समाचारं

सूचोव सिक्योरिटीज इत्यनेन शान्जिन् इन्टरनेशनल् इत्यस्य क्रय रेटिंग् दत्तम्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ वार्ता, .सूचोव सिक्योरिटीज इत्यनेन अगस्तमासस्य ११ दिनाङ्के शोधप्रतिवेदनं जारीकृतं यत् तया शान्जिन् इन्टरनेशनल् (000975.SZ) इत्यस्मै क्रयरेटिङ्ग् दत्तम् इति। रेटिंग् इत्यस्य मुख्यकारणानि सन्ति : १) कम्पनीयाः प्रचुरं संसाधनभण्डारः अस्ति तथा च आधिकारिकतया विदेशविन्यासस्य आरम्भार्थं नामिबियादेशे ओसिनो कम्पनीं अधिग्रहणस्य योजना अस्ति २) कम्पनी निजीप्रणाल्याः राज्यस्वामित्वयुक्ते उद्यमे परिणता अस्ति, तथा च शाण्डोङ्गः स्वर्णसमूहः कम्पनीयाः भण्डारं उत्पादनं च वर्धयितुं सामरिकलक्ष्यं प्राप्तुं च कार्यभारं स्वीकृतवान् अस्ति कम्पनीयाः सुवर्णव्यापारः अत्यन्तं एकाग्रः अस्ति, सुवर्णस्य मूल्यवृद्ध्या पूर्णतया लाभः भवति ५) संयुक्तराज्यसंस्थायाः दीर्घकालीनऋणानुपातस्य वृद्धिः प्रभावी अस्ति सुवर्णस्य उपरि धक्कायितुं प्रमुखं ऊर्ध्वगामिचक्रं आरभ्यते। जोखिमचेतावनी : अमेरिकी-डॉलरस्य सुदृढीकरणस्य कारणेन कम्पनी-सम्पत्त्याः विलयस्य अधिग्रहणस्य च जोखिमः अपेक्षितापेक्षया न्यूनः भवति केन्द्रीयबैङ्काः सुवर्णक्रयणं स्थगयन्ति।

प्रत्येकं शीर्षकं (nbdtoutiao)——

(संवाददाता झाङ्ग ज़िवेई) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता