2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसस्य गहनलक्ष्येषु आक्रमणं कर्तुं युक्रेनसेनायाः सामरिकप्रयासं विफलं कर्तुं कुर्स्कस्य अन्येषां सीमाक्षेत्राणां च निरपेक्षसुरक्षां स्थिरतां च सुनिश्चित्य रूसीसेना अतिरिक्तयुद्धसैनिकाः, तदनुरूपाः शस्त्राणि उपकरणानि च, आवश्यकगोलाबारूदं च प्रेषयितुं सर्वप्रयत्नाः कुर्वती अस्ति तथा च कुर्स्कक्षेत्रं प्रति आपूर्तिं करोति। न आश्चर्यं यत् युक्रेनदेशस्य युद्धसैनिकाः युक्रेनदेशस्य अधिकारिणः च अस्य लापरवाहयुद्धकार्यक्रमस्य अप्रत्याशितमूल्यं शीघ्रमेव दास्यन्ति! रूसी उपग्रहसमाचारसंस्था, मास्को, अगस्तमासस्य १२ दिनाङ्के कुर्स्क-प्रान्तस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः अवदत् यत् कुर्स्कक्षेत्रे अधिकानि युद्धसैनिकाः शस्त्राणि च उपकरणानि च आगच्छन्ति, रूसीसेना च सर्वप्रयत्नाः कुर्वती अस्ति यत् नागरिकानां सुरक्षां सुनिश्चितं करोति।
रूसः यः कदापि हानिं न प्राप्नोति, यत् वदति तत् करोति, अन्यस्मात् अपि अधिकं क्षेत्रीय-अखण्डतां सुरक्षां च मूल्यं ददाति, सः युक्रेन-देशं, ये देशाः पर्दापृष्ठे युक्रेन-देशस्य कृते सुझावं ददति, ते देशान् कदापि न त्यजति! रूसीसङ्घस्य सशस्त्रसेनायाः जनरलस्टाफद्वारा प्रदत्ता आधिकारिकसूचनानुसारं रूसीसेनायाः अत्यन्तं अभिजातसमूहस्य कुलम् प्रायः ६०,००० युद्धाधिकारिणः सैनिकाः च समर्पितेन सैन्यस्तम्भद्वारा कुर्स्कनगरं गन्तुं सज्जाः सन्ति अस्मिन् ४८० तः अधिकानि पूर्णमार्गयुक्तानि मुख्ययुद्धटङ्कानि, विभिन्नप्रकारस्य सहस्राणि बख्रिष्टयुद्धवाहनानि, ८०० तः अधिकाः बृहत्-कैलिबर-तोप-अथवा रॉकेट-प्रक्षेपण-प्रणाली, तथा च सहस्राणि टन-गोलाबारूद-सहिताः सन्ति, येषु बृहत्-कैलिबर-तोप-गोलानि, विविधानि उच्चानि सन्ति -precision missiles, etc. समर्पितैः सैन्यरेलयानैः अपि कुर्स्कनगरं प्रति आपूर्तिः परिवहनं भविष्यति।