समाचारं

क्रमिकपठनं 15GB/s इत्यस्य समीपे अस्ति! वेस्टर्न् डिजिटल् क्लायन्ट् PCIe Gen5 SSD इति प्रदर्शयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

12 अगस्त दिनाङ्के आईटी हाउस्-समाचारस्य अनुसारं विदेशीय-माध्यमानां आनन्दटेक-रिपोर्ट्-सन्दर्भेण वेस्टर्न् डिजिटल-इत्यनेन उपभोक्तृ-ओईएम-बाजारस्य कृते स्वस्य ग्राहकद्वयं PCIe Gen5 NVMe ठोस-स्थिति-उत्पादानाम् प्रदर्शनं कृतम्, यत् 6 अगस्ततः 8 अगस्त-पर्यन्तं स्थानीयसमये आयोजिते FMS 2024 शिखरसम्मेलने .


▲आधिकारिक सूचना चित्र

विशेषतः वेस्टर्न् डिजिटलस्य प्रदर्शनीषु ८-चैनल-मुख्यनियन्त्रणं, बाह्य-डीआरएएम-सहितं प्रदर्शन-स्तरस्य उत्पादाः, ४-चैनल-मुख्यनियन्त्रणं, डीआरएएम-रहिताः मुख्यधारा-उत्पादाः च सन्ति

उभयत्र ठोस-स्थिति-ड्राइव् KIOXIA-Western Digital Alliance इत्यस्य आधारेण भवति BiCS8 (IT Home Note: 218 layers) 3D TLC NAND फ्लैश मेमोरी, M.2 2280 रूपकारकस्य उपयोगेन ।

तेषु वेस्टर्न् डिजिटलस्य कार्यप्रदर्शनस्तरस्य प्रदर्शन-उत्पादाः प्राप्तवन्तः~15GB/s (14956 MBps) क्रमिकं पठति, यदा तु विद्युत्-उपभोगः केवलं 6.53W अस्ति, येन 2298 MBps/W इत्यस्य आँकडा-संचरण-ऊर्जा-दक्षता प्राप्ता तदतिरिक्तं, डिस्कस्य यादृच्छिक-पठनं 2066.7K IOps यावत् प्राप्तुं शक्नोति ।


▲प्रदर्शन-स्तरीयं उत्पादं क्रमिकं पठनं ऊर्जा-दक्षता च। चित्रस्रोत आनन्दटेक, अधः समानम्


▲प्रदर्शन-स्तरीय-उत्पादानाम् यादृच्छिक-पठनम्

Western Digital इत्यस्य मुख्यधारा मुख्यधाराग्राहकः PCIe Gen5 NVMe ठोस-स्थिति-ड्राइवःक्रमिकपठनं १०६९९MBps यावत् प्राप्तुं शक्नोति;


▲मुख्यधारा उत्पादानाम् क्रमिकपठनम्


▲ मुख्यधारा उत्पाद क्रमिक पठनं ऊर्जा दक्षता च