2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्लोबल टाइम्स् इति पत्रिकायाः अनुसारं ११ तमे स्थानीयसमये रायटर्, एक्सिओस् न्यूज् इत्यादीनां विदेशीयमाध्यमानां समाचारानाम् उद्धृत्य द्वयोः स्रोतयोः ज्ञातं यत् इजरायल्-गुप्तचर-समुदायस्य नवीनतम-मूल्यांकनेन ज्ञातं यत् इरान्-देशः इजरायल्-देशे प्रत्यक्षतया आक्रमणं कर्तुं निश्चयं कृतवान् अस्ति, तत्र आक्रमणं कर्तुं शक्नोति च the next few days.
इस्माइल हनीयेह (मध्यस्थः) इराणस्य तेहराननगरे ३० जुलै दिनाङ्के छायाचित्रं गृहीतवान् (स्रोतः सिन्हुआ न्यूज एजेन्सी)
एक्सिओस् इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् इजरायलस्य नवीनतमं गुप्तचरमूल्यांकनं सूचयति यत् गुरुवासरे (१५ दिनाङ्के) योजनाकृते गाजापट्टे युद्धविरामवार्तालापात् पूर्वं एषः आक्रमणः भवितुम् अर्हति, यत् अमेरिका, कतार, मिस्रदेशैः प्रवर्धितानां वार्तायां प्रभावं कर्तुं शक्नोति।
इजरायलस्य टाइम्स् इति पत्रिकायाः कथनमस्ति यत् मूल्याङ्कनप्रतिवेदने अपि उक्तं यत् ईरानीराष्ट्रपतिना ईरानी इस्लामिकक्रान्तिकारिरक्षकदलयोः मध्ये प्रतिक्रियायाः तीव्रताविषये भिन्नाः मताः सन्ति। गुप्तचरस्य प्रत्यक्षज्ञानं विद्यमानः स्रोतः अवदत् यत् इरान्-देशस्य अन्तः विभाजनस्य कारणात् स्थितिः "अस्थिरः एव" अस्ति ।
इजरायलस्य सार्वजनिकप्रसारकेन भविष्यवाणी कृता यत् एप्रिलमासे इजरायल्-देशे इराणस्य ड्रोन्-क्षेपणास्त्र-आक्रमणात् अपि एषः आक्रमणः बृहत्तरः भविष्यति, परन्तु तस्य स्रोतः न प्रकाशितः।
अनामस्रोताः अवदन् यत् इरान्-लेबनान-हिजबुल-सङ्घः च इजरायल्-देशे एकस्मिन् समये वा एकस्य पश्चात् अन्यस्य वा संयुक्त-आक्रमणानि कर्तुं शक्नुवन्ति ।
सम्प्रति इरान्-देशः प्रतिक्रियां न दत्तवान् ।
पूर्वं इरान्-देशेन उक्तं यत् इरान्-देशे हमास-पोलिट्ब्यूरो-नेतुः हनियाहस्य हत्यायाः कारणात् इजरायल्-देशाय "तीव्रदण्डः" दास्यति इति । व्हाइट हाउस् इत्यनेन प्रतिक्रियारूपेण उक्तं यत्, इजरायलस्य रक्षणार्थं प्रासंगिकानि टिप्पण्यानि "गम्भीरतापूर्वकं" गृह्णामि, संसाधनानाम् निवेशं च करिष्यति इति ।
सीसीटीवी-वार्तानुसारं ईरानी-माध्यमेषु ११ दिनाङ्के इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन पश्चिमे इरान्-देशस्य केर्मान्शाह-प्रान्ते सैन्य-अभ्यासः कृतः इति, केर्मान्शाह-प्रान्तस्य केषुचित् भागेषु विस्फोटाः अपि श्रूयन्ते इति ज्ञापितम् स्थानीयाधिकारिणः अवदन् यत् इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य सैन्यअभ्यासात् एते विस्फोटाः अभवन्। इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन अद्यापि सैन्यअभ्याससम्बद्धा सूचना न प्रकाशिता।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं अमेरिकी रक्षाविभागेन अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये पुष्टिः कृता यत् अमेरिकी रक्षासचिवः ऑस्टिन् तस्मिन् दिने इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह दूरभाषेण उक्तवान् यत् सः अमेरिकी ओहायो-वर्गस्य क्रूजस्य परिनियोजनस्य आदेशं दत्तवान् इति क्षेपणास्त्रपरमाणुपनडुब्बी USS Georgia मध्यपूर्वक्षेत्रं प्रति क्षेत्रे वर्धमानस्य तनावस्य प्रतिक्रियारूपेण।
तदतिरिक्तं ऑस्टिन् इत्यनेन अपि अनुरोधः कृतः यत् यूएसएस अब्राहम लिङ्कन्...विमानवाहकयुद्धसमूहः"मध्यपूर्वे परिनियोजनं त्वरितं कुर्वन्तु।"
जिमु न्यूज ग्लोबल टाइम्स्, चाइना न्यूज सर्विस, सीसीटीवी न्यूज, फाइनेन्शियल एसोसिएटेड् प्रेस इत्येतयोः एकीकरणं करोति
(स्रोतः जिमु न्यूज)