अशान्तिः वर्धते तथा च सर्वकारस्य धनं नास्ति नूतनं ब्रिटिशसर्वकारं कथं जीविष्यति दङ्गाः प्रचलन्ति, सर्वकारस्य शिरोवेदना च अस्ति।
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कार्यभारं स्वीकृत्य केवलं पूर्णमासस्य अनन्तरं नूतनं ब्रिटिशसर्वकारं पूर्वमेव शिरोवेदनाया: पीडितं वर्तते। अधुना एव यूके-देशे अनेकेषु स्थानेषु बृहत्-प्रमाणेन आप्रवास-विरोधी-विरोधाः प्रवृत्ताः, आप्रवास-विषयः पुनः ध्यानस्य केन्द्रं जातः, अतः ब्रिटिश-सर्वकारः तस्य निवारणाय संघर्षं कुर्वन् अस्ति तदतिरिक्तं, लेबर-पक्षस्य आगमनानन्तरं शक्ति, तया ज्ञातं यत् सार्वजनिकवित्तस्य २० अरब-पाउण्ड्-अन्तरम् अस्ति...
उष्णतायाः अशान्तिस्य, अनवधानस्य आप्रवासस्य विषयस्य, दुर्बलवित्तीयस्थितेः च सम्मुखे प्रधानमन्त्रिणा स्टारमरस्य नेतृत्वे लेबरसर्वकारः कथं प्रतिक्रियां दास्यति?
७ दिनाङ्के ब्रिटिशपुलिसः भयंकरशत्रुस्य सम्मुखीभूय मूलतः तस्मिन् दिने निर्धारितस्य १०० तः अधिकानां सुदूरदक्षिणपक्षीयसभानां प्रतिक्रियायै बहुषु स्थानेषु पुलिसबलं नियोजितवान् एताः सभाः वर्षापेक्षया अधिकं उच्चैः समाप्ताः । इदानीं बर्मिन्घम्, लण्डन्, ब्राइटन् इत्यादिषु नगरेषु सहस्राणि जातिवादविरोधिनः आन्दोलनकारिणः शरणार्थिभिः सह एकतां दर्शयन्ति स्म । परन्तु मीडियाविश्लेषणेन ज्ञायते यत् "१३ वर्षेषु गम्भीरतमः" इति उच्यमानः अयं दङ्गा अद्यापि निरन्तरं भवितुं शक्नोति ।
वायव्ये इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे २९ जुलै दिनाङ्के छूरेण आक्रमणेन एतस्य दङ्गानां उत्पत्तिः अभवत् ।प्राथमिकविद्यालयस्य नृत्यवर्गे १७ वर्षीयः पुरुषः संदिग्धः आक्रमणं कृत्वा त्रयः बालकाः मृताः अन्ये च बहवः घातिताः घटनायाः अनन्तरं सामाजिकमाध्यमेषु हत्यारस्य परिचयस्य विषये मिथ्यासूचनाः प्रचलितुं आरब्धाः, यत्र सः शरणार्थी इति अफवाः अपि सन्ति, यः २०२३ तमे वर्षे नौकायाः माध्यमेन यूके-देशम् आगतः तदनन्तरं लण्डन्, लिवरपूल्, ब्रिस्टल्, हल्, म्यान्चेस्टर इत्यादिषु स्थानेषु विरोधान्दोलनानि अभवन्, ये क्रमेण हिंसकदङ्गासु परिणताः । केचन दङ्गाकाराः शरणार्थीनां आतिथ्यं कुर्वतां होटेलानां, दुकानानां च क्षतिं कृतवन्तः, पुलिस-आक्रमणं कृतवन्तः, पुलिस-काराः च दग्धवन्तः ।
यद्यपि पश्चात् पुलिसैः पुष्टिः कृता यत् १७ वर्षीयः बालकः वेल्स-राजधानी-कार्डिफ्-नगरे जन्म प्राप्तवान्, तस्य मातापितरौ रवाण्डा-देशस्य आसन्, तथापि दङ्गाः शान्ताः न अभवन्
ब्रिटिशसर्वकारेण ५ दिनाङ्के आपत्कालीनसमागमः कृतः ततः परं प्रधानमन्त्री स्टारमरः अवदत् यत् ब्रिटेनदेशः स्वस्य पुलिसबलं सुदृढं करिष्यति, अपराधिनां च आपराधिकरूपेण अनुसरणं करिष्यति इति। प्रधानमन्त्रिकार्यालयस्य प्रवक्ता विज्ञप्तौ उक्तवान् यत् ब्रिटिशन्यायालयाः यथाशीघ्रं उपविष्टस्य समयं विस्तारयितुं शक्नुवन्ति येन दङ्गानां भागिनः यथाशीघ्रं दण्डः प्राप्नुयात् इति।
