वयमेव गतः।"