2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, पेरिस्, अगस्त ११ दिनाङ्के २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः समाप्तिः ११ दिनाङ्के अभवत् । अन्तर्राष्ट्रीय-ओलम्पिक-समित्या प्रदत्तानां आँकडानां अनुसारम् अस्मिन् ओलम्पिक-क्रीडायां ३२ विश्व-अभिलेखाः ताजगीकृताः, प्रथमे सार्वजनिक-मैराथन्-क्रीडायां विश्वस्य १२०-तमेभ्यः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च ४०,०००-तमेभ्यः अधिकाः धावकाः आकर्षिताः... प्रथम-डी नोवो-मैराथन्-क्रीडायाः रूपेण , अन्त्यपर्यन्तं ओलम्पिकक्रीडाभिः ओलम्पिकसुधारमार्गचित्रं "ओलम्पिककार्यक्रम २०२०" पूर्णतया कार्यान्वितम्, तथा च केचन सङ्ख्याः ओलम्पिक-आन्दोलनस्य नूतनस्य ऐतिहासिकस्य अध्यायस्य साक्षिणः अभवन्
अगस्तमासस्य ५ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां पोलवॉल्ट् अन्तिमस्पर्धायां स्टेड् डी फ्रांस् इत्यत्र स्वीडेन्देशस्य डुप्लाण्टिस् ६.२५ मीटर् ऊर्ध्वतायाः स्वर्णपदकं प्राप्तवान्, स्वस्य विश्वविक्रमस्य १ सेन्टिमीटर् इत्येव उन्नतिं च कृतवान् सिन्हुआ न्यूज एजेन्सी रिपोर्टर सोङ्ग यान्हुआ इत्यस्य चित्रम्
"वेगः, उच्चतरः, बलवत्तरः - अधिकं संयुक्तः" इति ओलम्पिकस्य आदर्शवाक्येन प्रेरितः प्रेरितश्च ।अस्मिन् ओलम्पिकक्रीडायां ३२ स्पर्धासु विश्वविक्रमाः भग्नाः, १२५ स्पर्धासु ओलम्पिकविक्रमाः पुनः लिखिताः ।. पेरिस्-ओलम्पिक-आयोजक-समित्या कुलम् ५,०८४ पदकानि निर्मिताः, येषु प्रत्येकस्मिन् एफिल-गोपुरस्य १८ ग्रामं लोहं भवति ।
अस्मिन् ओलम्पिकक्रीडायां सेण्ट् लुसिया, बोत्स्वाना, ग्वाटेमाला, डोमिनिका च इति चत्वारि क्रीडाप्रतिनिधिमण्डलानि प्रथमवारं ओलम्पिकस्वर्णपदकानि प्राप्तवन्तः ।