पूर्वनिर्वाचनप्रचारकाले लेबरपार्टी सामाजिकसुरक्षासुधारं गम्भीरहिंसापराधानां आर्धं न्यूनीकरणं च यूके-देशस्य पुनर्निर्माणार्थं स्वस्य "पञ्चमिशनेषु" अन्यतमं इति सूचीकृतवान् एतत् आकस्मिकं तूफानं नूतनसर्वकारस्य कृते अन्यां समस्यां योजयति - अपर्याप्तं कारागारक्षमता। अशान्तिः उत्पन्नस्य अनन्तरं न्यायमन्त्री हाइडी अलेक्जेण्डर् इत्यनेन उक्तं यत् विगतसप्ताहे गृहीतानाम् संख्यायाः सामना कर्तुं सर्वकारः खलु अतिरिक्तकारागाराणि उद्घाटयति।
तदतिरिक्तं केचन ब्रिटिश-सांसदाः हिंसायाः प्रचारार्थं ऑनलाइन-सामाजिक-मञ्चानां आलोचनां कृतवन्तः । ब्रिटिश-सुदूरदक्षिणपक्षः अन्तिमेषु वर्षेषु सामाजिकमाध्यमेषु शरणार्थीनां आतिथ्यं युक्तानां होटेलानां सूचीं साझां कृतवान् अस्ति । जनसमूहस्य आक्रमणस्य एकं लक्ष्यं एकं होटलम् आसीत् यत्र ब्रिटिशसर्वकारे अवैधप्रवासिनः निवसन्ति । आपराधिकसामग्रीणां शीघ्रप्रतिक्रिया सुनिश्चित्य यूके-सर्वकारः सम्प्रति सामाजिकमाध्यममञ्चैः सह संवादं कुर्वन् अस्ति ।
आप्रवासनस्य विषयः केन्द्रस्थानं प्राप्नोति
विश्लेषकाः सूचितवन्तः यत् यूके-देशे अद्यतन-दङ्गानां द्रुतगत्या किण्वनं भवति इति कारणस्य भागः अस्ति यत् केचन ब्रिटिश-जनाः अभिजात-समूहाः च वर्तमान-सामाजिक-कठिनतानां केषाञ्चन कारणात् आप्रवास-विषयाणां दोषं ददति, येन अफवाः प्रसारणे इन्धनं योजितम् |.
बीबीसी-संस्थायाः अनुसारं केचन जनाः ये प्रारम्भे विरोधेषु भागं गृहीतवन्तः ते केवलं आप्रवासनविषयेषु वक्तुं इच्छन्ति स्म, परन्तु ते न अपेक्षितवन्तः यत् शान्तिपूर्णाः प्रदर्शनाः "बर्बर"हिंसायाम् परिणमन्ति इति
ब्रिटिश-आतङ्कवाद-विरोधी-अधिकारी नील-बासु-इत्यनेन उक्तं यत्, दङ्गानां समये काश्चन हिंसाः "रेखां लङ्घितवन्तः" इति । द्वेषपूर्ण-उग्रवाद-सम्बद्धेषु नियमेषु लूपहोल्-स्थानानि सन्ति, येषां निरोधः करणीयः, विशेषतः सुदूरदक्षिणपक्षीय-तत्त्वानां दङ्गान् प्रेरयितुं, अराजकतां जनयितुं च निवारयितुं
फ्रान्स् मार्गेण यूके-देशं प्रति अवैधप्रवासिनः तस्करीं कुर्वन्ति इति घटना अन्तिमेषु वर्षेषु अधिकाधिकं गम्भीरा अभवत् । ब्रिटिशगृहकार्यालयस्य रक्षामन्त्रालयस्य च आँकडानुसारं जूनमासस्य अन्ते यावत् अस्मिन् वर्षे १३,००० तः अधिकाः अवैधप्रवासिनः आङ्ग्लचैनलम् पारं कृत्वा यूके-देशं गतवन्तः, एषा संख्या चतुर्वर्षीयं उच्चतमं स्तरं प्राप्तवती अस्ति
अवैधप्रवासीनां पुनर्वासः च महत् व्ययः भवति। २०२३ तमस्य वर्षस्य यूके-सर्वकारस्य अनुमानानुसारं यूके-देशे अवैध-प्रवासिनः होटेल-वासस्य व्ययः प्रतिदिनं प्रायः ६० लक्षं पाउण्ड्-रूप्यकाणि भविष्यति । केचन दक्षिणपक्षीयराजनेतारः आप्रवासनविषये प्रचारं कुर्वन्ति, राजनैतिकलाभाय सामान्यजनानाम् भावनां प्रज्वालयन्ति च।
