2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव Observer.com इति वृत्तपत्रस्य अनुसारं इजरायलस्य Channel 12 इति टीवी-स्थानकेन एकः भिडियो प्रकाशितः । तस्मिन् भिडियायां एकः प्यालेस्टिनीदेशीयः नेत्रे बद्धः, शिरः हस्तेषु च भूमौ शयितः इति दृश्यते। तदनन्तरं बहुभिः इजरायलसैनिकैः तं निगरानीयक्षेत्रात् बहिः नीत्वा अनेकैः कवचैः परितः कृतम् । इजरायल-माध्यमेषु उक्तं यत्, अस्मिन् क्रमे निरोधितस्य दुर्व्यवहारः भवितुं शक्नोति। रायटर्-पत्रिकायाः अनुसारं अमेरिकीविदेशविभागस्य प्रवक्ता मिलरः अस्याः घटनायाः प्रतिक्रियारूपेण अवदत् यत् इजरायल्-देशेन तस्य सैनिकानाम् उपरि प्यालेस्टिनी-निरोधितानां विरुद्धं दुराचारस्य शङ्का अस्ति इति आरोपानाम् सम्यक् अन्वेषणं कर्तव्यं तथा च आपराधिकव्यवहारस्य "शून्यसहिष्णुतायाः" आवश्यकतायाः उपरि बलं दत्तम्
प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) पोलिट्ब्यूरो इत्यस्य नेता इस्माइल हनीयेहः इराणस्य राजधानी तेहराननगरे आक्रमणे मृतः, येन मध्यपूर्वे तनावः अधिकं वर्धितः। अगस्तमासस्य ६ दिनाङ्के वाशिङ्गटन-पोस्ट्-पत्रिकायाः प्रतिवेदनानुसारम् अस्मिन् महत्त्वपूर्णे क्षणे बाइडेन्-प्रशासनं गाजा-पट्ट्यां कठिनतया प्राप्तं युद्धविराम-सम्झौतां निर्वाहयितुम् मध्यपूर्वे नूतनानां हिंसक-सङ्घर्षाणां प्रारम्भं निवारयितुं बहु परिश्रमं कुर्वन् अस्ति परन्तु वर्तमानस्थितौ इजरायल्-देशस्य उपरि अमेरिका-देशस्य तुल्यकालिक-सीमित-उत्तोलनं अपि एषा घटना प्रकाशयति, यद्यपि द्वयोः देशयोः क्षेत्रस्य निकटतम-सहयोगिषु अन्यतमः अस्ति
समाचारानुसारं विषये परिचिताः जनाः अवदन् यत् व्हाइट हाउसस्य अधिकारिणः ३१ जुलै दिनाङ्के हनिया इत्यस्याः आक्रमणस्य विषये आश्चर्यचकिताः क्रुद्धाः च अभवन् । तेषां मतं यत् एषा घटना गाजा-देशे युद्धविरामं प्राप्तुं अद्यतन-अमेरिका-देशस्य प्रयत्नासु बाधां जनयति । अमेरिकीप्रशासनस्य अनेके वरिष्ठाः अधिकारिणः अवदन् यत् इराणस्य अपेक्षया इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य व्यापकक्षेत्रीयसङ्घर्षस्य नियन्त्रणे अनियंत्रितकारकत्वेन बहवः अधिकारिणः द्रष्टुं आरब्धाः सन्ति। इजरायल्-देशः लेबनान-देशे हिज्बुल-ईरानी-सेनापतयः विरुद्धं बहुवारं आक्रमणं कृतवान्, अमेरिका-देशं पूर्वमेव न सूचितवान्, एतत् कार्यं बाइडेन्-प्रशासनं, स्वयं राष्ट्रपतिः जो बाइडेन् च क्रुद्धं कृतवान्