समाचारं

इटालियन-महिला-वॉलीबॉल-दलेन अमेरिका-देशं ३-० इति स्कोरेन ओलम्पिक-स्वर्णपदकं प्राप्तम्, चीनीय-महिला-वॉलीबॉल-दलस्य ५ स्थानं च प्राप्तम्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे अगस्तमासस्य ११ दिनाङ्के पेरिस्-ओलम्पिक-क्रीडायां महिलानां वॉलीबॉल-प्रतियोगितायाः समाप्तिः अभवत् नवीनतमः युद्धप्रतिवेदनः घोषितः यत् विश्वे प्रथमस्थाने स्थापितं इटालियन-महिला-वॉलीबॉल-दलं रक्षक-विजेतारं पराजयितुं स्वस्य अनिवारणीय-प्रदर्शनस्य उपरि अवलम्बितवान् संयुक्तराज्यसंस्थायाः दलं ३-० इति स्कोरेन प्रथमवारं ओलम्पिकस्वर्णपदकं प्राप्य नूतनः इतिहासः निर्मितः । तस्मिन् एव काले चीनदेशस्य महिलानां वॉलीबॉलदलम् अन्ततः अस्मिन् स्पर्धायां पञ्चमस्थानं प्राप्तवान्, परन्तु दुर्भाग्येन पञ्चसु कठिनयुद्धक्रीडासु क्वार्टर्फाइनल्-क्रीडायां तुर्की-दलेन सह पराजितः

इटालियनदलः विश्वक्रमाङ्कनस्य शीर्षस्थाने दृढतया अस्ति, अमेरिकीमहिलावॉलीबॉलदलः च रक्षक-ओलम्पिकविजेता इति नाम्ना समूहपदे चीनीदलेन सह पराजितः, परन्तु ततः क्रमशः चत्वारि क्रीडाः जित्वा प्रत्यक्षतया अन्तिमपर्यन्तं गतः यद्यपि द्वयोः पक्षयोः सम्मुखीकरणस्य इतिहासे अमेरिकी-दलस्य किञ्चित् लाभः अस्ति तथापि इटली-दलेन अद्यैव द्वौ क्रमशः क्रीडासु विजयः प्राप्तः, यत् दृढं स्पर्धां दर्शयति यत् रक्षकविजेतुः कृते क्रमशः त्रीणि हानिः निवारयितुं सुकरं न भविष्यति

प्रथमे क्रीडने इटालियनदलः सर्वं मार्गं नेतृत्वं कृतवान्, यद्यपि अमेरिकी-महिला-वॉलीबॉल-दलेन तदर्थं यथाशक्ति प्रयत्नः कृतः तथापि अन्तरं संकुचितं कर्तुं असफलम् अभवत् एग्रुः स्वस्य दलस्य नेतृत्वं कृत्वा शक्तिशाली आक्रामकं प्रारब्धवान्, अन्ते इटलीदेशः २५-१८ इति स्कोरेन क्रीडायाः नेतृत्वं कृतवान् । द्वितीयक्रीडायां इटलीदेशः अर्धमार्गे १२-९ अग्रतां प्राप्तवान् ततः २५-२० इति स्कोरेन विजयं प्राप्तवान् । तृतीये क्रीडने अमेरिकनदलस्य प्रदर्शनम् अद्यापि मन्दम् आसीत्, परन्तु इटलीदेशः परिस्थितेः लाभं गृहीत्वा घोरं आक्रमणं प्रारब्धवान्, अन्ते च स्वीप् ३-० इति स्कोरेन सम्पन्नवान्, स्वर्णपदकं च प्राप्तवान्

एवं प्रकारेण इटालियन-दलेन पेरिस्-ओलम्पिक-स्वर्णपदकं विना किमपि पराजयं प्राप्य पौराणिक-अभिलेखः निर्मितः । स्वस्य उपाधिं रक्षितुं असफलस्य अमेरिकनदलस्य द्वितीयस्थानं प्राप्तव्यम् आसीत् । ब्राजील-दलं तुर्की-दलं अभिभूतं कृत्वा तृतीयस्थानं प्राप्तवान्, चीन-महिला-वॉलीबॉल-दलः अन्ततः पञ्चमस्थानं प्राप्तवान्, जापानी-महिला-वॉलीबॉल-दलः च दुःखदं नवमस्थानं प्राप्य नकआउट-परिक्रमे गन्तुं असफलः अभवत्