समाचारं

चीनीयवैज्ञानिकाः पक्षेषु "छिद्रं" कुर्वन्ति, येन सुपरसोनिकविमानानाम् सोनिक-बूम्-समस्यायाः समाधानं भविष्यति इति अपेक्षा अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् चीनदेशस्य नॉर्थवेस्टर्न् पोलिटेक्निकल् विश्वविद्यालयस्य शोधदलेन एकं सफलतां कृत्वा छिद्रयुक्तं नूतनं विङ्गडिजाइनं विकसितम्, येन सोनिक बूम इत्यस्य प्रभावीरूपेण न्यूनीकरणं कृत्वा विमानस्य वायुगतिकीदक्षतायां सुधारः भविष्यति इति अपेक्षा अस्ति


चित्र स्रोतः Pexels

यथा वयं सर्वे जानीमः, सोनिक-बुमः अतिध्वनि-उड्डयनस्य समये उत्पद्यमानाः आघात-तरङ्गाः सन्ति, ते न केवलं महतीं शब्द-प्रदूषणं जनयन्ति, अपितु भवनस्य काचस्य भङ्गं अपि कर्तुं शक्नुवन्ति ।अतिध्वनिनागरिकविमानानाम् विकासं सीमितं कुर्वन् अपि एतत् प्रमुखं बाधकं वर्तते ।. पारम्परिकपक्षस्य परिकल्पना बर्नौली इत्यस्य सिद्धान्तस्य अनुसरणं करोति अर्थात् पक्षस्य उपरितनपृष्ठे वायुप्रवाहः द्रुततरः भवति, दाबः न्यूनः च भवति, यदा तु अधःपृष्ठे वायुप्रवाहः मन्दः भवति, दाबः अधिकः भवति, अतः उत्थापनं उत्पद्यते परन्तु यथा यथा विमानं ध्वनिवेगस्य समीपं गच्छति तथा तथा पक्षेषु आघाततरङ्गाः निर्मीयन्ते, येन अशान्तिः, कर्षणं च वर्धते, येन उत्थापनं न्यूनीकरोति, हानिकारकस्पन्दनं च भवति

एरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स स्कूलस्य प्रोफेसर गाओ चाओ इत्यस्य नेतृत्वे शोधदलेन सङ्गणकस्य अनुकरणस्य माध्यमेन वायुसुरङ्गप्रयोगस्य च माध्यमेन एतत् आविष्कृतम् यत्...पक्षेषु विशिष्टछिद्राणां परिकल्पना प्रभावीरूपेण आघाततरङ्गानाम् बाधां कर्तुं शक्नोति तथा च स्पन्दनं न्यूनीकर्तुं शक्नोति, तथैव वायुगतिकीदक्षतां १०% अधिकं वर्धयितुं शक्नोति

सम्प्रति केवलं कतिचन देशाः अतिध्वनिविमाननिर्माणं कर्तुं समर्थाः सन्ति, येषु अतिध्वनिविमानस्य तीव्रतनावस्य सहनार्थं विशेषाणां महत्सामग्रीणां आवश्यकता भवति तदतिरिक्तं ध्वनि-उत्साह-समस्यायाः कारणात् सघनजनसंख्यायुक्तेषु क्षेत्रेषु सुपरसोनिक-विमानानाम् उड्डयनस्य कठोरप्रतिबन्धाः अभवन्, अन्ततः २००३ तमे वर्षे कान्कॉर्ड-सुपरसोनिक-विमानस्य निवृत्तिः अभवत्

दलस्य समाधानं सरलं तथापि चतुरम् अस्ति। ते पक्षच्छिद्रेषु एकं यन्त्रं स्थापितवन्तः यत् विमानस्य शब्दवेगं अतिक्रम्य एव उद्घाट्यते, पक्षयोः परितः वायुप्रवाहं प्रभावीरूपेण नियन्त्रयति स्म छिद्रस्य अन्तः वायुपम्पः अपि सुसज्जितः भवति, यः जेट्-इत्यस्य तीव्रताम् समायोजयितुं शक्नोति, पक्षस्य अग्रभागे अशान्तिं न्यूनीकर्तुं शक्नोति, तस्मात् पक्षस्य स्पन्दनं न्यूनीकरोति यद्यपि एतत् डिजाइनं किञ्चित् उत्थापनं न्यूनीकरिष्यति तथापि समग्रकर्षणस्य न्यूनीकरणेन उत्थापन-कर्षणस्य अनुपातः वर्धते ।

सम्प्रति, २.प्रौद्योगिक्याः परिष्कारार्थं दलं अधिकं पवनसुरङ्गपरीक्षणस्य योजनां कुर्वन् अस्ति. तस्मिन् एव काले आईटी हाउस् इत्यनेन अवलोकितं यत् विश्वे बहवः शोधदलाः अपि सुपरसोनिक-उड्डयनस्य समस्यायाः समाधानस्य उपायान् सक्रियरूपेण अन्वेषयन्ति, यथा पक्षस्य पृष्ठभागे खन्धाः अथवा उदग्रतां योजयितुं, आघाततरङ्गानाम् दमनार्थं यांत्रिकयन्त्राणां उपयोगः, प्रयोक्तुं च वायुप्रवाहं नियन्त्रयितुं पीजोइलेक्ट्रिक फिल्माः प्रतीक्षन्ते। नासा तथा लॉकहीड् मार्टिन् इत्यनेन संयुक्तरूपेण विकसितं प्रयोगात्मकं सुपरसोनिकं विमानम् अस्मिन् वर्षे प्रथमं परीक्षणविमानं कर्तुं निश्चितम् अस्ति, अस्य विमानस्य उपयोगः सुडौलनासिका, अग्रे विण्डशील्ड् विना काकपिट् च भवति

प्रोफेसर गाओ चाओ इत्यस्य दलं स्वसमाधानस्य विषये विश्वसिति यत् ते शोधप्रतिवेदने सूचितवन्तः यत् "आघाततरङ्गस्य जिटरं दमनार्थं जेट् नियन्त्रणस्य उपयोगेन यद्यपि लिफ्ट् किञ्चित् नष्टं भवति तथापि कुल-कर्षणं न्यूनीकर्तुं शक्यते, अतः लिफ्ट्-टु-ड्रैग् अनुपातः न्यूनीकर्तुं शक्यते" इति तस्य स्थाने वर्धते” इति ।

दलस्य शोधपरिणामाः एक्टा एरोडायनामिक्स इत्यस्मिन् प्रकाशिताः सन्ति ।