2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"राष्ट्रीयदलः" धारणानां वर्धने अग्रणीः भवति! सम्प्रति ईटीएफ तथा बीमानिधिः विपण्यां वृद्धिशीलनिधिनाम् एकः महत्त्वपूर्णः स्रोतः अभवत् संस्थागतनिधिभिः मार्केट्-नेतृणां विषये अधिकं ध्यानं दत्तम्, "बृहत् सुन्दरम्" इति शैली च पुनः सजीवताम् अवाप्तवती
एसएसई 50 सूचकाङ्कः शङ्घाई प्रतिभूतिबाजारे बृहत्परिमाणेन उत्तमतरलतायाः च 50 सर्वाधिकप्रतिनिधिप्रतिभूतिषु नमूनारूपेण चयनं करोति यत् शङ्घाईप्रतिभूतिबाजारे सर्वाधिकं विपण्यप्रभावयुक्तानां प्रमुखकम्पनीनां समूहस्य समग्रप्रदर्शनं व्यापकरूपेण प्रतिबिम्बयति। एसएसई 50 ईटीएफ तियानहोङ्ग (प्रतिभूतिसङ्केतः: 530000, सदस्यतासङ्केतः: 530003) 12 अगस्तदिनाङ्के प्रारब्धः, यत् एसएसई 50 विषये आशावादीनां निवेशकानां कृते आदर्शनिवेशसाधनं प्रदाति।
एसएसई ५० सूचकाङ्कस्य समग्रं उद्योगवितरणं तुल्यकालिकरूपेण केन्द्रितम् अस्ति शीर्षत्रय उद्योगाः बैंकिंग्, खाद्य-पेय-वित्तं च सन्ति प्रमुखकम्पनीनां मूल्यगुणाः खातप्रभावाः च स्पष्टाः सन्ति लोकप्रियघटक-समूहेषु चाइना मर्चेंट्स्-बैङ्क (600036.SH) तथा चाइना-नगरस्य औद्योगिक-वाणिज्यिक-बैङ्कः (601398.SH) इत्यादयः बैंक-समूहाः, तथैव क्वेइचो-मौताई (600519.SH), यिली-समूहः (600887) इत्यादयः खाद्य-पेय-समूहाः सन्ति .SH), तथा हैतीयन फ्लेवर इण्डस्ट्री (603288.SH) उपभोक्तृविषयाणि, चीनस्य पिंग एन् (601318.SH), चीनस्य प्रमुखाः स्टॉक्स् यथा पेट्रोचाइना (601857.SH), चीनराज्यनिर्माणम् (601668)। SH), चाइना मोबाईल (600941.SH), तथा लोन्गी ग्रीन एनर्जी (601012.SH) , यांगत्ज़े पावर (600900.SH) तथा अन्ये नवीन ऊर्जानेतारः, जैवऔषधनेतारः यथा WuXi AppTec (603259.SH) तथा Hengrui Pharmaceuticals (600276 .SH), तथा च GigaDevice (603986.SH) तथा Weill Technology (603501 .SH) इत्यादीनि अत्याधुनिकप्रौद्योगिकीकम्पनयः च ।
एसएसई 50 ईटीएफ सेलेस्टिका (प्रतिभूतिसङ्केतः: 530000, सदस्यतासङ्केतः: 530003) एसएसई 50 सूचकाङ्कस्य निकटतया अनुसरणं करोति तथा च ईटीएफक्षेत्रे सेलेस्टिका निधिद्वारा नियोजितं अन्यत् प्रमुखं उत्पादम् अस्ति २०१५ तमस्य वर्षस्य अन्ते तियानहोङ्ग् फण्ड् चीनस्य कोष-उद्योगस्य इतिहासे प्रथमा कोष-प्रबन्धन-कम्पनी अभवत् यस्य सम्पत्ति-प्रबन्धन-परिमाणं १ खरब-आरएमबी-अधिकं भवति एकः सशक्तः निवेशसंशोधनदलः, सम्पूर्णाः निष्क्रियः उत्पादपङ्क्तयः, तथा च व्यापकाः आधाराः, उद्योगाः, विषयाः, उत्पादाः अन्ये च क्षेत्राणि समाविष्टानि पूर्णतया आच्छादितानि उत्पादव्यवस्था।
निधिषु जोखिमाः सन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते, व्यक्तिगत-स्टॉक् केवलं प्रदर्शनार्थं भवति, अनुशंसानाम् प्रतिनिधित्वं न करोति ।
दैनिक आर्थिकवार्ता