"Micro Feature·Society and Life" कोरियादेशस्य खाद्यवितरणमञ्चः खाद्यवितरणार्थं रोबोट्-इत्यस्य उपयोगं करिष्यति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Sinhua News Agency Micro Feature] दक्षिणकोरियादेशस्य खाद्यवितरणमञ्चेन ९ दिनाङ्के उक्तं यत् अस्मिन् वर्षे राजधानी सियोल् तथा परितः नगरेषु भोजनं वितरितुं रोबोट् इत्यस्य उपयोगं करिष्यति।
योन्हाप् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् अस्य खाद्यवितरणमञ्चस्य नाम बाएमिन् अस्ति तथा च "एलिगेण्ट् ब्रदर्स्" इति कम्पनीयाः सम्बद्धम् अस्ति, अतः एतत् विमानस्थानकेषु, बृहत्कार्यालयभवनेषु, अपार्टमेण्टभवनेषु, उद्यानेषु इत्यादिषु स्थानेषु रोबोट् खाद्यवितरणसेवानां परीक्षणं कुर्वन् अस्ति परीक्षणस्थलानि सियोलदेशे केन्द्रीकृतानि सन्ति ।
"एलिगेन्स् ब्रदर्स्" इत्यनेन ९ दिनाङ्के एकस्मिन् वक्तव्ये उक्तं यत् मञ्चस्य खाद्यवितरणरोबोट् "डिली" इत्यनेन अद्यैव कोरिया रोबोट् उद्योगप्रवर्धनसंस्थायाः सुरक्षाप्रमाणपत्रं प्राप्तम् अस्ति तथा च वर्षस्य अन्तः एव तस्य उपयोगे स्थापनस्य अपेक्षा अस्ति। परन्तु कम्पनी रोबोट्-सङ्ख्यां न प्रकटितवती, न च परिनियोजनस्य समयसूची ।
योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरिया विश्वस्य बृहत्तमेषु टेकआउट् मार्केटेषु अन्यतमः अस्ति, यत् सियोल इत्यादिषु प्रमुखनगरेषु उच्चजनसंख्याघनत्वेन, उच्चस्मार्टफोनप्रवेशदरेण च सम्बद्धम् अस्ति दक्षिणकोरियादेशे ६०% विपण्यभागः बाएमिन् खाद्यवितरणमञ्चः इति मन्यते । (अन्त) (याङ्ग शुयी) ९.