2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य पुरुषबास्केटबॉलदलेन अगस्तमासस्य ११ दिनाङ्के फ्रान्सदेशं पराजितं कृत्वा ओलम्पिकपुरुषबास्केटबॉलक्रीडायाः स्वर्णपदकं प्राप्तम् । अस्मिन् क्रमे जेम्स् अमेरिकनदलस्य शीर्षक्रीडकत्वेन स्वस्य उत्कृष्टं प्रदर्शनं निरन्तरं कृतवान् । यदा कदापि सः अङ्कणे आगमिष्यति तदा दलस्य समग्रशक्तिः महतीं सुधारं प्राप्स्यति। अतः सेमीफाइनल्-अन्तिम-क्रीडासु करी-महोदयस्य दृष्टि-आकर्षकं प्रदर्शनं कृत्वा अपि जेम्स् अद्यापि एम.वी.पी.
क्रीडायाः अनन्तरं जेम्स् न केवलं प्रियः आसीत्, अपितु अस्य ओलम्पिकस्य एम.वी.पी. अन्तिमपक्षस्य अनन्तरं फीबा-संस्थायाः आधिकारिकरूपेण परिणामस्य घोषणा अभवत्, अतः अत्यन्तं निष्ठावान् करी-प्रशंसकाः अपि एतेन परिणामेन आश्वस्ताः भवितुम् अभवन् । यथा पूर्वं जेम्स् इत्यस्य नामाङ्कनस्य कारणं FIBA इत्यस्य कारणं यत् “वयं कन्दुकं पश्यामः” इति ।
अस्मिन् ओलम्पिकक्रीडायां जेम्स् प्रतिक्रीडायां १४.२ अंकाः, ६.८ रिबाउण्ड्, ८.५ असिस्ट् च प्राप्तवान् । यद्यपि अन्तिमपक्षस्य अनन्तरं तस्य स्कोरिंग् करी इत्यनेन किञ्चित् अतिक्रान्तम् तथापि तस्य रिबाउण्ड्, असिस्ट् च अद्यापि दलस्य प्रथमस्थाने आसीत् ।
एतत् अपि १३तमं एमवीपी-ट्रॉफी जेम्स् स्वस्य करियर-मध्ये जित्वा अपूर्वं एमवीपी-ग्राण्ड्-स्लैम्-क्रीडां प्राप्तवान् । तस्य सम्मानेषु ४ अन्तिमेषु बहुमूल्यक्रीडकाः ४ नियमितसीजनस्य एमवीपी च सन्ति एते इतिहासे प्रथमक्रमाङ्कस्य खिलाडयः कृते जॉर्डन्-देशेन सह स्पर्धां कर्तुं प्रमुखाः प्रमाणाः सन्ति । तदतिरिक्तं तस्य ३ आल्-स्टार गेम एमवीपी, १ मिड्-सीजन चॅम्पियनशिप एमवीपी, १ ओलम्पिक एमवीपी च अस्ति ।
आधिकारिक एमवीपी इति नामाङ्कनस्य अतिरिक्तं जेम्स् सर्व-एनबीए-दले चयनं कृत्वा अपि गौरवं प्राप्तवान् । ओलम्पिकपुरुषबास्केटबॉलदलस्य आधिकारिकसर्वश्रेष्ठदले श्रोडरः, करी, जेम्स्, जोकिच्, वुन्बन्यामा च सन्ति । अधुना प्रायः ४० वर्षीयः जेम्स् अद्यापि अमेरिकीदलस्य मूलक्रीडकः आधिकारिकः एमवीपी च अस्ति, यः स्वस्य प्रबलशक्तिं दर्शयति । इतिहासे प्रथमः व्यक्तिः अस्ति, तस्य उपाधिः अर्हति इति न संशयः ।