2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति, दलस्य केन्द्रीयसमित्या उत्कृष्टं योगदानं दत्तवन्तः पुण्य-आदर्श-व्यक्तिनां समूहस्य गम्भीरतापूर्वकं प्रशंसार्थं राष्ट्रिय-पदकानां, राष्ट्रिय-मानद-उपाधिनाञ्च केन्द्रीकृत-चयनं, पुरस्कारं च आरभ्यत इति निर्णयः कृतः | नवीनचीनस्य निर्माणं विकासं च प्रति। वाङ्ग योङ्गझी, वाङ्ग झेन्यी, ली झेन्शेङ्ग्, हुआङ्ग ज़ोङ्गडे च "गणराज्यस्य पदकस्य" अनुशंसिताः अभ्यर्थिनः अभवन् । वाङ्ग जिओमो, बायका केलिडिबिके, तियान हुआ, जू जेन्चाओ, झांग ज़ुओयुआन्, झांग जिन्फान्, झांग ज़ीलिन्, झाओ झोंगक्सियन, हुआंग दानियन, लु शेङ्गमेई च सहितं दश जनाः राष्ट्रियमानदपदवीयाः अनुशंसिताः उम्मीदवाराः अभवन्
"गणराज्यपदक" इत्यस्य सुझाताः अभ्यर्थिनः ।
(अन्तिनाम आघातैः क्रमबद्धः)
वांग योंगझी
वाङ्ग योङ्गझी, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, नवम्बर १९३२ तमे वर्षे जन्म प्राप्य जूनमासे २०२४ तमे वर्षे मृतः, तस्य जन्म चाङ्गटु, लिओनिङ्ग् प्रान्ते अभवत् सः सामान्यशस्त्रविभागस्य ९२१ परियोजनायाः पूर्वमुख्यनिर्माता आसीत्, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य ११ तमे राष्ट्रियसमितेः सदस्यः च । सः मम देशस्य मानवयुक्त-अन्तरिक्ष-परियोजनायाः अग्रणीषु अन्यतमः अस्ति सः मम देशे बहुविध-क्षेपणास्त्र-रॉकेट-विकासस्य अध्यक्षतां कृतवान् तथा च चीनस्य मानवयुक्त-अन्तरिक्ष-विकासस्य खाचित्रस्य निर्माणे भागं गृहीतवान्, राष्ट्रिय-रक्षा-आधुनिकीकरणे, मानवयुक्त-अन्तरिक्षे च उत्कृष्टं योगदानं दत्तवान् | उद्योग। सः "मानवयुक्त-अन्तरिक्ष-उड्डयनस्य मेरिटोरियल-वैज्ञानिकः" इति मानद-उपाधिं, राष्ट्रिय-उच्चतम-विज्ञान-प्रौद्योगिकी-पुरस्कारं, राष्ट्रिय-विज्ञान-प्रौद्योगिकी-प्रगति-पुरस्कारस्य विशेषपुरस्कारं, "राष्ट्रीय-उत्कृष्ट-कम्युनिस्ट-दलस्य सदस्यः" इति उपाधिं च प्राप्तवान्
वांग झेन्यी
वांग झेन्यी, पुरुषः, हानराष्ट्रीयता, स्वतन्त्रः व्यक्तिः, नवम्बर १९२४ तमे वर्षे ज़िंगहुआ, जियाङ्गसुप्रान्तस्य जन्म, शङ्घाई द्वितीयचिकित्साविश्वविद्यालयस्य पूर्वाध्यक्षः, शंघाई रक्तविज्ञानसंस्थायाः पूर्वनिदेशकः, रुइजिन्-अस्पतालस्य कार्यकालीनप्रोफेसरः, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः , सप्तमं सत्रं राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिः। सः प्रसिद्धः चिकित्सावैज्ञानिकः चिकित्साशिक्षकः च अस्ति promyelocytic leukemia". ”, चिकित्साशास्त्रे सैद्धान्तिकनवाचारे च महत्त्वपूर्णं योगदानं दत्तवन्तः। सः औषधपेटन्ट्-आवेदनं त्यक्त्वा अधिकरोगिणां लाभाय चिकित्सायोजनानि निःस्वार्थतया प्रकटितवान् । सः बहुवर्षेभ्यः चिकित्साशिक्षायाः अग्रपङ्क्तौ परिश्रमं कुर्वन् अस्ति, उत्कृष्टचिकित्साप्रतिभानां च बहूनां संवर्धनं कृतवान् । सर्वोच्चं राष्ट्रियविज्ञानप्रौद्योगिकीपुरस्कारं प्राप्तवान् ।
