समाचारं

यदि भवन्तः "युक्रेन" इत्यत्र आक्रमणं कर्तुं असफलाः भवन्ति तर्हि भवन्तः मारिताः भविष्यन्ति! युक्रेन-सेना रूसी-मुख्यभूमिं प्रति आक्रमणं कृतवती "द्वितीयः बृहत्तमः सैन्यशक्तिः" न केवलं लज्जाजनकः अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं “रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य १० दिनाङ्के घोषितं यत् रूसीसेना युक्रेनसेनायाः बहुविधमोबाईलसमूहानां कुर्स्क्-प्रान्तस्य बहुषु क्षेत्रेषु रूसीक्षेत्रे गभीरं प्रविष्टुं प्रयत्नाः पराजितवती” इति

"रूसः अपि दावान् अकरोत् यत् युक्रेनसेनायाः २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य १५ सेनापतयः मारिताः; युक्रेनसेनायाः कुर्स्क्-दिशि अन्तिमेषु दिनेषु कुलम् १,१२० जनाः, १४० शस्त्राणि उपकरणानि च हारितानि, येषु २२ टङ्काः २० च सन्ति बख्तरबंद परिवहन वाहन।

केवलं रूसी रक्षामन्त्रालयस्य "१,१२० जनाः नष्टाः" इति वक्तव्यात् एव सिद्धं कर्तुं शक्यते यत् रूसीमाध्यमानां पूर्ववचनं यत् केवलं कतिपयानि शतानि वा प्रायः सहस्राणि वा युक्रेनदेशस्य सैनिकाः रूसीमुख्यभूमिं प्रविष्टवन्तः इति स्पष्टतया असत्यप्रचारः एव। वस्तुतः केचन सूचनाः दावान् कुर्वन्ति यत् युक्रेन-सेना दशसहस्राणि जनानां सह "बृहत्-परिमाणेन" रूस-देशे आक्रमणं कर्तुं बहु सम्भावना वर्तते, यत् स्पष्टतया तथ्यैः सह अधिकं सङ्गतम् अस्ति!

सर्वथापि युक्रेनदेशस्य आरम्भिकाक्रमणात् आरभ्य कतिपयेषु घण्टेषु कीव-देशं ग्रहीतुं धमकी दत्त्वा शीघ्रं पलायनं यावत्, सार्धद्वयवर्षपर्यन्तं यावत् युद्धं यावत् रूसदेशः अद्यापि पूर्णतया यथार्थतया च स्वलक्ष्यं न प्राप्तवान्, अधुना अपि प्राप्तवान् यत्र सः विद्रोहं करोति तत्र प्राप्तवान् इति अतिशयोक्तिः न स्यात् यत् रूसः स्वप्रतिद्वन्द्विना तथाकथितस्य "विश्वस्य द्वितीयबृहत्तमस्य सैन्यशक्तेः" स्वदेशे आक्रमितः अभवत् इति वक्तुं अतिशयोक्तिः न स्यात्।

केचन जनाः वदन्ति यत् युक्रेनदेशस्य एतत् कदमः सैन्यदृष्ट्या दीर्घकालं यावत् स्थातुं न शक्यते, तस्य सैन्यलक्ष्यस्य अन्तिमसफलतां प्राप्तुं च कठिनम् अस्ति