समाचारं

सः समूहः वर्षद्वयेन ओलम्पिक-रजतपदकं प्राप्तवान्, ग्वाङ्गझौ-नगरस्य बालकस्य लिआङ्ग-वेइकेङ्ग्-इत्यस्य प्रथमा ओलम्पिकयात्रा परिपूर्णा नासीत् किन्तु बहुमूल्या आसीत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिक-क्रीडायाः प्रथमयात्रायां रजतपदकं प्राप्तुं परिपूर्णं नास्ति, परन्तु गुआङ्गझौ-नगरस्य बालकस्य लिआङ्ग-वेइकेङ्ग्-इत्यस्य कृते पर्याप्तं बहुमूल्यम् अस्ति । पेरिस् ओलम्पिकक्रीडायाः पुरुषयुगलक्रीडायाः अन्तिमपक्षस्य अनन्तरं मिश्रितखननक्षेत्रे बीजिंगसमये अगस्तमासस्य ५ दिनाङ्के लिआङ्ग वेइकेङ्ग् इत्यनेन उक्तं यत् एषः उत्तमः अनुभवः अस्ति, तस्य सारांशः सावधानीपूर्वकं करणीयः इति। भागीदारः वाङ्ग चाङ्गः अवदत् यत् रजतपदकं तेषां करियरस्य एकः माइलस्टोन् अस्ति, परन्तु एतत् अपि दर्शयति यत् तेषां कृते अद्यापि बहु किमपि सुधारः कर्तव्यः अस्ति।
लिआङ्ग वेइकेङ्गः तस्य सहचरः वाङ्ग चाङ्गः च २०२२ तमस्य वर्षस्य आरम्भे एव साझेदारीम् आरब्धवन्तौ ।प्रारम्भे ते दलस्य पञ्चमः युगलक्रीडकः इति स्थानं प्राप्तवन्तौ तथापि केवलं एकस्मिन् वर्षे एव तेषां क्रमाङ्कनं ४४४तमस्थानात् विश्वस्य शीर्षत्रये यावत् रॉकेटं जातम् २०२३ तमस्य वर्षस्य ते विश्वस्य श्रेणीसूचौ शीर्षस्थाने आसन् । द्वयोः पूरकक्रीडाशैल्याः सन्ति लिआङ्ग वेइकेङ्गः पृष्ठाङ्गणस्य स्मेशेषु उत्तमः अस्ति, वाङ्ग चाङ्गः च जालस्य पुरतः लघुकन्दुकयोः उत्तमः अस्ति । युवानां पीढीरूपेण तौ अपि दलस्य "हास्यकलाकारौ" स्तः, आरामस्य, विनोदस्य च भावेन समूहात् विशिष्टौ भवतः ।
दलस्य लिआङ्ग वेइकेङ्गः तुल्यकालिकरूपेण मौनः अस्ति तथा च बाल्यकालात् एव "मोटः बालकः" इति प्रसिद्धः अस्ति तथापि ओलम्पिकस्य सज्जतायै सः कतिपयेषु मासेषु १० किलोग्रामं न्यूनीकृतवान्, तस्य धावनस्य लचीलापनं राज्यस्थिरता च उन्नतीकरणं कृतम् अस्ति। ग्वाङ्गझौ बैडमिण्टन-दलस्य मुख्यप्रशिक्षकः याङ्ग-झिन्फाङ्गः ओलम्पिक-क्रीडायाः पूर्वं चेङ्गडु-नगरस्य राष्ट्रिय-बैडमिण्टन-प्रशिक्षण-शिबिरस्य भ्रमणार्थं ग्वाङ्ग्झौ-नगरपालिकायाः ​​नेतारः अनुसृत्य गतः " is in very good condition. "अयं बालकः अतीव आज्ञाकारी सरलः च अस्ति सः बाल्यकालात् एव वैचारिककार्यं कर्तुं श्रेष्ठः अस्ति, तथा च सः तादृशः बालकः नास्ति यः प्रशिक्षकान् शिरोवेदनाम् अयच्छति यदा अहं तं द्रष्टुं गतः कालः, मया अनुभूतं यत् सः प्रौढः स्थिरः च, दृढः प्रयोजनः, किं अभ्यासं कर्तव्यं इति जानाति, अतीव आत्म-अनुशासितः च आसीत्” इति ।
अस्मिन् ओलम्पिकयात्रायां लिआङ्ग वेइकेङ्गः स्वस्य गोल्फ्-पुटस्य उपरि "फू" इति शब्दं स्थापयित्वा द्विवारं ओलम्पिक-पुरुष-युगल-विजेतारं फू हैफेङ्ग्-इत्येतत् सौभाग्यस्य आशां कुर्वन् तस्मिन् पुटस्य हस्ताक्षरं कर्तुं पृष्टवान्
