समाचारं

जॉर्डन्-राजः - जॉर्डन्-देशः युद्धक्षेत्रं न भविष्यति, जनान् संकटं न प्राप्नुयात्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:12
अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये जॉर्डनदेशस्य राजा अब्दुल्ला द्वितीयः अमेरिकीकाङ्ग्रेससहायकानां आगन्तुकप्रतिनिधिमण्डलेन सह मिलितवान् । पक्षद्वयेन प्रादेशिकस्थितेः विकासादिविषयेषु चर्चा कृता ।
अब्दुल्ला द्वितीयः अवदत् यत् अस्माभिः क्षेत्रीयतनावानां निवारणाय, गाजापट्टे व्यापकं युद्धविरामं च प्रवर्तयितुं यथाशक्ति प्रयतितव्या, येन मध्यपूर्वस्य स्थितिः नियन्त्रणात् बहिः गत्वा क्षेत्रीययुद्धे स्खलितुं न शक्नोति। सः बोधितवान् यत् यावत् गाजा-देशे द्वन्द्वः निरन्तरं भवति तावत् क्षेत्रे द्वन्द्वस्य विस्तारस्य जोखिमः निरन्तरं भविष्यति, अतः गाजा-देशे युद्धविरामस्य प्रवर्धनार्थं अन्तर्राष्ट्रीय-प्रयत्नाः सुदृढाः भवेयुः |.
सः पुनः अवदत् यत् कोऽपि जॉर्डन्-देशस्य युद्धक्षेत्ररूपेण उपयोगं कर्तुं न अनुमन्यते, न च जॉर्डन-देशस्य जीवनं संकटग्रस्तं भविष्यति इति ।
सः बोधितवान् यत् "द्विराज्यसमाधानम्" आधारितं न्यायपूर्णं व्यापकं च शान्तिं प्राप्तुं राजनैतिकदृष्टिकोणं अवश्यमेव अन्वेष्टव्यम्, यत् प्यालेस्टिनी, इजरायल्, सम्पूर्णस्य क्षेत्रस्य च सुरक्षां सुनिश्चित्य एकमात्रं मार्गम् अस्ति। सः एतदपि बोधयति यत् अन्तर्राष्ट्रीयसमुदायेन निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः समर्थनं निरन्तरं कर्तव्यं यत् संयुक्तराष्ट्रसङ्घस्य जनादेशानुसारं क्षेत्रे कोटिकोटिप्यालेस्टिनीजनानाम् मानवीयसेवाः प्रदातुं समर्थः भवेत्।
अमेरिकीकाङ्ग्रेससहायकानां प्रतिनिधिमण्डलस्य सदस्याः क्षेत्रीयशान्तिं स्थिरतां च प्राप्तुं जॉर्डनस्य प्रमुखभूमिकायाः ​​प्रशंसाम् अकरोत्।
जॉर्डन-देशस्य भ्रमणकाले अमेरिकी-काङ्ग्रेस-सहायक-प्रतिनिधिमण्डलेन जॉर्डन-देशस्य उपप्रधानमन्त्री, विदेश-प्रवासी-कार्याणां मन्त्री च सफादी-सहितं प्रासंगिकविषयेषु अपि परामर्शः कृतः
सम्पादकः : प्रशंसक यानफेई
सम्पादक: फू कुं
प्रतिवेदन/प्रतिक्रिया