समाचारं

राष्ट्रियविकाससुधारआयोगेन अन्ये च त्रयः विभागाः "द्वयकार्बन"मानकमापनप्रणाल्याः निर्माणं सुदृढं कर्तुं योजनां जारीकृतवन्तः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव राष्ट्रियविकाससुधारआयोगेन, विपण्यविनियमनार्थं राज्यप्रशासनेन, पारिस्थितिकीपर्यावरणमन्त्रालयेन च संयुक्तरूपेण "कार्बनशिखरस्य तथा कार्बनतटस्थमानकमापनप्रणाल्याः निर्माणस्य अधिकं सुदृढीकरणस्य कार्ययोजना (२०२४-२०२५)" इति जारीकृतम्। (अतः परं "योजना" इति उच्यते)। मानकानां मापनपक्षयोः च "१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं वर्षद्वयम् । विशेषज्ञाः मन्यन्ते यत् एतेन चीनस्य "द्वयकार्बन" नीतिव्यवस्थायाः कार्यान्वयनस्य दृढतया समर्थनं भविष्यति तथा च कार्बनशिखरस्य कार्बनतटस्थतायाः च लक्ष्यं प्राप्तुं ठोसमानकमूलं स्थापितं भविष्यति।

घरेलु “डबलकार्बन” कार्यस्य दृढसमर्थनम्

राष्ट्रियविकाससुधारआयोगस्य प्रभारी प्रासंगिकव्यक्तिः परिचयं दत्तवान् यत् अन्तिमेषु वर्षेषु चीनदेशेन प्रारम्भे समृद्धस्तरयुक्ता विस्तृतव्याप्तियुक्ता मानकव्यवस्था निर्मितवती, मापनमूलं च अधिकं समेकितं कृतम्, येन व्यापकहरितपरिवर्तनस्य त्वरिततायै दृढसमर्थनं प्रदत्तम् आर्थिकसामाजिकविकासस्य। परन्तु चीनस्य "द्वयकार्बन" मानकमापनप्रणाल्याः निर्माणे प्रगतिः अद्यापि पश्चात् अस्ति, केषुचित् महत्त्वपूर्णेषु "द्वयकार्बन" मानकेषु अन्तरालाः सन्ति येषां तत्कालं आवश्यकता वर्तते, तथा च केषुचित् क्षेत्रेषु मानकानां तत्कालं संशोधनस्य आवश्यकता वर्तते

अस्मिन् विषये "योजना" "द्वयकार्बन" मानकानां प्रवर्धनार्थं लक्ष्याणि च स्पष्टीकरोति, यत्र 2024 पर्यन्तं 70 "द्वयकार्बन" राष्ट्रियमानकानि निर्गन्तुं, मूलतः 2025 पर्यन्तं प्रमुखोद्योगानाम् पूर्णकवरेजं प्राप्तुं, उद्यमानाम् कृते, परियोजनानां उत्पादानाञ्च कृते त्रि-एक-मानक-प्रणाली मूलतः निर्मितवती अस्ति, तथा च १०० उद्यमाः, उद्यान-कार्बन-उत्सर्जन-प्रबन्धन-मानकीकरण-पायलट् च स्थापिताः सन्ति