ली झेन्शेङ्ग
ली झेन्शेङ्ग, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीपक्षस्य सदस्यः, १९३१ तमे वर्षे फरवरीमासे ज़िबो, शाडोङ्गप्रान्तस्य जन्म, चीनीयविज्ञानस्य अकादमीयाः पूर्वउपाध्यक्षः, चीनीयविज्ञानस्य अकादमीयाः शिक्षाविदः, ८ तमे च सदस्यः चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य ९ वी राष्ट्रीयसमितिः। सः मम देशे गोधूमस्य दूरस्थसंकरप्रजननस्य संस्थापकः कृषिविकासरणनीतिविशेषज्ञः च अस्ति सः गोधूमस्य गोधूमतृणानां च दूरस्थसंकरीकरणस्य व्यवस्थितरूपेण अध्ययनं कृतवान् तथा च "Xiaoyan" इति प्रकाराणां प्रजननं कृतवान्, येन बृहत्प्रमाणस्य कृते पूर्वानुमानं स्थापितं उत्पादने दूरस्थसंकरजातीनां प्रचारः . नील-धान्य-मोनोमर-गोधूमस्य गुणसूत्र-इञ्जिनीयरिङ्गस्य च कृते नूतना प्रजनन-व्यवस्थां निर्मितवान्, गोधूमे फास्फोरस-नाइट्रोजन-पोषकाणां च कुशल-उपयोगाय नूतन-प्रजनन-दिशां उद्घाटितवान् सः कृषिविज्ञानस्य प्रौद्योगिक्याः च "पीत-हुआइहाई-अभियानस्य" आयोजनं कृतवान्, कार्यान्वितवान् च, "बोहाई-अन्नगृहस्य" परियोजनायाः निर्माणस्य प्रस्तावम् अकरोत्, प्रचारं च कृतवान्, मम देशस्य धान्य-उत्पादनस्य वृद्धिं प्रवर्धयितुं, राष्ट्रिय-खाद्य-सुरक्षां सुनिश्चित्य च महत्त्वपूर्णां भूमिकां निर्वहति स्म राष्ट्रिय सर्वोच्चविज्ञानप्रौद्योगिकीपुरस्कारः, राष्ट्रियप्रौद्योगिकीआविष्कारपुरस्कारस्य प्रथमपुरस्कारः, “राष्ट्रीयप्रतिरूपकार्यकर्ता” इति उपाधिः च प्राप्तवान् ।
हुआंग ज़ोङ्गडे
हुआङ्ग ज़ोङ्गडे, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, अगस्तमासे १९३१ तमे वर्षे रोङ्गचेङ्ग्, शाडोङ्गप्रान्ते जन्म प्राप्य चीनीजनमुक्तिसेनायाः यूनिट् ५२८२४ इत्यस्य पूर्वउपविभागपरामर्शदाता आसीत् सः १७ वर्षे सेनायाः सदस्यः अभवत्, क्रान्तिषु च सम्मिलितवान् military exploits.सः स्वपरिवारस्य देशस्य च रक्षणार्थं रक्तरंजितयुद्धानि अकरोत् सः "द्वितीयश्रेणीयुद्धनायकः", विजयपुण्यसेवायाः सम्मानपदकं, उत्तरकोरियादेशेन "प्रथमश्रेणीराष्ट्रीयध्वजपदकं" च पुरस्कृतः
राष्ट्रीय मानद उपाधि के लिए सुझाए गए अभ्यर्थी
(अन्तिनाम आघातैः क्रमबद्धः)
वांग जिओमो
