समाचारं

जियाङ्गसु-नगरस्य चाङ्गझौ-नगरे फाङ्गमाओशान्-उद्याने मण्डपः पतितः, यत्र ६ जनाः मृताः, १० जनाः च घातिताः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : "८.११" विद्युत् आपदाविषये प्रतिवेदनम्)

मण्डपः पतितः, ६ जनाः मृताः १० जनाः च घातिताः ।चित्रे चेतावनीरेखासूचनानक्शा दृश्यते

"८.११" विद्युत् आपदाविषये स्थितिप्रतिवेदनम्

२०२४ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के २०:३६ वादने हेङ्गशान्किआओ-नगरे, चाङ्गझौ-आर्थिकविकासक्षेत्रस्य प्रबलं संवहनी-मौसमं जातम् । घटनायाः अनन्तरं नगरीयजनसुरक्षा, आपत्कालः, अग्निसंरक्षणं, स्वास्थ्यम् इत्यादयः विभागाः उद्धारकार्यं कर्तुं सर्वप्रयत्नाः कृतवन्तः। २३:०० वादनपर्यन्तं अन्वेषण-उद्धारकार्यं समाप्तम्, सर्वे १६ घातिताः जनाः चिकित्सायै चिकित्सालयं प्रेषिताः, येषु ६ जनाः गम्भीररूपेण घातिताः आसन् । १२ अगस्तदिनाङ्के प्रायः २ वादनपर्यन्तं सर्वाधिक-उद्धारप्रयासानां विफलतायाः अनन्तरं ६ गम्भीररूपेण घातिताः जनाः मृताः, शेषाः १० जनाः स्थिराः आसन्, येन परिवारस्य सदस्यान् घातितान् च सान्त्वना दातुं विशेषकर्मचारिणः व्यवस्थापिताः सन्ति सम्प्रति अन्वेषणं तदनन्तरं च सक्रियरूपेण क्रियते। अग्रिमे चरणे सुरक्षां सुनिश्चित्य प्रासंगिकसार्वजनिकसुविधानां व्यापकरूपेण निरीक्षणं भविष्यति।