2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं देशस्य इतिहासे अन्तिमः सम्राटः इति नाम्ना पुयी इत्यस्य जीवनं अतीव रूक्षम् आसीत् सः अल्पवयसि एव सिंहासनं आरुह्य राजत्यागं कर्तुं बाध्यः अभवत्, ततः जापानीजनानाम् कठपुतली अभवत् तस्य असीमितवैभवः आसीत् इव तथ्यं तस्य हस्ते कदापि शक्तिः नासीत् , केवलं अन्येषां दयायां एव भवितुम् अर्हति स्म .
द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं सः सोवियतसङ्घतः प्रत्यर्पणं कृत्वा दशवर्षेभ्यः श्रमसुधारस्य अनन्तरं सः क्षमां प्राप्य कारागारात् मुक्तः अभवत्, ततः सः नूतनजीवनस्य आरम्भं कृतवान् । १९६७ तमे वर्षे यूरेमिया-रोगस्य उद्धारचिकित्सायाः असफलतायाः कारणात् बीजिंग-नगरे शान्तिपूर्वकं मृतः ।
पुयी इत्यस्य मृत्योः अनन्तरं तस्य भस्म बीजिंगनगरस्य बाबाओशान् क्रान्तिकारीश्मशाने स्थापनीयम् आसीत्, परन्तु बहुप्रयत्नानन्तरं तत् हुआलोङ्ग-मकबरे स्थापितंअतः केचन जनाः प्रश्नं कुर्वन्ति यत् अर्धशताब्दाधिकं यावत् किङ्ग्-वंशस्य विनाशस्य अनन्तरं पुयी-शवः अद्यापि साम्राज्य-समाधिस्थले किमर्थं दफनातुं शक्यते? किं भवति इति पश्यामः ।
स्वशक्तिं निर्वाहयितुम् सम्राज्ञी विधवा सिक्सी गुआङ्ग्क्सू इत्यस्य गृहनिरोधं कृत्वा सः अत्यन्तं रोगी इति घोषितवती, तस्मात् सा सर्वकारस्य प्रभारी अभवत् । गुप्तरूपेण च उपयुक्तं वारिसम् अन्विष्यन्।
एतस्मिन् समये केवलं त्रिवर्षीयः पुयी तस्याः दृष्टौ आगतः । सम्राट् गुआङ्ग्सु इत्यस्य मृत्योः अनन्तरं सम्राज्ञी विधवा सिक्सी इत्यनेन पुयी इत्यस्य साम्राज्यपङ्क्तिं उत्तराधिकारं प्राप्य सम्राट् भवितुम् आदेशः दत्तः, तस्य पिता जैफेङ्ग् इत्यनेन तस्य रिजेण्ट् इति सहायता कृता
परन्तु १९११ तमे वर्षे क्रान्तिद्वारा सः बाधितः भवितुं पूर्वं कतिपयवर्षेभ्यः एव सम्राट् आसीत्, तस्मात् सः राजत्यागं कर्तुं बाध्यः अभवत् । सिंहासनं त्यक्त्वा अपि पुयी इत्यस्य निषिद्धनगरे १९२४ तमे वर्षे यावत् निवासस्य अनुमतिः आसीत् यदा फेङ्ग युक्सियाङ्ग इत्यादयः तं प्रासादात् बहिः निष्कासितवन्तः ।