समाचारं

३२ स्पर्धासु विश्वविक्रमाः ताजगीकृताः - पेरिस् ओलम्पिकस्य सङ्ख्याः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस्, अगस्त ११ (रिपोर्टरः याओ यूमिङ्ग्) २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः समापनम् ११ दिनाङ्के अभवत् । अन्तर्राष्ट्रीय-ओलम्पिक-समित्या प्रदत्तानां आँकडानां अनुसारम् अस्मिन् ओलम्पिक-क्रीडायां ३२ विश्व-अभिलेखाः ताजगीकृताः, प्रथमे सार्वजनिक-मैराथन्-क्रीडायां विश्वस्य १२०-तमेभ्यः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च ४०,०००-तमेभ्यः अधिकाः धावकाः आकर्षिताः... प्रथम-डी नोवो-मैराथन्-क्रीडायाः रूपेण , अन्त्यपर्यन्तं ओलम्पिकक्रीडाभिः ओलम्पिकसुधारमार्गचित्रं "ओलम्पिककार्यक्रम २०२०" पूर्णतया कार्यान्वितम्, तथा च केचन सङ्ख्याः ओलम्पिक-आन्दोलनस्य नूतनस्य ऐतिहासिकस्य अध्यायस्य साक्षिणः अभवन्
अगस्तमासस्य ५ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां पोलवॉल्ट् अन्तिमस्पर्धायां स्टेड् डी फ्रांस् इत्यत्र स्वीडेन्देशस्य डुप्लाण्टिस् ६.२५ मीटर् ऊर्ध्वतायाः स्वर्णपदकं प्राप्तवान्, स्वस्य विश्वविक्रमस्य १ सेन्टिमीटर् इत्येव उन्नतिं च कृतवान् सिन्हुआ न्यूज एजेन्सी रिपोर्टर सोङ्ग यान्हुआ इत्यस्य चित्रम्
"Faster, Higher, Stronger - More United" इति ओलम्पिक- आदर्शवाक्येन प्रेरिताः प्रेरिताः च अस्मिन् ओलम्पिक-क्रीडायां ३२ विश्व-अभिलेखाः ताजगीकृताः, १२५ ओलम्पिक-अभिलेखाः च पुनः लिखिताः पेरिस्-ओलम्पिक-आयोजक-समित्या कुलम् ५,०८४ पदकानि निर्मिताः, येषु प्रत्येकस्मिन् एफिल-गोपुरस्य १८ ग्रामं लोहं भवति ।
अस्मिन् ओलम्पिकक्रीडायां सेण्ट् लुसिया, बोत्स्वाना, ग्वाटेमाला, डोमिनिका च इति चत्वारि क्रीडाप्रतिनिधिमण्डलानि प्रथमवारं ओलम्पिकस्वर्णपदकानि प्राप्तवन्तः ।
दर्शकाः जुलैमासस्य २७ दिनाङ्के एफिल् टॉवर-क्रीडाङ्गणे छायाचित्रं गृहीतवन्तः । तस्मिन् एव दिने पेरिस्-ओलम्पिकक्रीडायाः समुद्रतट-वॉलीबॉल-प्रतियोगिता एफिल-गोपुर-क्रीडाङ्गणे आयोजिता । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग ज़ोङ्गझी
लोकप्रियतायाः दृष्ट्या पेरिस् ओलम्पिकक्रीडायाः ९५ लक्षाधिकानि टिकटानि विक्रीताः । अगस्तमासस्य ३, ४ च दिनाङ्केषु पुरुषाणां महिलानां च मार्गसाइकिलस्पर्धासु प्रायः १० लक्षं जनाः वीथिषु गत्वा क्रीडकानां जयजयकारं कृतवन्तः । हैण्डबॉल, रग्बी सेवेन्, सैण्ड् वॉलीबॉल इत्यादीनां आयोजनानां कृते पूर्ववर्तीनां ओलम्पिकक्रीडायाः बृहत्तमाः लाइव् प्रेक्षकाः आकर्षिताः आसन् । अगस्तमासस्य १० दिनाङ्के पेरिस्-ओलम्पिकक्रीडायां सामान्यजनस्य कृते मैराथन्-क्रीडायाः आयोजनं कृतम्, यत्र ४०,००० तः अधिकाः धावकाः आगतवन्तः ।
पेरिस्-ओलम्पिक-क्रीडायां पुरुष-महिला-क्रीडकानां संख्या समाना एव प्राप्ता अस्ति । ३२ प्रमुखेषु २८ स्पर्धासु पुरुष-महिला-क्रीडकानां संख्या सम्यक् समाना अस्ति । ४५,००० स्वयंसेवकानां मध्ये अर्धं पुरुषाः, अर्धं महिलाः च स्वयंसेवकाः सन्ति ।
प्रतिवेदन/प्रतिक्रिया