वाङ्ग जिओमो, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, नवम्बर १९३८ तमे वर्षे जन्म प्राप्य, मार्च २०२३ तमे वर्षे मृतः, शङ्घाईनगरस्य मूलनिवासी, चीनस्य इलेक्ट्रॉनिक्सविज्ञानसंस्थायाः पूर्वकार्यकारीउपाध्यक्षः इलेक्ट्रॉनिक्सप्रौद्योगिकीसमूहकम्पनी लिमिटेड् , चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः च शिक्षाविदः । सः मम देशे प्रसिद्धः रडारविशेषज्ञः अस्ति तथा च आधुनिकपूर्वचेतावनीविमानउद्योगस्य अग्रणीः संस्थापकश्च सः चीनस्य प्रथमस्य त्रिविमस्य रडारस्य अन्येषां च विश्वस्य उन्नतस्य रडारस्य विकासस्य अध्यक्षतां कृतवान् तथा च चीनस्य प्रथमपीढीयाः वायुवाहितस्य पूर्वचेतावनीप्रणाल्याः विकासस्य अध्यक्षतां कृतवान्, यस्य योगदानम् अस्ति मम देशस्य रडारस्य पूर्वचेतावनीविमानउद्योगस्य च नवीनतां विकासाय च अन्तर्राष्ट्रीय उन्नतानां पङ्क्तौ पदानि स्थापयितुं उत्कृष्टं योगदानं दातुं च। सर्वोच्चं राष्ट्रियविज्ञानप्रौद्योगिक्याः पुरस्कारं, राष्ट्रियविज्ञानप्रौद्योगिक्याः प्रगतिपुरस्कारस्य विशेषपुरस्कारः इत्यादयः जिता।
बायका केलिडिबेक
बायिका केलिडिबेक्, पुरुषः, ताजिकः, चीनस्य साम्यवादीदलस्य सदस्यः, मे १९५२ तमे वर्षे जन्म प्राप्य, टैक्सकोर्गन्, झिंजियांग-नगरस्य मूलनिवासी, तिजिनाव-नगरस्य पूर्वसीमारक्षकः, टैक्सकोर्गन-ताजिक-स्वायत्त-मण्डलस्य, झिन्जियांग-नगरस्य। पामीर्-पठारे बायिका-परिवारस्य त्रीणि पीढयः ७० वर्षाणि यावत् सीमायाः रक्षणं कुर्वन्ति, जीवनस्य प्रतिबन्धितक्षेत्रेषु अधिकारिणां सैनिकानाञ्च मार्गदर्शनं कुर्वन्ति १९७२ तमे वर्षे सीमाधिकारिणां सैनिकानाञ्च मार्गदर्शकरूपेण स्वपितुः अनुसरणं कृत्वा ३७ वर्षेषु सः ७०० वारं गस्तं कृतवान्, ३०,००० किलोमीटर् अधिकं च यात्रां कृतवान् सः सीमाधिकारिणां सैनिकानाञ्च संकटं परिहरितुं संकटं सुरक्षासमये परिणतुं च साहाय्यं कृतवान् पुनः समयः।सः अधिकारीणां सैनिकानाञ्च दृष्टौ "जीवितः मानचित्रः" अस्ति। तस्य पुत्रः रजिनी सीमायाः रक्षणं कुर्वन् आसीत्, हिमगुहायां पतितानां बालकानां उद्धाराय वीररूपेण मृतः । "राष्ट्रीयएकतायाः प्रगतेः च कृते राष्ट्रियप्रतिरूपव्यक्तिः" इति उपाधिं प्राप्तवान् ।
तियान हुआ
तियान हुआ, महिला, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्या, अगस्तमासे १९२८ तमे वर्षे जन्म प्राप्य, हेबेईप्रान्तस्य ताङ्गक्सियन-मण्डलात्, बायी-चलच्चित्र-स्टूडियो-अभिनेता-दलस्य पूर्व-प्रथम-श्रेणी-अभिनेता, प्रथम-राष्ट्रीय-जनसमूहस्य प्रतिनिधिः च आसीत् काङ्ग्रेस। सा सफलतया क्लासिकपर्दे चित्राणि निर्मितवती यथा "द व्हाइट्-हेयरड् गर्ल्" इत्यस्मिन् शी'एर्, "द पार्टीस् डौटर" इत्यस्मिन् ली यूमेई, "इन्साइड् एण्ड् आउट् आफ् द कोर्ट्" इत्यस्मिन् शाङ्ग किन् इत्यादीनि नूतनानां समूहः निर्मितवती अस्ति चीनीयचलच्चित्रेषु राष्ट्रियगुणयुक्ताः प्राच्यमहिलाप्रतिमाः सा निवृत्तेः आरभ्य सक्रियः अस्ति सः दानकार्यक्रमेषु भागं गृह्णाति, जनानां कृते च बहुधा प्रसिद्धः प्रियः च अस्ति । तृतीयस्तरीयं स्वातन्त्र्यस्य स्वतन्त्रतायाः च पदकं, तृतीयस्तरीयं मुक्तिपदकं तथा च प्रदर्शनस्य कृते स्वर्णमुर्गः शतपुष्पपुरस्कारः च "जीवनपर्यन्तं उपलब्धिपुरस्कारः", "अग्रे पीढीयाः कृते देखभाले राष्ट्रिय उन्नतकार्यकर्ता", "राष्ट्रीयनैतिकप्रतिरूपं च प्राप्तवान् " इत्यादि उपाधिः ।
जू झेन्चाओ
जू Zhenchao, पुरुष, हान राष्ट्रीयता, चीन के साम्यवादी पार्टी के सदस्य, जनवरी 1950 में जन्म, Rongcheng, Shandong, वरिष्ठ प्रबन्धक तथा वरिष्ठ तकनीशियन के ठोस मशीनरी विभाग के अभियांत्रिकी प्रौद्योगिकी विभाग के Qingdao पोर्ट Qingdao Qianwan कंटेनर टर्मिनल कं, लिमिटेड, शाण्डोङ्ग पोर्ट, त्रिवारं राष्ट्रियजनकाङ्ग्रेसस्य ११, १२, १० च प्रतिनिधिः। सः "शिल्पी भावना" इत्यस्य अभ्यासस्य उत्कृष्टः प्रतिनिधिः अस्ति । सः वैज्ञानिक-प्रौद्योगिकी-संशोधनार्थं दलस्य नेतृत्वं कृतवान् तथा च प्रथमवारं कंटेनर-टायर-क्रेनस्य "तैल-विद्युत्"-तकनीकी-परिवर्तनं कार्यान्वितवान्, येन उत्पादन-व्ययस्य महती बचतम् अभवत् तस्य प्रभावेण बहुसंख्याकाः उन्नताः आदर्शाः अग्रे आगताः । "सुधार अग्रणी", "राष्ट्रीय आदर्श कार्यकर्ता", "राष्ट्रीय उत्कृष्ट साम्यवादी दल सदस्य", आदि की उपाधि जीता।
झांग झुओयुआन
झाङ्ग ज़ुओयुआन्, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, १९३३ तमे वर्षे जुलैमासे मेक्सियन-मण्डले, गुआङ्गडोङ्ग-प्रान्तस्य जन्म प्राप्य, चीनी-सामाजिकविज्ञान-अकादमीयाः अर्थशास्त्रस्य संस्थायाः पूर्वनिदेशकः शोधकः च अस्ति, यस्य सदस्यः अस्ति चीनी सामाजिकविज्ञानस्य अकादमीयाः संकायः, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य ९ तमे १० तमे च राष्ट्रियसमित्याः सदस्यः च । सः दीर्घकालं यावत् विपण्य-आर्थिक-सैद्धान्तिक-संशोधनं कुर्वन् अस्ति, समाजवादी-बाजार-अर्थव्यवस्थायाः लक्षणानाम्, नियमानाञ्च सक्रियरूपेण अन्वेषणं कृतवान्, मूल्यसुधारः, आधुनिक-विपण्य-व्यवस्थायाः निर्माणं, सम्बन्धस्य पुनः आकारं च इत्यादिषु अनेकक्षेत्रेषु महत्त्वपूर्ण-संशोधन-परिणामानां श्रृङ्खलां प्राप्तवान् सर्वकारः विपण्यं च, उद्यमसुधारः शासनस्य आधुनिकीकरणं च, अनेके रचनात्मकाः सुझावाः च प्रस्ताविताः । सन येफाङ्ग आर्थिक विज्ञान पत्र पुरस्कार, वू युझांग मानविकी एवं सामाजिक विज्ञान आजीवन उपलब्धि पुरस्कार आदि जिते हुए।
झांग जिनफान
झाङ्ग जिनफान्, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, १९३० तमे वर्षे जुलैमासे लॉन्गकोउ, शाडोङ्गप्रान्ते जन्म प्राप्य, चीनराजनीतिविज्ञानविश्वविद्यालयस्य पूर्वउपाध्यक्षः, कानूनी इतिहाससंस्थायाः मानदाध्यक्षः, तथा च चीनराजनीतिविज्ञानविश्वविद्यालयस्य कार्यकालीनप्रोफेसरः तथा च डॉक्टरेट् पर्यवेक्षकः। सः मम देशे प्रसिद्धः विधिशास्त्रज्ञः कानूनीशिक्षकः च अस्ति सः नूतन चीनदेशे चीनीयकानूनीइतिहासस्य अनुशासनस्य मुख्यसंस्थापकः उत्कृष्टप्रतिनिधिः च अस्ति तस्य शोधपरिणामैः चीनीयकानूनीइतिहासस्य अनुशासनस्य सैद्धान्तिकं आधारं संरचनात्मकप्रतिमानं च स्थापितं। सः दलस्य शैक्षिककार्यस्य विषये निष्ठावान्, भावुकः च अस्ति सः न्यू चीनदेशस्य प्रथमेषु कानूनी डॉक्टरेट्-शिक्षकेषु अन्यतमः अस्ति तथा च अद्यावधि १०० तः अधिकान् डॉक्टरेट्-छात्रान् प्रशिक्षितवान्
झाङ्ग ज़ीलिन्
झाङ्ग ज़ीलिन्, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, १९४० तमे वर्षे जुलैमासे झेन्जियाङ्ग-नगरे जन्म प्राप्य राज्यस्य क्रीडासामान्यप्रशासनस्य टेबलटेनिस-बैडमिण्टन-प्रबन्धनकेन्द्रस्य पूर्व-उपनिदेशकः अस्ति तथा च अष्टमी तथा नवमी सीपीपीसीसी राष्ट्रीय समिति। सः मम देशे प्रसिद्धः टेबलटेनिसक्रीडकः प्रशिक्षकश्च अस्ति सः चीनीयदलस्य प्रतिनिधित्वं कृत्वा २७ तमे विश्वमेज टेनिस् प्रतियोगितायां पुरुषदलविजेतृत्वं प्राप्तवान्, तथा च चीनीयदलस्य कृते पुरुषयुगलविजेतृत्वं मिश्रितयुगलविजेतृत्वं च प्रथमवारं जित्वा . तस्य मार्गदर्शने चीनीयमहिलानां टेबलटेनिस्-दलेन कुलम् १० विश्व-टेबल-टेनिस्-चैम्पियनशिप-महिला-दल-चैम्पियनशिप्-विजेताः, तथा च, बहूनां विश्व-विजेतारः उत्तिष्ठन्ति, मम देशस्य क्रीडा-उद्योगे उत्कृष्टं योगदानं च दत्तवन्तः |. आईटीटीएफ उत्कृष्ट प्रशिक्षक विशेष सम्मान पुरस्कार, आईटीटीएफ उत्कृष्ट योगदान पुरस्कार आदि जीत।
झाओ झोंगक्सियन
झाओ झोङ्गक्सियन, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, जनवरी १९४१ तमे वर्षे सिन्मिन्, लिओनिङ्ग् इत्यत्र जन्म प्राप्य, भौतिकशास्त्रसंस्थायाः, चीनीविज्ञानस्य अकादमीयां शोधकर्त्ता, चीनीयविज्ञानस्य अकादमीयाः शिक्षाविदः, तथा च क चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य अष्टमस्य, दशमस्य, एकादशस्य च राष्ट्रियसमितेः सदस्यः । सः मम देशे उच्चतापमानस्य अतिचालकतासंशोधनस्य मुख्यपक्षधरः, प्रवर्तकः, अभ्यासकः च अस्ति सः कठिनतां दूरीकर्तुं, शोधकार्यं प्रति स्वं समर्पयितुं च दलस्य नेतृत्वं करोति, चीनदेशे जडं कृत्वा उच्चतापमानस्य अतिचालकतासंशोधनस्य कृते उत्कृष्टं योगदानं ददाति, अग्रणीषु च स्थानं प्राप्नोति जगतः महतीं प्रतिष्ठां भोजयन्तु। सर्वोच्चं राष्ट्रियविज्ञान-प्रौद्योगिक्याः पुरस्कारं, राष्ट्रियप्राकृतिकविज्ञानपुरस्कारस्य प्रथमपुरस्कारं इत्यादीनि जित्वा ।
