2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१२ अगस्त दिनाङ्के हेनान् लिचेङ्ग-जिल्लान्यायालयेन "कानूनानुसारं प्रकरणस्य निबन्धने न्यायाधीशस्य वाङ्ग जियाजिया इत्यस्य निर्ममहत्यायाः सूचना" जारीकृता ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के सायंकाले अस्माकं न्यायालयस्य दाखिलविभागस्य उपमुख्यन्यायाधीशः प्रथमस्तरीयः न्यायाधीशः च वाङ्ग जियाजिया इत्यस्य प्रतिकाररूपेण आपराधिकसंदिग्धः डाङ्ग मौमोउ इत्यनेन मारितः
लुओहे-नगरस्य लिन्चेङ्ग-मण्डलस्य जनसुरक्षा-संस्थायाः अन्वेषणस्य अनुसारं २०२४ तमस्य वर्षस्य अगस्त-मासस्य ७ दिनाङ्के १८:२६ वादने सार्वजनिकसुरक्षा-संस्थायाः सूचना प्राप्ता यत्, भूमिगत-पार्किङ्ग-स्थलस्य द्वितीय-तलस्य लिफ्ट-प्रवेशद्वारे कस्यचित् छूरेण प्रहारः कृतः in a community. प्रासंगिक-वीडियो-समीक्षायाः अनन्तरं ज्ञातं यत् आक्रमणकारी न्यायाधीश-वाङ्ग-जिआजिया-द्वारा सम्पादितस्य मार्ग-यातायात-दुर्घटना-क्षति-क्षतिपूर्ति-प्रकरणस्य वादी डाङ्ग-मौमौ (पुरुषः, ५० वर्षीयः, लुओहे-नगरस्य निवासी, अविवाहितः) आसीत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के प्रायः ३ वादने जनसुरक्षा-अङ्गैः डाङ्गः गृहीतः यदा सः अपराधस्य भयात् विषं गृहीतवान् आसीत्, ततः सः कोमा-रोगे आसीत् तस्य जीवनं पुनः संकटे नासीत् । अद्यापि अस्य प्रकरणस्य अन्वेषणं प्रचलति।
उच्चन्यायालयेन पक्ष XX द्वारा आनयितस्य मार्गयातायातदुर्घटनाक्षतिक्षतिपूर्तिप्रकरणस्य मूल्याङ्कनस्य आयोजनं कृतम् प्रकरणस्य सुनवायी निर्णयश्च निम्नलिखितरूपेण अस्ति।
२०२४ तमस्य वर्षस्य एप्रिल-मासस्य ४ दिनाङ्के डाङ्ग-मौमू-इत्यनेन चालितस्य द्विचक्रीयस्य विद्युत्वाहनस्य (२०२१ तमे वर्षे क्रीतस्य, मूल्यं १८०० युआन्) ली मौमौ-इत्यनेन चालितेन लघुयात्रीकारेन सह किञ्चित् टकरावः अभवत्, येन डाङ्ग-मौमौ इत्यस्य वामगुल्फस्य वामकटिबन्धस्य च क्षतिः अभवत् सन्धि। यातायातपुलिसविभागेन दुर्घटनादायित्वनिर्धारणानन्तरं ली मौमौ दुर्घटनायाः पूर्णतया उत्तरदायी आसीत्, पार्टी मौमौ च उत्तरदायी नासीत् । यतो हि पक्षाः निपटनं कर्तुं असफलाः अभवन्, २०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के पार्टी मौमौ अस्माकं न्यायालये मुकदमान् दाखिलवान्, यत्र प्रतिवादी ली मौमौ तथा ली मौमौ इत्यनेन बीमितं सम्पत्तिबीमाकम्पनीं चिकित्साव्ययस्य अन्येषां च क्षतिपूर्तिं कर्तुं आदेशं दातुं आदेशं याचितवान् १८,८३२.९३ युआन् इत्यस्य विविधहानिः पार्टी मौमौ आवेदनं कृतवान्, तस्य कृते स्थानीयन्यायब्यूरो इत्यनेन सहायतावकीलः नियुक्तः । यातायातदुर्घटनादायित्वनिर्णयदस्तावेजे डाङ्गस्य हस्ताक्षरेण पुष्टितहानिव्याप्तेः आधारेण तथा च उभयपक्षेण प्रदत्तानां प्रमाणानां आधारेण जनसुनवायीयाः अनन्तरं न्यायाधीशः वाङ्ग जियाजिया इत्यनेन प्रकरणं नियन्त्रितम् rescue expenses were supported कि डाङ्गस्य चोटः लघुः आसीत् तथा च प्रतिवादीनां रक्षा, निर्णयः कृतः आसीत् अस्पताले प्रवेशस्य खाद्यसहायता, पोषणशुल्कं, नर्सिंगशुल्कं, कार्यहानिशुल्कं, परिवहनशुल्कं च 15 दिवसानां आधारेण अन्येषां सम्पत्तिहानिनां अनुरोधानाम् आधारेण गण्यते यस्य प्रमाणस्य अभावः भविष्यति न्यायानुसारं समर्थितः न भवेत्। अतः २३ जुलै दिनाङ्के अनिवार्ययातायातबीमायाः दायित्वसीमायाः अन्तः विविधहानिः पक्षस्य ९,३८४.८९ युआन् क्षतिपूर्तिं कर्तुं सम्पत्तिबीमाकम्पनीं आदेशः दत्तः