पेरिस्-नगरम् आगत्य लिआङ्ग वेइकेङ्ग्, वाङ्ग चाङ्ग् च उद्घाटनसमारोहं अपि न दृष्टवन्तौ, ते तस्याः रात्रौ भिडियो द्रष्टुं प्रवृत्तौ, प्रतियोगितायाः गम्भीरतापूर्वकं सज्जतां च कुर्वतः । मेलस्य आरम्भानन्तरं तौ सर्वं मार्गं गत्वा समूहपदे उत्तमप्रारम्भं कृतवन्तौ, यत्र मलेशियादेशस्य प्रथमं बैडमिण्टनविश्वचैम्पियनशिपविजेतारं चिया डिङ्ग फेङ्ग/सोह वेई यी इत्येतम् अपि पराजितवन्तौ अन्यस्य पुरुषयुगलयुगलस्य लियू युचेन्/ओउ ज़ुआनी ​​इत्यस्य समूहचरणस्य असफलतायाः अनन्तरं, राष्ट्रियबैडमिण्टनपुरुषयुगलस्य "एकमात्रः अंकुरः" इति नाम्ना, ते अपि दबावं सहन्ते स्म नकआउट-परिक्रमे, ते प्रथमं इन्डोनेशिया-देशस्य शक्तिशालिनः आल्फियान्, आर्डियान्टो च, स्वीपं कृतवन्तः ततः सेमीफाइनल्-क्रीडायां विजयं प्राप्तवान् । यद्यपि सः अन्तिमपक्षे विजयं प्राप्तुं असफलः अभवत् तथापि चीनीय-ताइपे-क्रीडकैः सह त्रीणि क्रीडाः यावत् कठिनं युद्धं कृतवान्, ततः पूर्वं द्वयोः अंकयोः हानिः अभवत् । युवानां क्रीडकानां कृते तेषां प्रदर्शनं पर्याप्तं उत्तमम् अस्ति ।
क्रीडायाः अनन्तरं किञ्चित् एकान्तवासी लिआङ्ग वेइकेङ्ग् इत्यनेन उक्तं यत् तस्य प्रतिद्वन्द्विनः अतीव पर्याप्तं सज्जतां कृतवन्तः "वास्तवतः अनेके समयाः आसन् यदा वयं समग्ररूपेण उपक्रमं कृतवन्तः, परन्तु तेषां स्थले लयः अनुभवश्च तस्मात् उत्तमः आसीत् अस्माकं अन्ते कुञ्जी कदाचित्, वयं स्वयमेव प्रथमं त्रुटिं कृतवन्तः।” प्रथमे ओलम्पिकक्रीडायाः लाभस्य विषये लिआङ्ग वेइकेङ्ग् इत्यनेन उक्तं यत् द्वितीयक्रीडायां पुनरागमनं वा अग्रता वा परन्तु तृतीयक्रीडायां अग्रतां निर्वाहयितुम् असफलता, तेषां कृते एषः उत्तमः अनुभवः इति।
तस्य पार्श्वे स्थितः वाङ्ग चाङ्गः अपि अवदत् यत् भविष्ये तेषां कृते अधिकाः अन्तिमपक्षाः प्रतीक्षन्ते यत् "यदि भवन्तः हारन्ति तर्हि पुनः आगन्तुं शक्नुवन्ति, तस्य महत्त्वं नास्ति। अयं ओलम्पिकक्रीडा अस्माकं कृते एकः नवीनः अनुभवः अस्ति। इ terms of results, we are still happy to reach the finals यत् अद्यापि बहवः क्षेत्राणि सन्ति येषु सुधारः करणीयः, वयं च उत्तमपरिणामेन प्रतिदानं कर्तुं प्रयत्नशीलाः भविष्यामः” इति ।
गुआङ्गडोङ्ग-बैडमिण्टनस्य कृते लिआङ्ग-वेइकेङ्ग्-महोदयस्य रजतपदकं अत्यन्तं बहुमूल्यम् अस्ति । सः पूर्वं मुख्यक्रीडकरूपेण दलेन सह सुदिरमैन् कप-थोमस-यू-कप-विजेता अभवत्, अधुना फू-हाइफेङ्ग-इत्यादीनां वरिष्ठानां पदचिह्नानि अनुसृत्य सः ओलम्पिकक्रीडायां एकवारं रजतपदकं प्राप्तवान् । २३ वर्षीयस्य लिआङ्ग वेइकेङ्ग् इत्यस्य पुरतः अद्यापि दीर्घः मार्गः अस्ति, बहवः सम्भावनाः च सन्ति ।
पाठ |.सु ज़िंग, यांगचेंग इवनिंग न्यूज के पेरिस संवाददाता
फोटो |.सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया