समाचारं

उद्योगस्य "मुख्ययुद्धक्षेत्रं" प्रविश्य बृहत् मॉडलैः सह विजयस्य सम्भावनाः काः सन्ति?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् एव मम देशस्य बृहत् आदर्श-उद्योगः तीव्रगत्या विकसितः, विशेषतः औद्योगिक-परिदृश्याः बृहत्-माडल-अनुप्रयोगानाम् कृते नील-सागरः अभवन् |. २०२४ तमे वर्षे विश्वकृत्रिमबुद्धिसम्मेलने तथा कृत्रिमबुद्धिवैश्विकशासनस्य उच्चस्तरीयसम्मेलने विमोचितः "चीन ए.आइ.-बृहत्-माडल-औद्योगिक-अनुप्रयोग-सूचकाङ्कः (२०२४)" दर्शयति यत् औद्योगिकक्षेत्रे पाठ-जनने घरेलु-शीर्ष-बृहत्-माडलस्य सटीकता प्रतिस्पर्धात्मका अभवत् , परन्तु गणितस्य कौशलं अद्यापि सुधारयितुम् आवश्यकम् अस्ति। उद्योगस्य "मुख्ययुद्धक्षेत्रे" बृहत् आदर्शाः कथं कार्यं कुर्वन्ति ?

सम्पूर्णे श्रृङ्खले अनुप्रयोग-अन्वेषणस्य विस्तारं कुर्वन्तु

सम्प्रति मम देशे ४१ प्रमुखाः औद्योगिकवर्गाः, २०७ मध्यमवर्गाः, ६६६ लघुवर्गाः च सन्ति, येषु संयुक्तराष्ट्रसङ्घस्य औद्योगिकवर्गीकरणे सर्वाणि औद्योगिकवर्गाणि सन्ति ५०० औद्योगिकप्रकारेषु मम देशस्य ४०% अधिकाः उत्पादाः उत्पादनस्य दृष्ट्या विश्वे प्रथमस्थाने सन्ति, यत्र व्यापकः, प्रचुरः, विशालः च इति अद्वितीयलाभाः सन्ति २०२३ तमे वर्षे मम देशस्य निर्माण-उद्योगस्य समग्र-परिमाणं १४ वर्षाणि यावत् क्रमशः विश्वे प्रथमस्थानं प्राप्स्यति ।

विशालः औद्योगिकपरिमाणः बृहत् औद्योगिकप्रतिमानानाम् कार्यान्वयनार्थं उर्वरभूमिं प्रदाति ।

Tencent Research Institute द्वारा प्रकाशितं "औद्योगिकबृहत् मॉडल् अनुप्रयोगप्रतिवेदनम्" (अतः परं "रिपोर्ट्" इति उच्यते) दर्शयति यत् मम देशस्य उद्योगः डिजिटलीकरणात् बुद्धिमान्, तथा च बृहत् मॉडल्, तेषां उत्तमसमझः, जननम्,... generalization capabilities, have become औद्योगिकबुद्धेः प्रवर्धनस्य प्रमुखबलं कृत्रिमबुद्धेः उद्योगस्य च एकीकरणाय नूतनस्थानं विस्तारयितुं अपेक्षितम् अस्ति।