2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
■
मेटारे-बैन् चक्षुः धारणीयप्रौद्योगिकी अस्ति या फोटोग्राफं ग्रहीतुं लाइव स्ट्रीम च कर्तुं शक्नोति।
■
शिरःअद्यैव मुख्यकार्यकारी जुकरबर्ग् इत्यनेन उक्तं यत् मोबाईलफोनेषु सामाजिकमाध्यमस्य अनुभवः "असामाजिकविरोधी" अस्ति ।
■
सः व्यज्यते स्म,"तत् एकं कारणं यत् अहं स्मार्टचक्षुषः विषये एतावत् चिन्तितः अस्मि।"
विश्वस्य बृहत्तमस्य सामाजिकमाध्यममञ्चस्य संस्थापकः स्वीकृतवान् यत् अधिकांशजना: लघु, उज्ज्वलमोबाइलपर्दे सामाजिकमाध्यमानां अनुभवं कुर्वन्ति, यत् वस्तुतः अत्यन्तं "सामाजिकविरोधी" अस्ति सः आशास्ति यत् स्मार्ट वेयरएबल टेक्नोलॉजी स्थितिं सुदृढं कर्तुं शक्नोति।
सैन्फ्रांसिस्कोनगरस्य टेक् समुदायस्य साउथ् पार्क कॉमन्स इत्यत्र मंगलवासरे एकस्मिन् साक्षात्कारे मेटा-सीईओ मार्क जुकरबर्ग् इत्यनेन उक्तं यत् उपयोक्तारः लघुपर्दे सामाजिकमाध्यमानां अनुभवं कथं कर्तुं शक्नुवन्ति इति सीमिताः सन्ति, अतः एव सः रे-बैन् -बैन्) इत्यस्य अनुसरणं करोति) स्मार्टस्य कारणेषु अन्यतमम् चषकाः।
मेटा इत्यस्याः प्रमुखाः सामाजिकमाध्यममञ्चाः सन्ति यथा फेसबुक, इन्स्टाग्राम, व्हाट्सएप्, थ्रेड् च, येषां प्रवेशः प्रायः स्मार्टफोनद्वारा भवति ।
जुकरबर्ग् अवदत् यत् - "यदा भवान् सामाजिक-एप् निर्माय मुख्यतया एतस्य लघु-पर्दे माध्यमेन सामग्रीं वितरति तदा एतत् एकप्रकारं विचित्रं भवति यत् जनाः स्वैः सह परितः वहन्ति। एतत् एकस्मिन् अर्थे अतीव असामाजिकम् अस्ति। रूपेण। अतः एव अहं स्मार्टस्य विषये एतावत् चिन्तयामि चक्षुषः अधिकः स्वाभाविकः उपायः अस्ति।”
मेटा इत्यस्य स्मार्टचक्षुः प्रथमवारं २०२० तमे वर्षे विमोचितः, तथा च धारकाः अन्येषां कार्याणां मध्ये कम्पनीद्वारा प्रदत्तस्य एआइ सहायकस्य माध्यमेन फोटोग्राफं ग्रहीतुं, इन्स्टाग्रामे लाइव् प्रसारणं कर्तुं, प्रश्नान् पृच्छितुं च शक्नुवन्ति
एते चक्षुः मेटा क्वेस्ट् वर्चुअल् रियलिटी हेडसेट् इत्यस्य समानविशेषताभिः सह न आगच्छन्तिसंवर्धितवास्तविकताकार्यक्षमता, अर्थात् उपयोक्तारः स्वपरिवेशे आभासीप्रदर्शनं पॉप अप न पश्यन्ति ।
अद्यापि जुकरबर्ग् इत्यस्य विश्वासः अस्ति यत् धारणीयप्रौद्योगिकी गृह्णीयात् इति।
एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग इत्यनेन सह अद्यतनसाक्षात्कारे जुकरबर्ग् इत्यनेन उक्तं यत् सः मन्यते यत् प्रदर्शनरहिताः एआइ-चक्षुषः कोटिकोटिजनाः धारयिष्यन्ति इति।
सः अवदत् - "अतः रे-बैन् मेटा स्मार्ट-चक्षुषः सह अद्यावधि वयं यत् दृष्टवन्तः तस्य आधारेण मम अनुमानं यत् प्रदर्शन-रहिताः एआइ-चक्षुः, यस्य मूल्यं प्रायः ३०० डॉलर-रूप्यकाणि अस्ति, अतीव महत् उत्पादं भविष्यति, दश-शः स्यात् of millions or even tens of millions in the end शतशः जनानां उपयोगेन भवन्तः सुपर इन्टरएक्टिव् एआइ (BI) इत्यनेन सह वार्तालापं करिष्यन्ति।”