कुन्मिङ्ग् होङ्गे गायनसमूहः मलेशियादेशस्य नेगेरी सेम्बिलान्-नगरे प्रदर्शनं करोति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, कुआलालम्पुर, ११ अगस्त (सम्वादकः चेन् युए) १० दिनाङ्के सायं कुन्मिङ्ग् होङ्गे बालकबालिकानां कोरसः चीन-मलेशिया-देशयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति विषयेण प्रदर्शनं कृतवान् सेरेम्बन् चीनी माध्यमिक विद्यालय, नेगेरी सेम्बिलान्, मलेशिया। नेगेरी सेम्बिलान् चीनी सभाभवनस्य अध्यक्षः हुआङ्ग जुण्टाङ्गः अवदत् यत् सेम्बिलान् चीनी सभायाः एतत् आयोजनं अस्याः आशायाः कृते आयोजितम् यत् नेगेरी सेम्बिलान्-नगरस्य जनाः चीनीयसंस्कृतेः अधिकव्यापकं अवगमनं कर्तुं शक्नुवन्ति, द्वयोः स्थानयोः मध्ये आदानप्रदानं च प्रवर्धयितुं शक्नुवन्ति इति।
तस्मिन् दिने प्रदर्शनस्य समये होङ्गे-गानसमूहेन अनेकानि गीतानि प्रस्तुतानि, विशेषतः "अश्व" इति विषयेण सह गीतस्य मिश्रणं, यत् प्रेक्षकाणां मध्ये अतीव लोकप्रियम् आसीत्, तस्य स्पष्टस्वरस्य, विस्तृतपरिधिना, सुन्दरस्य ध्वनिगुणवत्तायाः च सह, पुनः पुनः विजयः प्राप्तः घटनास्थले सहस्राधिकदर्शकानां प्रशंसा। मलेशिया-देशस्य, नेगेरी-सेम्बिलान्-देशस्य च स्थानीयकलासमूहाः अपि अस्मिन् एव मञ्चे अद्भुतानि प्रदर्शनानि प्रस्तुतवन्तः, येषु मलेशियादेशस्य विभिन्नजातीयसमूहानां विविधसंस्कृतीनां प्रदर्शनं कृतम्
गायनसमूहः प्रदर्शनं करोति। रिपोर्टरः चेन् युए इत्यस्य चित्रम्
हुआङ्ग जुण्टाङ्ग (दक्षिणतः तृतीयः) गायनसमूहस्य नेतारेण सह स्मृतिचिह्नानां आदानप्रदानं करोति । रिपोर्टरः चेन् युए इत्यस्य चित्रम्
मलेशियादेशस्य चीनीयसभाभवनसङ्घस्य कार्यवाहकः अध्यक्षः लिन् जियाक्वान् राष्ट्रपतिगोह थियेन् चुएन् इत्यस्य भाषणं पठितवान् यत् रेडलीफ् कोरसः तृतीयवारं मलेशियादेशं प्रदर्शनार्थं आगतः, विशेषतः यदा प्रथमवारं प्रदर्शनं कृतवान् मलेशियादेशे २०१३ तमे वर्षे नेगेरी सेम्बिलान् इत्यत्र आसीत् अद्भुतं प्रदर्शनं ददातु। सः अवदत् यत् एतत् पूर्णतया प्रतिबिम्बयति यत् "सहस्रमाइल" प्रगतिः मलेशिया-चीनयोः मध्ये आदानप्रदानेन अन्तिमेषु वर्षेषु विभिन्नक्षेत्रेषु कृता अस्ति।
हुआङ्ग जुण्टाङ्गः अवदत् यत् नेगेरी सेम्बिलान् हुआताङ्गः चीनीयसंस्कृतेः उत्तराधिकारस्य रक्षणस्य च विषये सर्वदा ध्यानं दत्तवान् अस्ति अन्तिमेषु वर्षेषु नेगेरी सेम्बिलान् चीनदेशश्च अधिकाधिकं निकटतां प्राप्तवन्तौ तथा च सांस्कृतिक आदानप्रदानं सक्रियम् अस्ति सः आशास्ति यत् अस्य प्रदर्शनस्य माध्यमेन विभिन्नेभ्यः विशेषता संस्कृतिः चीनदेशस्य केचन भागाः नेगेरी सेम्बिलान्-नगरस्य जनानां कृते अधिकं परिचिताः भविष्यन्ति ।
तस्मिन् दिने मलेशियादेशे चीनदूतावासस्य मन्त्रिपरामर्शदाता मा कुइहोङ्ग इत्यादयः प्रदर्शने उपस्थिताः आसन् ।
१९८८ तमे वर्षे होङ्गे-गानसमूहस्य स्थापना अभवत्, चीनदेशे विश्वे च अनेकेषु स्पर्धासु उत्कृष्टं परिणामं प्राप्तवान् । (उपरि)