पूर्वं यदा जॉन्सन् ब्रिटिश-प्रधानमन्त्री आसीत् तदा सः "रवाण्डा-योजना" आरब्धवान्, यत् २०२२ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् परं यूके-देशम् आगतानां अवैध-प्रवासीनां आफ्रिका-देशं रवाण्डा-देशं प्रति निर्वासनं, तदनुरूपं धनं रवाण्डा-देशाय प्रदातुं च आसीत् अस्याः योजनायाः समर्थनं जॉन्सन्-महोदयस्य उत्तराधिकारिणौ ट्रस्-सुनक्-इत्येतयोः कृते अस्ति, परन्तु यूके-देशे विदेशेषु च व्यापकविरोधस्य सामनां करोति । लेबरपार्टी सत्तां प्राप्तमात्रेण योजनां त्यक्तवती ।
“राजस्ववर्धनं व्ययस्य न्यूनीकरणं च” इति दुविधा ।
आङ्ग्लसर्वकारः अपि वित्तक्षयस्य समस्यायाः सम्मुखीभवति । श्रमस्य अन्तःस्थैः जुलैमासस्य अन्ते प्रकटितं यत् मूल्याङ्कनेन ब्रिटिशसार्वजनिकवित्तक्षेत्रे २० अरबपाउण्ड्-रूप्यकाणां अन्तरं ज्ञातम् । प्रधानमन्त्रिणः स्टारमरस्य कार्यालयेन वर्तमानं ब्रिटिशवित्तं "दिवालिया", "भग्नं" च इति वर्णितम् । ब्रिटिशकोषः २८ जुलै दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् वित्तघातस्य दोषं कन्जर्वटिवपक्षस्य नेतृत्वे पूर्वसर्वकारे दत्तवान् यत् "कठिनओष्ठप्रतिबद्धतायाः श्रृङ्खलायाः परिणामेण अस्मिन् वर्षे अरबौ पाउण्ड्-रूप्यकाणां बजटस्य अतिक्रमणं जातम्" इति
ब्रिटिश-कोषस्य कुलपतिः राचेल् रीव्स् इत्यनेन २९ जुलै दिनाङ्के “राजस्वं वर्धयितुं व्ययस्य न्यूनीकरणाय च” सुधारस्य उपायानां श्रृङ्खलायाः घोषणा कृता । ब्रिटिशमाध्यमेन सह साक्षात्कारे सा अवदत् यत् अस्मिन् वर्षे अक्टोबर्-मासस्य अन्ते प्रारब्धस्य बजट-विधेयकस्य कर-वृद्धिः भविष्यति। विश्लेषकाः सूचितवन्तः यत् श्रमिकदलस्य कार्यभारग्रहणानन्तरं प्रथमे बजटे सम्भाव्यकरवृद्धौ पूंजीलाभकरः, उत्तराधिकारकरः, नगरपालिकाकरः इत्यादयः सन्ति।
लेबर-सर्वकारस्य आरोपानाम् प्रतिक्रियारूपेण पूर्ववित्तमन्त्री जेरेमी हन्ट् इत्यनेन प्रतिक्रिया दत्ता यत् पूर्वसर्वकारस्य विशालवित्तघातस्य विषये आरोपाः मिथ्या सन्ति, लेबरसर्वकारः भविष्ये करवृद्धेः मार्गं प्रशस्तं कर्तुं प्रयतते इति
राष्ट्रीयसांख्यिकीयकार्यालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते सकलघरेलूत्पादस्य ९९.५% इत्यस्य बराबरम् आसीत् ।
विश्लेषकाणां मतं यत् करवर्धनेन व्ययस्य न्यूनीकरणेन च ब्रिटिशजनानाम् व्यवसायानां च उपरि पूर्वमेव भारी करभारः अधिकः भविष्यति, दुर्बलसार्वजनिकसेवाः, मन्दसार्वजनिकनिवेशः च अधिकं दुर्गतिम् अवाप्नोति, ब्रिटिशसर्वकारः च दुविधायाः सामनां करोति
लण्डन्-विद्यालयस्य अर्थशास्त्र-राजनीतिविज्ञानस्य यूरोपीय-अध्ययन-संस्थायाः प्राध्यापकः इयान् बर्ग् इत्यस्य मतं यत् राजकोष-घात-समस्यायाः समाधानार्थं ब्रिटिश-सर्वकारेण आर्थिक-वृद्धेः वृद्धिः सुनिश्चित्य उपायाः अन्वेष्टव्याः, यथा जन-वृद्धिः निवेशं कर्तुं तथा च आधारभूतसंरचनासुधारं कर्तुं यत् अधिकं विकासं आनेतुं शक्नोति। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्
"Xihai Metropolis Daily" (पृष्ठ B14 on August 9, 2024: विश्व · ध्यान)
स्रोतः - Xihai महानगर दैनिक