समाचारं

गुआङ्गडोङ्गस्य नूतनाः मुकुटसंक्रमणप्रकरणाः १०,००० तः अधिकाः वर्धन्ते विशेषज्ञाः : सामान्यशिखरस्य विषये घबराहटस्य आवश्यकता नास्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बहवः नेटिजनाः अवदन् यत् ते पुनः ग्रीष्मकालस्य श्वापददिनेषु "याङ्ग" भवन्ति। ग्वाङ्गडोङ्गप्रान्तीयरोगनियन्त्रणनिवारणब्यूरोतः संवाददाता ज्ञातवान् यत् गुआङ्गडोङ्गप्रान्ते जूनमासे ८,२४६, जुलैमासे १८,३८४ च नूतनानां कोरोनावायरससंक्रमणानां संख्या १०,००० तः अधिकाः। संक्रमणप्रकरणानाम् संख्या वर्धमाना अस्ति, तस्मिन् एव काले XDV श्रृङ्खलायाः उत्परिवर्तित-प्रजातीनां अनुपातः वर्धमानः अस्ति । परन्तु श्वसनरोगस्य महामारी चेतावनीविशेषज्ञाः चिकित्साविशेषज्ञाः च पत्रकारैः सह अवदन् यत् एतत् नूतनं कोरोना संक्रमणस्य सामान्यं शिखरं वर्तते, तथा च नागरिकानां घबराहटस्य चिन्तायां च आवश्यकता नास्ति नूतनस्य कोरोना वायरसस्य विषाणुता दुर्बलः अस्ति, प्रकरणाः विच्छिन्नरूपेण सन्ति, तथा च तत्र स्पष्टः पारिवारिकसमागमः नास्ति एतेन अपि ज्ञायते यत् The virus is less contagious.


सम्पूर्णे देशे नूतनानां कोरोना-संक्रमणस्य नूतन-गम्भीर-घातक-प्रकरणानाम् सूचनाः

गुआङ्गडोङ्ग-नगरे जुलै-मासे नूतनानां कोरोना-संक्रमणानां संख्या १०,००० तः अधिका अभवत्

चीनस्य रोगनियन्त्रणनिवारणकेन्द्रेण जुलाईमासे राष्ट्रियनवकोरोनासंक्रमणस्थित्यानुसारं १ जुलैतः ३१ जुलैपर्यन्तं ३१ प्रान्तेषु (स्वायत्तक्षेत्रेषु, नगरपालिकासु) तथा च झिन्जियाङ्गोत्पादननिर्माणकोरेण २०३ नवीनगम्भीरप्रकरणाः प्राप्ताः , २ मृत्योः (कोविड-१९ संक्रमणेन श्वसनविफलतायाः कारणेन ० मृत्योः, कोविड-१९ संक्रमणेन सह मिलित्वा अन्तर्निहितरोगाणां २ मृत्योः च सहितम्)।

ज्ञातव्यं यत् इन्फ्लूएंजा-सदृशेषु प्रकरणेषु नूतन-कोरोना-रोगस्य सकारात्मक-दरः २७ तमे सप्ताहे (जुलाई १-जुलाई-७) ८.९% तः ३० तमे सप्ताहे (जुलाई २२-जुलाई २८) १८.७% यावत् वर्धमानः अभवत् अन्येषु शब्देषु कोविड्-१९ संक्रमणं वर्धमानम् अस्ति ।

एतादृशीमेव प्रवृत्तिं दर्शयन् ग्वाङ्गडोङ्ग-प्रान्तीय-रोगनियन्त्रण-निवारण-ब्यूरो-संस्थायाः जून-जुलाई-मासे २०२४ तमे वर्षे प्रान्तस्य अधिसूचनीयानां संक्रामक-रोगाणां अवलोकनं प्रकाशितम् ।तस्मिन् ज्ञातं यत् गुआङ्गडोङ्ग-प्रान्ते जून-मासे ८,२४६, जुलै-मासे १८,३८४ नूतनानां कोरोना-संक्रमणानां संख्या आसीत् अत्र १०,००० तः अधिकाः प्रकरणाः सन्ति ।

