2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल्-संस्थायाः एकः प्रसिद्धः श्वसनकर्ता दावान् करोति यत् अस्मिन् वर्षे iPhone 16 इति श्रृङ्खलायां पूर्वपीढीयाः तुलने अल्पं समायोजनं भविष्यति ।
अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये सुप्रसिद्धः प्रौद्योगिकीपत्रकारः मार्क गुर्मन् स्वस्य नवीनतमस्तम्भे लिखितवान् यत् अस्मिन् वर्षे iPhone 16 श्रृङ्खला पूर्वपीढीनां पुनरावृत्तिरूपं निरन्तरं करिष्यति, केवलं किञ्चित् सूक्ष्म-समायोजनेन सह। iPhone 16 श्रृङ्खलायाः नामकरणं iPhone 16, 16 Plus, 16 Pro तथा 16 Pro Max इति भवितुं शक्नोति यत् एतत् स्वरूपं विद्यमानसंस्करणात् महत्त्वपूर्णतया भिन्नं नास्ति, तथा च एतत् प्रमुखाणि नवीनविशेषतानि न योजयिष्यति।
गुर्मन् अपेक्षते यत् iPhone 16 इत्यस्य बृहत्तमः विपणनबिन्दुः Apple Intelligence इति कम्पनीयाः नूतनं AI-विशेषतासमूहं भविष्यति । तावत्पर्यन्तं सर्वाणि iPhone 16 मॉडल् Apple Intelligence चालयिष्यति, परन्तु iPhone 15 Pro संस्करणेन सह अपि सङ्गतं भविष्यति ।
गुर्मनः टिप्पणीं कृतवान् यत् "एतत् कियत् प्रलोभनकरं भविष्यति इति वक्तुं कठिनम्। यथा अहं गतसप्ताहे उक्तवान्, अहं न मन्ये यत् एतानि विशेषतानि एव उन्नयनस्य न्याय्यतां दातुं पर्याप्ताः सन्ति "अहं न मन्ये यत् नूतनं मॉडलं उत्तमं कारणं भविष्यति for Apple to upgrade." क्रयणस्य उल्लासं आनयन्तु।”