"कदाचित् अहं प्रेमीम् अन्विष्यामि।"
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीयक्रीडकः झाङ्ग युफेई अस्मिन् ओलम्पिकक्रीडायां कुलम् ६ पदकानि, १ रजतपदकानि, ५ कांस्यपदकानि च प्राप्तवती, सा स्वस्य करियरे १० ओलम्पिकपदकानि प्राप्तवती, चीनीय ओलम्पिकदलस्य इतिहासे सर्वाधिकं पदकं प्राप्तवती अस्ति सा एकस्मिन् साक्षात्कारे अवदत् यत् अस्य ओलम्पिकस्य अनन्तरं सा आशास्ति यत् सः विरामं कृत्वा बहुवर्षपर्यन्तं तरणजीवनं परिवर्तयिष्यति यत् "अहं भिन्नं जीवनानुभवं प्रयतितुं इच्छामि, कदाचित् प्रेमीम् अन्वेष्टुम् इच्छामि, अपि च महाविद्यालयं गत्वा बहिः गन्तुम् इच्छामि । यात्रा।"
अस्मिन् वर्षे झाङ्ग युफेई २६ वर्षीयः अस्ति, सा प्रेमिणं अन्विष्यति वा महाविद्यालयं गच्छति वा, सा अद्यापि योग्यवयसि अस्ति, बहुजनानाम् अपेक्षया पश्चात् अपि। सा खलु वर्षेषु तरणं बहु समर्पितवती, अधुना सामान्यजीवनस्य लयं पुनः प्राप्तुं समयः अस्ति ।
यदा क्रीडकाः कैमरेण सम्मुखीभवन्ति तदा ते स्वस्य निजजीवनं दर्शयन्ति, स्वस्य व्यक्तिगतविचारं च प्रकटयन्ति, एतस्य स्पर्धायाः एव बहु सम्बन्धः नास्ति, परन्तु एतेन तेषां शिथिलः सामान्यजनाः च भवितुम् प्रयत्नस्य इच्छा दृश्यते
क्रीडकानां एषः स्वभावः वस्तुतः सामान्यजनानाम् क्रीडास्पर्धायाः, क्रीडाक्षमतायाः च अवगमनेन सह प्रतिध्वनितुं शक्नोति । यथा, महिलानां १०० मीटर् भृङ्गस्य अन्तिमस्पर्धायां कांस्यपदकं प्राप्य झाङ्ग युफेई अश्रुपातं कृतवती, ततः "युफेई, मा रोदितु" इति विषयः उष्णतया अन्वेषितः आसीत्
एषः पार्श्वे स्थितायाः बालिकायाः सान्त्वना इव स्वरः अस्मिन् क्षणे प्रेक्षकाणां क्रीडकानां च सम्बन्धः मित्राणां सदृशः अधिकः अस्ति ।एकदा क्रीडकस्य प्रतिबिम्बं शिथिलं सामान्यं च भवति तदा प्रेक्षकाः अपि एतत् संकेतं गृह्णन्ति, ते च क्रीडकेन सह अधिकसमानपदे वार्तालापं करिष्यन्तितथा च वातावरणस्य एषा शिथिलता क्रीडकानां प्रेक्षकाणां च कृते साधु वस्तु अस्ति - क्रीडकाः अधिकं शिथिलाः सन्ति, प्रेक्षकाः अधिकं शान्तिपूर्णाः भविष्यन्ति, तथा च मैदानस्य प्रदर्शनार्थं अधिकं अनुकूलं भविष्यति।
एतादृशानि बहूनि उदाहरणानि सन्ति । यथा : क्वान् होङ्गचान् पुतलीभिः सह स्वस्य प्रेम्णः कोऽपि रहस्यं न करोति, गुडियाभिः पूर्णं पृष्ठपुटं लम्बयति, अपि च मीडियाभ्यः स्वस्य प्रियपुतलीनां नामानि व्याख्यायते वु यान्नी स्वस्य उत्तम-परिचय-चित्रेभ्यः न लज्जते... एते सर्वे दर्शयन्ति तेषु प्रत्येकस्य विशिष्टता आयुवर्गस्य अनुरूपं मानसिकता व्यक्तित्वं च तेषां लोकप्रियलक्षणं प्रतिबिम्बयति ।
यदि जनाः सम्यक् अवलोकयन्ति तर्हि ते पश्यन्ति यत् एतत् "साधारणं" "यातायातगुप्तशब्दः" अभवत् । क्रीडकः यथा यथा "सामान्यः" भवति तथा तथा अधिकाः जनाः तस्य विषये वदन्ति । एतेन ज्ञायते यत् ये क्रीडकाः स्वस्य साधारणपक्षं दर्शयन्ति ते अधिकाधिकं जनानां सह सम्बद्धाः भवन्ति, जनाः च चर्चायां असंख्यक्रीडकान् विमोहयन्ति अपरं तु .एते क्रीडकाः अपि नूतनं आकर्षणं प्राप्नुवन्ति ते अधिकं स्वतन्त्राः, स्वतन्त्राः, सुलभाः च सन्ति, तथा च क्रीडकानां विषये जनानां कल्पनायाः अनुरूपाः अधिकं भवन्ति - उत्तमक्रीडकानां स्वभावः अनिरोधः भवितुमर्हति।
अवश्यं यदि क्रीडकाः सामान्यजनानाम् इव यथार्थतया जीवितुं इच्छन्ति तर्हि तेषां प्रेक्षकाणां समर्थनस्य अपि आवश्यकता भवेत् । यथा झाङ्ग युफेई महाविद्यालयं गत्वा यात्रां कर्तुम् इच्छति तथा जनाः तां आशीर्वादं दातव्यं न तु बाधितुम्। पूर्वं केचन दर्शकाः "मुख्यशिक्षकाः" इव क्रीडकानां व्यवहारे अतीव कठोरः उपयोगितावादी च आसन् । यदा क्रीडकाः स्वजीवनस्य केचन पक्षाः दर्शयन्ति येषां क्रीडायाः सह किमपि सम्बन्धः नास्ति तदा "अहं विचलितः अस्मि" "भवन्तः किमर्थं सम्यक् प्रशिक्षणं न कुर्वन्ति" इत्यादीनि टिप्पण्यानि सर्वदा नेटिजन्स्-जनाः भवन्ति
परन्तु प्रेक्षकाः अपि अवगन्तुं अर्हन्ति यत् क्रीडकानां अपि साधारणजीवनं जीवितुं अधिकारः, इच्छा अपि अस्ति । प्रेक्षकाणां चिन्ता तेषां परिणामाः पदकाः च सन्ति, परन्तु तेषां सम्पूर्णं जीवनं सम्मुखीभवितव्यम् ।ते स्वइच्छानुसारं स्वजीवनं वर्णयितुम् इच्छन्ति, जनानां अपि अस्य विषये अधिका सहानुभूतिः, अवगमनं च भवेत् ।
वस्तुतः क्रीडकाः साधारणजनानाम् इव अधिकं भवन्ति, तेषु अतिरिक्ताः प्रेरणादायकाः तत्त्वानि अपि सन्ति, ये क्रीडायाः भावनां बहिः अधिकतया विकीर्णं कर्तुं शक्नुवन्ति: क्रीडकाः असाधारणाः भवितुम् न जायन्ते, ते केवलं साधारणाः जनाः सन्ति ये अधिकं परिश्रमं कुर्वन्ति, अधिकं परिश्रमं कुर्वन्ति च साधारणाः वयं पश्यामः these , अवश्यं च अधिकं शक्तिशाली भविष्यति।
स्रोतः - रेड स्टार न्यूज