2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना दीर्घकालं यावत् समायोजनस्य अनुभवं कृत्वा औषधक्षेत्रे पुनर्प्राप्तेः लक्षणं दृश्यते । आँकडानुसारं जुलाईमासात् आरभ्य अनेके औषध-ईटीएफ-सक्रिय-इक्विटी-उत्पादाः ५% अधिकं वर्धिताः सन्ति । अनेकसंस्थानां मते वर्षत्रयस्य समायोजनस्य अनन्तरं औषधक्षेत्रं अधुना मूल्यनिवेशपरिधिं प्रविष्टम् अस्ति, तथा च एकैकस्य पश्चात् अन्यस्य अनुकूलनीतयः प्रवर्तन्ते।
चयनदत्तांशैः ज्ञायते यत् अनेके औषधसम्बद्धाः निधयः जुलैमासात् आरभ्य प्रवृत्तिं प्रतिकारं कृतवन्तः। 8 अगस्त के अनुसार, Celestica हैंग सेंग शंघाई-हांगकांग-शेन्ज़ेन अभिनव औषध चयन 50 ETF, Fuguo-CSI शंघाई-हांगकांग-शेन्ज़ेन अभिनव औषध उद्योग ईटीएफ, Cathay-CSI शंघाई-हांगकांग-शेन्ज़ेन अभिनव औषध उद्योग ईटीएफ, Huatai- पाइनब्रिज सीएसआई शङ्घाई-हाङ्गकाङ्ग-शेन्झेन् अभिनव औषध औद्योगिक ईटीएफ, दक्षिणी सीएसआई अभिनव औषध उद्योग ईटीएफ तथा अन्ये बहवः औषधीय ईटीएफ जुलाईमासात् ५% अधिकं वर्धिताः सन्ति। सक्रिय-इक्विटी-उत्पादानाम् दृष्ट्या, 8 अगस्त-पर्यन्तं, शेनवान-लिंग्क्सिन्-औषध-पायनियर-स्टॉक-ए, योंग-यिंग-फार्मासिउटिकल्-एण्ड्-हेल्थ-ए, तियानहोङ्ग-फार्मा-इनोवेशन-ए, योङ्गक्सिन-योङ्ग-फेङ्ग-फार्मासिउटिकल्-एण्ड्-हेल्थ्-इत्यस्य शुद्धमूल्ये जुलाई-मासात् 5% तः अधिकं वृद्धिः अभवत् (शंघाई प्रतिभूति समाचार)