समाचारं

ग्रीष्मकालीनपर्यटनं तापयति, किङ्घाई-तिब्बतरेलवे इत्यस्य तिब्बतात् अन्तः बहिः च प्रचलन्तः रेलयानानि प्रतिदिनं नूतनं उच्चतां प्राप्नुवन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः (१० अगस्त) चीनरेलवे किङ्घाई-तिब्बतसमूहकम्पनी लिमिटेड् इत्यस्मात् संवाददातृभ्यः ज्ञातं यत् यथा यथा तिब्बतदेशं प्रति ग्रीष्मकालीनपर्यटनं निरन्तरं तापयति तथा तथा किङ्ग्हाई-तिब्बतरेलवे क्रमशः शीनिङ्ग्तः ल्हासापर्यन्तं निर्धारितयात्रीरेलानां २ युग्मानां आयोजनं कृतवान् अस्ति on the basis of running 6 pairs of scheduled passenger trains गोलमुद्तः ल्हासापर्यन्तं यात्रीरेलानां एकं युग्मम् अस्ति, ।तिब्बततः बहिः च यात्रिकयानानां कुलयुग्मानां संख्या प्रारम्भिकेषु दिनेषु ३ युग्मानां युग्मानां ९ युग्मानां अभिलेखात्मकं उच्चतमं यावत् वर्धिता अस्ति ।

तस्मिन् एव काले रेलविभागेन "Tianlu Gesanghua" ब्राण्ड्-तत्त्वानि यात्रिकसेवानां, परिवहनसङ्गठनस्य, सुरक्षा-उत्पादनस्य च सम्पूर्णप्रक्रियायां एकीकृत्य इलेक्ट्रॉनिकटिकटं, मुखपरिचयः, अन्तर्जाल-आदेशः, चाङ्गक्सिङ्ग-संहिता, तथा यात्रिकाणां कृते उष्णसुलभयात्रासेवाः प्रदातुं मोबाईल-भुगतानम्।

यदा किङ्घाई-तिब्बत-रेलमार्गस्य गेल-खण्डः २००६ तमे वर्षे जुलै-मासस्य प्रथमे दिने कार्यान्वितः अभवत्, तदा आरभ्य तिब्बत-देशात् बहिः च सर्वेषां जातीयसमूहानां जनानां, पर्यटकानां च मुख्ययानसाधनं जातम् अवगम्यते यत् जुलै-मासस्य प्रथमदिनात् अगस्त-मासस्य १० दिनाङ्कपर्यन्तं किङ्घाई-तिब्बत-रेलमार्गेण कुलम् २८१ अतिरिक्तयात्री-रेलयानानि तिब्बत-देशात् बहिः च संचालिताः सन्ति, येषु ४२०,००० तः अधिकाः यात्रिकाः तिब्बत-देशात् बहिः च वहन्ति (मुख्यालयस्य संवाददाता वाङ्ग शुओ, मा वेन्हुई च)

(CCTV News Client) ९.

प्रतिवेदन/प्रतिक्रिया