समाचारं

पेरिस्-नगरे चकाचौंधं जनयति ग्रीष्मकालः ।गोङ्ग् लिजिआओ पञ्चसु ओलम्पिकक्रीडासु प्रथमतः पञ्चमस्थानं प्राप्तवान्, यत् सफलतां च खेदजनकं च ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० दिनाङ्के प्रातःकाले पेरिस् ओलम्पिकक्रीडायाः महिलाशॉट् पुट् अन्तिमपक्षे टोक्यो ओलम्पिकविजेता पञ्चमवारं ओलम्पिकक्रीडायां स्पर्धां कुर्वन् गोङ्ग लिजियाओ पञ्चमस्थानं प्राप्तवान् गोङ्ग लिजियाओ क्रीडायाः अनन्तरं अवदत् यत् पञ्चसु ओलम्पिकक्रीडासु प्रथमं, द्वितीयं, तृतीयं, चतुर्थं, ५ च स्थानं प्राप्तवती, यत् "किञ्चित् सन्तोषजनकं, परन्तु किञ्चित् खेदजनकमपि" आसीत्
गोंग लिजिआओ
२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां कांस्यपदकं प्राप्तवान्, २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां रजतपदकं प्राप्तवान्, २०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायां चतुर्थस्थानं प्राप्तवान्, २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्तवान्, २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां पञ्चमस्थानं प्राप्तवान् च, गोङ्ग-लिजियाओ-महोदयस्य ओलम्पिक-अभिलेखः has shown a tortuous trajectory , प्रथमतः पञ्चमपर्यन्तं च सर्वं गृहीतवान्। गोङ्ग लिजियाओ इत्यनेन प्रकटितं यत् अस्मिन् वर्षे तस्याः स्थितिः वस्तुतः अतीव उत्तमः आसीत्, टोक्यो ओलम्पिकक्रीडायाः पूर्वापेक्षया अपि उत्तमः तथापि तस्याः पृष्ठे गम्भीरः चोटः अभवत्, अतः ओलम्पिक-क्रीडायाम् आगमनात् पूर्वं विरामं कर्तव्यम् आसीत् "क्षेत्रे आगत्य मम पृष्ठं वेदनाम् अनुभवति स्म। अहं स्वं संयोजयितुं बहु प्रयतितवान्, परन्तु अहं न शक्तवान्।"
अस्मिन् ओलम्पिक-क्वालिफाइंग्-क्रीडायां गोङ्ग-लिजियाओ "एकेन शॉट्-सहितं क्लॉक्-आउट्" न कृतवान् यथा बहवः जनाः अपेक्षितवन्तः । तस्मिन् समये गोङ्ग लिजियाओ इत्यस्याः प्रथमः क्षेपणः केवलं १७.६५ मीटर् आसीत् तथापि समायोजनानन्तरं सा प्रथमं १८.२२ मीटर् क्षेपणं कृतवती, ततः अन्तिमे क्षेपणे १८.७३ मीटर् यावत् did not exceed सा प्रत्यक्षतया १९.१५ मीटर् स्कोरेन योग्यतां प्राप्तवती, परन्तु सर्वेषु अन्तिमपक्षेषु पञ्चमस्थानं प्राप्तवती । अन्तिमपक्षे गोङ्ग लिजियाओ १९.२८ मीटर् क्षिप्तवती, परन्तु दुर्भाग्येन एतत् परिणामं तां मञ्चे स्थापयितुं न शक्तवान् अन्यः चीनीयः खिलाडी सोङ्ग जियायुआन् १९.३२ मीटर् क्षिप्तवान्, कांस्यपदकं च प्राप्तवान् ।
पेरिस-ओलम्पिक-क्रीडायां महिलानां शॉट्-पुट्-क्रीडायाः समग्रपरिणामाः न्यूनाः आसन्, जर्मन-क्रीडकः ओगुलेये २०.०० मीटर्-समयेन चॅम्पियनशिपं जित्वा, यत् टोक्यो-नगरे चॅम्पियनशिपं जित्वा गोङ्ग-लिजियाओ-इत्यस्य २०.५८ मीटर्-पर्यन्तं बहु पृष्ठतः आसीत् अग्रिम-ओलम्पिकपर्यन्तं सा स्थातुं शक्नोति वा इति विषये गोङ्ग-लिजियाओ अवदत् यत् सा ओलम्पिक-क्रीडायां निश्चितरूपेण "षट्-वंशानां दिग्गजः" भवितुम् अर्हति इति वक्तुं न शक्नोति, परन्तु सर्वं सम्भवम् "अस्मिन् ओलम्पिकक्रीडायां अस्माकं समग्रं प्रदर्शनं बहु उच्चं नास्ति। भवान् स्थातुं शक्नोति वा इति भवतः स्थितिः निर्भरं भवति। यदि चोटः नास्ति तर्हि अहं मन्ये यत् गोङ्ग लिजियाओ कांस्यपदकं प्राप्तवान् सोङ्ग जियायुआन् इत्यस्मै अभिनन्दितवान्। "अहम् आशासे यत् मम निवृत्तेः अनन्तरं जियायुआन् पदाभिमुखीभवति, चीनीयमहिलानां शॉट् शीर्षस्थाने स्थापयितुं च शक्नोति।"
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया