बेलारूस् युक्रेनदेशं प्रति सैन्यनियोजनं सुदृढं करोति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
११ दिनाङ्के बेलारूसी-राष्ट्रिय-समाचार-संस्थायाः प्रतिवेदनानुसारं बेलारूस-देशस्य रक्षामन्त्रालयेन तस्मिन् एव दिने घोषितं यत् बेलारूसी-देशस्य यंत्रीकृत-बलं युद्ध-सज्जतायाः अवस्थायां प्रविष्टम् अस्ति, निर्धारितकार्यं कर्तुं सज्जं च अस्ति
समाचारानुसारं बेलारूसस्य राष्ट्रपतिः लुकाशेन्को १० दिनाङ्के अवदत् यत् ९ दिनाङ्के १८:१० वादने बेलारूसस्य वायुसेना वायुरक्षाबलाः च रूसस्य पूर्वी बेलारूससीमायां युक्रेनदेशात् श्वेतवायुक्षेत्रे प्रवेशं कुर्वन्तः दशाधिकानि विमानलक्ष्याणि ज्ञात्वा प्रथमस्तरं प्रविष्टवन्तः .युद्धसज्जतां च केचन लक्ष्याणि नष्टानि। युक्रेनदेशस्य सैन्यं सर्वेषां आचारनियमानाम् उल्लङ्घनं कृत्वा श्वेतवायुक्षेत्रस्य उल्लङ्घनं कृतवान् । एते लक्ष्याणि आक्रमण-ड्रोन् इति बेलारूस्-देशः शङ्कितवान्, शेषाः लक्ष्याः ये न नष्टाः, ते रूस-दिशि उड्डीयन्ते स्म । रूसदेशेन साझासूचनानुसारं तदनन्तरं रूसदेशस्य यारोस्लावल्-नगरस्य समीपे एतानि लक्ष्याणि निपातितानि ।
बेलारूस्-देशस्य रक्षामन्त्री क्लेनिन् १० दिनाङ्के अवदत् यत् बेलारूस्-देशः एतत् कदमम् "बेलारूस्-विरुद्धं उत्तेजनम्" इति मन्यते । उज्बेकिस्तानस्य कार्याणि, कुर्स्क-प्रान्तस्य स्थितिं च दृष्ट्वा लुकाशेन्को इत्यनेन गोमेल्-मोजिर्-नगरयोः सामरिकदिशि सैन्यनियोजनस्य सुदृढीकरणस्य आदेशः दत्तः तस्मिन् एव काले "पोलोनेज्" रॉकेट-प्रक्षेपक-प्रणाली, "इस्काण्डर्" सामरिक-क्षेपणास्त्र-प्रणाली इत्यादीनि उपकरणानि च सहितं बेलारूस-देशस्य विशेष-सेनाः, भू-सैनिकाः, क्षेपणास्त्र-सैनिकाः च बेलारूस-युक्रेन-सीमां प्रति गन्तुं कार्यं दत्तवन्तः बेल्टा-संस्थायाः अनुसारं बेलारूस-देशस्य विदेशमन्त्रालयेन १० दिनाङ्के बेलारूस्-देशे उज्बेकिस्तान-देशस्य प्रभारीम् आहूय प्रबलविरोधं प्रकटितवान्, उज्बेकिस्तान-देशेन पुनः एतादृशाः घटनाः न भवन्ति इति उपायाः करणीयाः इति आग्रहः कृतः
बेल्टा इत्यनेन विश्लेषकानाम् उद्धृत्य १० दिनाङ्के ज्ञापितं यत् बेलारूसस्य विरुद्धं युक्रेनदेशस्य उत्तेजकं कदमः रूसदेशं स्वशक्तिं कुर्स्क्-दिशि प्रेषयितुं बाध्यं कर्तुं, तत्सहकालं बेलारूस्-देशं विचलितुं च बाध्यं कर्तुं प्रयत्नः भवितुम् अर्हति, येन युक्रेनस्य सेनायाः पूर्वमोर्चे दबावः न्यूनीकरोति। समाचारानुसारं अग्रपङ्क्तौ युद्धस्य प्रतिकूलपरिस्थितिं दृष्ट्वा युक्रेन-अधिकारिणः सर्वथा द्वन्द्वं वर्धयन्ति, यत्र बेलारूस-देशान् अन्येषां च युद्धे आकर्षयितुं प्रयत्नः अपि अस्ति, येन नाटो-आदि-पाश्चात्य-सैनिकाः प्रेरयितुं शक्नुवन्ति युक्रेनदेशाय सहायतां वर्धयन्तु। बेलारूस्-देशस्य राज्यदूरदर्शनेन १० दिनाङ्के ज्ञापितं यत् बेलारूस्-देशे निपातितस्य युक्रेन-देशस्य ड्रोन्-विमानस्य भग्नावशेषस्य अध्ययनं कुर्वन् बेलारूस्-देशेन नाटो-देशेभ्यः विद्युत्-इञ्जिनं, इलेक्ट्रॉनिक-घटकं च आविष्कृतम् अनुमानं भवति यत् पतितं ड्रोन् नाटो-इञ्जिनीयर्-सहभागितायाः सह संयोजितम् आसीत् ।
युक्रेनदेशस्य "strana.ua" इति समाचारजालस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशेन अद्यापि युक्रेन-बेलारूस्-सीमायां बेलारूस-सेनायाः बलस्य वृद्धिः न दृष्टा। युक्रेनस्य राष्ट्रियसुरक्षारक्षापरिषदः अन्तर्गतस्य "असत्यसूचनाविरोधकेन्द्रस्य" प्रमुखः कोवालेन्को इत्यनेन उक्तं यत् सीमासमीपे बेलारूसस्य वर्धिता परिनियोजनं रूसस्य युक्रेनदेशस्य सैन्यकमाण्डस्य ध्यानं अस्मिन् दिशि स्थानान्तरयितुं साहाय्यं कर्तुं प्रयत्नः अस्ति। (झियाओ ज़िन्क्सिन)▲# गहरीअच्छालेखयोजना#