2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, १२ अगस्त (गुओक्सुआन्) अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये यदा चीनीयतारका ली वेन्वेन् पेरिस् ओलम्पिकक्रीडायां महिलानां ८१ किलोग्रामतः ततः अधिकभारउत्थापनविजेतृत्वं प्राप्तवती तदा चीनीयभारउत्थापनदलः ५ स्वर्णपदकैः सफलतया समाप्तवान्। अन्तर्राष्ट्रीयक्रीडाजगति यत्र बहवः नायकाः स्पर्धां कुर्वन्ति, तत्र केचन दलाः स्वस्य प्रबलबलस्य, स्वर्णपदकसूचौ दीर्घकालीनैकाधिकारस्य च कारणेन "स्वप्नदलस्य" प्रतिष्ठां प्राप्तवन्तः
१० दिनाङ्के आयोजितस्य पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां १० मीटर् मञ्चगोताखोरी-अन्तिम-क्रीडायां चीनीयः खिलाडी काओ युआन् स्वर्णपदकं प्राप्तवान् अस्य अपि अर्थः अस्ति यत् चीनीयगोताखोरी-दलेन इतिहासः पुनः लिखितः, प्रथमवारं गोताखोरी-स्वर्णपदकानां स्वीपं च प्राप्तम् ओलम्पिक-इतिहासस्य विषये । एतावता १९८४ तमे वर्षे लॉस एन्जल्स-ओलम्पिक-क्रीडायाः अनन्तरं चीनस्य गोताखोरी- "स्वप्न-दलः" ५५ स्वर्णपदकानि प्राप्तवान्, गोताखोरी-इतिहासस्य ओलम्पिक-स्वर्णपदकसूचौ शीर्षस्थानं प्राप्तवान्
अगस्तमासस्य १० दिनाङ्के स्थानीयसमये पेरिस्-ओलम्पिकक्रीडायाः पुरुषाणां १० मीटर्-मञ्च-गोताखोरी-अन्तिम-क्रीडायां चीनीयः खिलाडी काओ युआन् चॅम्पियनशिपं जित्वा स्वस्य उपाधिं सफलतया रक्षितवान् एतावता चीनदेशस्य गोताखोरीदलेन प्रथमवारं एकस्मिन् ओलम्पिकक्रीडायां सर्वाणि ८ स्वर्णपदकानि प्राप्तानि सन्ति । चित्रे परिष्करणसमूहस्य छायाचित्रं दृश्यते। चीनसमाचारसेवायाः संवाददात्री तोमिता इत्यस्याः छायाचित्रम्
अन्यत् "स्वप्नदलम्" चीनदेशस्य टेबलटेनिसदलम् अस्ति । अस्मिन् ओलम्पिक-क्रीडायां "शाटौ-संयोजनम्" सन यिङ्ग्शा/वाङ्ग-चुकिन्-इत्यनेन स्वस्य मिश्रित-युगल-स्वर्णपदकेन "उत्तम-प्रारम्भः" कृतः, तदनन्तरं टोक्यो-ओलम्पिक-क्रीडायां "नष्टं भूमिं" पुनः प्राप्तम् महिला एकल, पुरुष एकल, पुरुष दल तथा महिला दल चॅम्पियनशिप, हार्डवेयर जित्वा। १९८८ तमे वर्षे सियोल-ओलम्पिक-क्रीडायाः अनन्तरं टेबल-टेनिस्-क्रीडायां कुलम् ४२ ओलम्पिक-स्वर्णपदकानि निर्मिताः, येषु ३७ चीनीयदलेन प्राप्तानि, यत् अस्य "इक्का-दलस्य" वर्चस्वं सिद्धयितुं पर्याप्तम् अस्ति