परन्तु सम्पूर्णे प्रान्ते बालकानां इन्फ्लूएन्जा-सदृशानां प्रकरणानाम् निरीक्षणार्थं सेंटिनल-अस्पतालरूपेण ग्वाङ्गझौ-महिला-बाल-चिकित्साकेन्द्रस्य बालरोगचिकित्सायाः मुख्यचिकित्सकः यिन गेन्क्वान् इत्यनेन उक्तं यत्, बहिःरोगी-चिकित्सालये सम्प्रति कोविड्-१९-रोगस्य वृद्धिः कोऽपि लक्षणं न प्राप्तम् बालकेषु संक्रमणं भवति। बृहत्-परिमाणस्य श्वसन-रोग-महामारी-पूर्वसूचना-चेतावनी-चिकित्सा-बृहत्-आँकडा-कृत्रिम-बुद्धि-अनुप्रयोग-प्रयोगशालायाः सह-निर्देशकः प्रोफेसरः हान-जिटियनः मन्यते यत् "अवलोकनेन ज्ञायते यत् एतत् नूतन-कोरोना-संक्रमणस्य सामान्य-शिखरम् अस्ति। अत्र बहु ​​परिवर्तनं नास्ति, अतः चिन्तायाः आवश्यकता नास्ति” इति ।


देशे सर्वत्र सेंटिनल-अस्पतालेषु कोविड्-१९ तथा इन्फ्लूएन्जा-वायरस-सकारात्मकता-दरेषु प्रवृत्तिः

ओमाइक्रोन् उत्परिवर्तनशीलाः प्रबलाः सन्ति, तथा च XDV श्रृङ्खला उत्परिवर्तितानां अनुपातः वर्धमानः अस्ति

यथा यथा प्रकरणानाम् संख्या वर्धते तथा तथा विषाणुप्रजातीनां उत्परिवर्तनं जातम् वा ? चीनी रोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशितसूचनानुसारं जूनमासस्य तुलने जुलैमासे मम देशे स्थानीयप्रकरणेषु नूतनकोरोनावायरसस्य प्रभावीजीनोमक्रमाः सर्वे ओमाइक्रोन उत्परिवर्तिताः आसन्, मुख्याः प्रचलिताः उपभेदाः च जेएन.१ श्रृङ्खलाः आसन् उत्परिवर्तित एवं XDV उत्परिवर्तित उपभेदों की श्रृङ्खला।

संवाददाता दृष्टवान् यत् XDV श्रृङ्खलायाः उत्परिवर्तित-उपभेदानाम् अनुपातः जूनमासे २५.१%-३२.९% तः जुलैमासे ३८.८%-४३.६% यावत् वर्धितः, प्रायः १०% वृद्धिः "तत्र घबराहटस्य आवश्यकता नास्ति, वर्तमानः कोविड्-१९ वायरसः तावत् प्रबलः नास्ति।"

एतत् श्वसनविशेषज्ञैः अपि स्वीकृतम् अस्ति, ग्वाङ्गडोङ्गप्रान्तस्य द्वितीयजनचिकित्सालये श्वसनचिकित्साविभागस्य उपमुख्यचिकित्सकः यान् वेन्सेन् इत्यनेन पत्रकारैः सह उक्तं यत्, “अधुना वयं यदा कदा बहिःरोगीचिकित्सालयेषु कोविड्-१९-रोगिणः सम्मुखीभवन्ति .लक्षणं तुल्यकालिकरूपेण सौम्यम् अस्ति, तेषु मुख्यतया युवानः एव सन्ति न्यूनसंक्रामकः भवति” इति ।

पत्रकार झांग हुआ

चित्रजालस्य स्क्रीनशॉट्