हुआङ्ग दानियन
हुआङ्ग दानियनः, पुरुषः, हानराष्ट्रीयः, चीनस्य साम्यवादीदलस्य सदस्यः, अगस्तमासे १९५८ तमे वर्षे जन्म प्राप्य २०१७ तमस्य वर्षस्य जनवरीमासे मृतः ।सः गुआङ्गसी-नगरस्य नैनिङ्ग्-नगरस्य मूलनिवासी आसीत् सः जिलिन्-नगरस्य उदयमान-अन्तर्विषय-विज्ञानविभागस्य प्रथमः निदेशकः आसीत् विश्वविद्यालयः, पृथिवी अन्वेषणविज्ञानं प्रौद्योगिकी च विद्यालये प्राध्यापकः डॉक्टरेट् पर्यवेक्षकः च । सः अन्तर्राष्ट्रीयप्रसिद्धः रणनीतिकवैज्ञानिकः, मम देशे प्रसिद्धः भूभौतिकशास्त्रज्ञः, प्रत्यागतानां वैज्ञानिकसंशोधकानां उत्कृष्टप्रतिनिधिः च चीनदेशस्य "आकाशस्य सर्वेक्षणं, पृथिव्याः अन्वेषणं, समुद्रे गोतां च" इति कृते अनेके तान्त्रिक-अन्तरालानि पूरितवान् सः शिक्षां प्रेम्णा, शिक्षाविदस्य भावनां सचेतनतया अभ्यासं करोति, मम देशस्य शिक्षायां वैज्ञानिकसंशोधने च उत्कृष्टं योगदानं दत्तवान्। "राष्ट्रीय उत्कृष्ट साम्यवादी दल सदस्य", "राष्ट्रीय मे 1 श्रम पदक", "राष्ट्रीय उत्कृष्ट शिक्षक" इत्यादि उपाधि प्राप्त।
लु शेङ्गमेइ
लु शेङ्गमेई, महिला, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्या, जनवरी १९४४ तमे वर्षे जन्म, बीजिंग-नगरस्य मूलनिवासी, शान्क्सी-प्रान्तस्य जियाक्सियन-जन-अस्पतालस्य पूर्व-उपाध्यक्षः मुख्यचिकित्सकः च सा दलस्य आह्वानस्य प्रतिक्रियां दत्त्वा वायव्यस्य पुरातनक्रान्तिकारीक्षेत्रे तृणमूलचिकित्सालये आगता "मातृभूमिस्य कठिनतमेषु आवश्यकेषु स्थानेषु गमनम्" इति आदर्शेषु विश्वासेषु च सर्वदा दृढतया विश्वासं कृतवती, तस्य अनुसरणं च कृतवती दारिद्र्यग्रस्तक्षेत्रेषु जनानां सेवां कर्तुं तस्याः ५० वर्षीयप्रतिबद्धतां प्रति। सा प्रसवस्य नूतनानां पद्धतीनां, वैज्ञानिकपालनस्य, बालकानां कृते टीकाकरणस्य योजनां च प्रवर्तयति स्म, येन स्थानीयशिशुमृत्युदरं महत्त्वपूर्णतया न्यूनीकृत्य १५०,००० तः अधिकानां रोगिणां चिकित्सा कृता सेवानिवृत्तेः अनन्तरं सः नियमितरूपेण निःशुल्कचिकित्सालयानि प्रदातुं, रोगानाम् उपचारं, जीवनरक्षणं च कुर्वन् आसीत् । "राष्ट्रीय उत्कृष्ट साम्यवादी दल सदस्य" तथा "राष्ट्रीय मार्च ८ लाल ध्वजवाहक मॉडल" इति उपाधिं प्राप्तवान् ।
(स्रोतः सीसीटीवी न्यूजः, सिन्हुआ न्यूज एजेन्सी)