समाचारं

वाङ्ग लियूयी, वाङ्ग कियन्नी च हाङ्गकाङ्गस्य शिक्षाविश्वविद्यालये पीएच.डी.

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य शिक्षाविश्वविद्यालयेन (EdUHK) ११ दिनाङ्के प्रेसविज्ञप्तिः जारीकृता यत् पेरिस् ओलम्पिकसमन्वयिततैरणविजेता वाङ्ग लियूयी, वाङ्ग किआन्यी च EdU इत्यस्य शिक्षाशास्त्रस्य (चीनीवर्गस्य) प्रवेशं प्राप्तवन्तौ, स्थापितां विद्यालयस्य विशेषं उत्कृष्टं एथलीट् छात्रवृत्तिं च जित्वा २०२४ तमे वर्षे । ते नामाङ्कनपञ्जीकरणप्रक्रियाः पूर्वमेव सम्पन्नाः सन्ति, अस्मिन् वर्षे सेप्टेम्बरमासे आधिकारिकतया शिक्षाक्षेत्रे विश्वविद्यालयस्य छात्राः भविष्यन्ति।

१० अगस्तदिनाङ्के स्थानीयसमये वाङ्ग लियूयी/वाङ्ग किअन्यी इत्यनेन पुरस्कारसमारोहस्य अनन्तरं समूहचित्रं गृहीतम् । चीनसमाचारसेवायाः संवाददात्री तोमिता इत्यस्याः छायाचित्रम्

अवगम्यते यत् भगिन्यौ स्वस्य क्रीडाप्रमुखविषयान् संयोजयित्वा डॉक्टरेट्-अध्ययनकाले अधिकं गहनं सैद्धान्तिकं अन्वेषणं शोधं च करिष्यन्ति। शिक्षाविश्वविद्यालयः ओलम्पिकस्वर्णपदकक्रीडकद्वयं सर्वतोमुखं समर्थनं प्रदास्यति, येन ते न केवलं प्रासंगिकपाठ्यक्रमेषु नामाङ्कनं कर्तुं शक्नुवन्ति, अपितु परिसरजीवने अपि उत्तमरीत्या अनुकूलतां प्राप्तुं शक्नुवन्ति।

शिक्षाविश्वविद्यालयस्य अध्यक्षः ली जिजियान्, शिक्षाविश्वविद्यालयस्य स्वास्थ्यशारीरिकशिक्षाविभागः, शिक्षाविश्वविद्यालयस्य शिक्षकाः छात्राः च अस्मिन् ओलम्पिकक्रीडायां वाङ्गलिउयी-वाङ्ग-कियान्यी-योः प्रभावशालिनः उपलब्धीनां अभिनन्दनं कृतवन्तः। ली ज़िजियान् द्वयोः पुरुषयोः देशस्य कृते उत्कृष्टतायाः, उपलब्धेः, वैभवस्य च साधने अतीव गर्वितः अस्ति । तेषां प्रगतेः यात्रायां तेषां अदम्य इच्छाशक्तिः, अचञ्चलः दृढनिश्चयः च प्रदर्शितः इति सः अवदत् । आशास्ति यत् तेषां दृढः परिश्रमी च भावना महाविद्यालयस्य छात्रान् अधिकान् युवान् च स्वस्वप्नानां कृते प्रयत्नार्थं, स्वलक्ष्यं प्राप्तुं च सर्वं कर्तुं अधिकं प्रेरयितुं शक्नोति।

अवगम्यते यत् हाङ्गकाङ्गस्य शिक्षाविश्वविद्यालयः "अभिजात-क्रीडक-अनुकूल-विश्वविद्यालयः" अस्ति यः अभिजात-क्रीडकानां कृते विशेष-प्रवेश-तन्त्रं लचील-शिक्षण-सङ्कुलं च प्रदातुं प्रतिबद्धः अस्ति, तथा च क्रीडकान् क्रीडा-प्रमुख-विषयेषु शैक्षणिक-संशोधनेषु च विकासाय प्रोत्साहयितुं प्रतिबद्धः अस्ति विद्यालयः प्रथमा विश्वविद्यालयानुदानसमित्या वित्तपोषितसंस्था अपि अस्ति या हाङ्गकाङ्गक्रीडासंस्थायाः सह सहकार्यस्य ज्ञापनपत्रे हस्ताक्षरं कृतवती यत् अभिजातक्रीडकानां विश्वविद्यालये उपस्थितिम्, अध्ययनं निरन्तरं कर्तुं च अवसरान् प्रदातुं शक्नोति। २०१० तमे वर्षात् आरभ्य शिक्षाविश्वविद्यालये प्रायः १४० अभिजातक्रीडकाः विभिन्नेषु पाठ्यक्रमेषु प्रवेशं कृतवन्तः । अस्मिन् ओलम्पिकक्रीडायां कुलम् ९ अध्यापनछात्राः पूर्वविद्यार्थिनः च भागं ग्रहीतुं योग्याः अभवन् ।

(स्रोतः चीन न्यूज नेटवर्क्)

प्रतिवेदन/प्रतिक्रिया